________________
तृतीयो निङ्गवः
वृत्ती
॥६९५॥
विशेषावकर
भ्युपगमविरोधौ मा भूतामतः सन्ति जिनवरेन्द्राः, तद्वचनाच सर्वस्य परलोकादेः प्रतिपत्तिरुच्यते, 'तो' इत्यादि पच्छद्धं, तो जइ. कोव्याचार्य
| वन्दणयं कहं न मतं ?, मतं चेव, भगवद्भिक्तत्वादाहारादिग्रहणवद् गुरूपदेशादिवद्वा । अपिच-'जईत्यादि। यदि जिनमतं वः प्रमाणं तो देवंपि वन्दमाणो विशुद्ध एव विशुद्धभावः सन् , किंविशिष्टमित्याह-बाह्यकरणपरिशुद्धं मुनिरितिकृत्वा । अन्येन प्रका
रेणाह-'जहे'त्यादि ॥ यथा वाऽसौ आषाढदेवो 'दृष्टः' विज्ञातो भवद्भिः ॥६९५॥
, किंविशिष्टः ?-'यतिवेषी' पूर्वाचार्यवेषविशिष्ट इति भावना, तथा कियन्तोऽन्ये सुरा भवद्भिदृष्टपूर्वाः येन सर्वत्र साधुवर्ग 'अप्रत्ययः' अनिश्चयो भवतां ?, त्यज्यतामयमसद्ग्राहः ।। उपसंहाराय गाथात्रयमाह, तस्मात्-'छउ'इत्यादि ॥ छमस्थकालचर्या साधोः 'व्यवहारनयानुसारिणी' व्यवहारनयाग्रेसरा 'सर्वा' समस्ता तां तथाविशुद्धमनाः सन् 'समाचरन् कुर्वन् शुद्ध्यति, विशुद्धमनस्कत्वादेव, न चायमनङ्गं, यतः-'संववहारोऽवी'त्यादि ॥ संव्यवहारोऽपि बलवान् , कुत इत्याह-'यत्यस्मात् छद्मस्थसाधुना श्रुतविधिना अशुदमपि गृहीतं कोवेति न सवण्णू-त्याजयति न केवली, श्रुताप्रामाण्यप्रसङ्गात् , तथा वन्दते च कदाचिदभिन्नः सन् छद्मस्थम् । एवम्-'निच्छयेत्यादि । उक्तश्च-'जती'त्यादि, स्पष्टा, नवरं व्यवहारपरित्यागे तीर्थोच्छेद एव स्यात्, न चासौ सम्प्रत्यपि क्रियावान् ॥ 'इय ते'इत्यादि ।। 'बल' इत्यादि । 'को' इत्यादि । ते आहुः-'नाणे'त्यादि । 'तुभ'मित्यादि । 'नाणकिरियाहिं णजइसमणोऽसमणोव' प्रवचनादेशाद् , उक्तश्च-'आलए'त्यादि (१९६०) अत:-'कीस' इत्यादि, स्फुटं, निवो भगइ-भवतामेव मिथो विश्रम्भो नास्ति साधव इति, कुतो मम स भविष्यति ?, तस्माद्वयापदयाम्यहं युष्मान् , त आहुः-'नाणकिरियाहिं जायउ ते वीसंभो, राजा आह-किं चोराणं ते कृत्रिमे न भवतः ? । एवम्'उव'इत्यादि स्पष्टा ॥ इति तृतीयो निहवः॥ अथ चतुर्थं निहवमाह