SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दव्वाऽमुत्तत्तसहावजाइओ तस्स दूरविवरीयं । नहि जञ्चंतरगमणं जुत्तं नभसो वजीवत्तं ॥२४७३॥ विशेषाव० *मुक्तानां कोव्याचाय मुत्ताइभावओ नोवल द्विमंतिदियाई कुम्भो व्य । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२४७४॥ ४ज्ञानानाबातदुवरमेऽवि सरणओ तव्वावारेऽवि नोवलंभाओ । इंदियभिन्नो आया पंचगवक्खोवलद्धा वा ॥२४७५॥ वता सिद्धिः नाणरहिओ न जीवो सरूवओऽणुब्ब मुत्तिभावेणं । जं तेण विरुद्धमिदं अत्थि यसो नाणरहियोय॥२४७६॥ ॥५९३॥ ॥५९३॥ किह सोनाणसरूवो नणु पञ्चक्खाणुभूइओवियए। परदेहम्मिवि गज्झोस पवित्तिनिवित्तिलिंगाओ॥२४७७॥ सव्वावरणावगमे सो सुद्धयरो हवेज सूरोव्व । तम्मयभावाभावादण्णाणितं न जुत्तं से ॥२४७८॥ एवं पगासमइओ जीवो छिद्दावभासयत्ताओ। किंचिम्मेतं भासइ छिद्दावरणप्पईवो व्व ॥२४७९।। सुबहुयरं वियाणइ मुत्तो सव्वप्पिहाणविगमाओ । अवणीयघरोव्व नरो विगयावरणप्पईवो व्व ॥२४८०॥ 'मुत्ते'त्यादि ।। मुक्तस्य परं-अकृत्रिममवैषयिकं सुखं, ज्ञानानाबाधप्रकर्षान्मुनेरिव, उक्तश्च-"नवास्ति देवराजस्य तत्सुख"मित्यादि (प्रशमरतौ) न चासिद्धो हेतुरित्याह-तद्धर्मा पुन:'ज्ञानप्रकर्षधर्माऽनाबाधप्रकर्षधर्मा पुनरसौ मुक्तः, आवरणहेतुविरहादाबाधहेतुविरहाच्च, पापाभावेन पीडाभावादित्यर्थः, प्रयोगौ-स्वाभाविकेन स्वेन प्रकाशेन प्रकाशवान् जीवः, रहितप्रकाशावरणत्वाच्चन्द्रांशुवत्, | "स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥" अनाबाधसुखसम्बन्धी जीवः विरहिता बाधहेतुत्वात् ज्वरापगमस्वस्थातुरवत्, व्याबाधाभावाच्च, स सर्वज्ञत्वाच्च भवति परमसुखी, व्यावाधाभावोऽत्र स्वस्थस्य ज्ञस्य ननु हसुसुखं ॥७१।। कश्चिदाह-'मुत्तो'इत्यादि । मुत्तो अण्णाणी करणाभावात्, खं व, मूरिस्तस्य विरुद्धतां चोदयन्नाह-ननु विरुद्धोऽयं ROLARSHAYAALORG REARRA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy