________________
दव्वाऽमुत्तत्तसहावजाइओ तस्स दूरविवरीयं । नहि जञ्चंतरगमणं जुत्तं नभसो वजीवत्तं ॥२४७३॥ विशेषाव०
*मुक्तानां कोव्याचाय मुत्ताइभावओ नोवल द्विमंतिदियाई कुम्भो व्य । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२४७४॥
४ज्ञानानाबातदुवरमेऽवि सरणओ तव्वावारेऽवि नोवलंभाओ । इंदियभिन्नो आया पंचगवक्खोवलद्धा वा ॥२४७५॥ वता सिद्धिः
नाणरहिओ न जीवो सरूवओऽणुब्ब मुत्तिभावेणं । जं तेण विरुद्धमिदं अत्थि यसो नाणरहियोय॥२४७६॥ ॥५९३॥
॥५९३॥ किह सोनाणसरूवो नणु पञ्चक्खाणुभूइओवियए। परदेहम्मिवि गज्झोस पवित्तिनिवित्तिलिंगाओ॥२४७७॥ सव्वावरणावगमे सो सुद्धयरो हवेज सूरोव्व । तम्मयभावाभावादण्णाणितं न जुत्तं से ॥२४७८॥ एवं पगासमइओ जीवो छिद्दावभासयत्ताओ। किंचिम्मेतं भासइ छिद्दावरणप्पईवो व्व ॥२४७९।। सुबहुयरं वियाणइ मुत्तो सव्वप्पिहाणविगमाओ । अवणीयघरोव्व नरो विगयावरणप्पईवो व्व ॥२४८०॥
'मुत्ते'त्यादि ।। मुक्तस्य परं-अकृत्रिममवैषयिकं सुखं, ज्ञानानाबाधप्रकर्षान्मुनेरिव, उक्तश्च-"नवास्ति देवराजस्य तत्सुख"मित्यादि (प्रशमरतौ) न चासिद्धो हेतुरित्याह-तद्धर्मा पुन:'ज्ञानप्रकर्षधर्माऽनाबाधप्रकर्षधर्मा पुनरसौ मुक्तः, आवरणहेतुविरहादाबाधहेतुविरहाच्च, पापाभावेन पीडाभावादित्यर्थः, प्रयोगौ-स्वाभाविकेन स्वेन प्रकाशेन प्रकाशवान् जीवः, रहितप्रकाशावरणत्वाच्चन्द्रांशुवत्, | "स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥" अनाबाधसुखसम्बन्धी जीवः विरहिता
बाधहेतुत्वात् ज्वरापगमस्वस्थातुरवत्, व्याबाधाभावाच्च, स सर्वज्ञत्वाच्च भवति परमसुखी, व्यावाधाभावोऽत्र स्वस्थस्य ज्ञस्य ननु हसुसुखं ॥७१।। कश्चिदाह-'मुत्तो'इत्यादि । मुत्तो अण्णाणी करणाभावात्, खं व, मूरिस्तस्य विरुद्धतां चोदयन्नाह-ननु विरुद्धोऽयं
ROLARSHAYAALORG
REARRA