________________
विशेषाव कोव्याचार्य
कर्तृक्रियाकारकाः
AMOLEU
॥९४४॥
॥९४४॥
MSAROLORADALS
अहवा कयाकयाइसु कत्तारं कम्मकरणभावं च। सामाइयस्स सोउं कुलालघडदंडगाणं व ॥४१६६॥ पविभागमपेच्छंतो पुच्छइ को कारओ ? करतोऽयं । किं कम्मं? कीरह तेण तुसद्देण करणं च ॥४१६७॥ किं कारओ य करणं च होइ कम्मं च ते चसहाओ। अन्नमणन्न भण्णइ किंचाहन सव्वहा जुत्तं॥४१६८॥
अन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य ॥४१६९॥ अहव मई भिन्नेण वि धणेण सधणोऽधणोत्ति ववएसो।सधणोय धणाभागी जह तह सामाइयस्सामी ॥४१७०॥ तं न जओ जीवगुणो सामइयं तेण विफलया तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलया ॥४१७१॥ जइ भिन्नं तब्भावेऽवि तो तओ तस्स भावरहिउत्ति । अन्नाणि चिय निचं अंधो व्व समं पईवेणं ॥४१७२॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदिक्कयाकप्पणा वावि ॥४१७३॥ आया हु कारओ मे सामाइयकम्म करणमाया य । तम्हा आया सामाइयं च परिणामओ एकं ॥४१७४॥ जं नाणाइसभावं सामइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणन्नया जं च ॥४१७५॥ तेणाया सामइयं करणं च चसद्दओ न भिन्नाई। नणु भणियमणण्णत्ते तन्नासे जीवनासोत्ति ॥४१७६।। जइ तप्पजयनासो को दोसो होइ ? सव्वहा नत्थि । जं सो उप्पायव्वयधुवधम्माऽणंतपज्जाओ॥४१७७॥ सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खाइसम्भावो॥४१७८॥ एगं चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥४१७९॥
RA.OROSSAHARSA