________________
विशेषाव कोव्याचार्य
वृत्ती
॥९४५॥
KRRRRRRRRRA
कुंभोवि सिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥४१८०॥ कर्तृक्रियाजह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगोवि तिस्सहावो सामाइयकारओ एवं ॥४१८१॥ कारकाः
'को कारओ इत्यादि । पृच्छति कः कारकः ?, सामायिकस्य कर्ता किमयमुतायमिति प्रश्नकर्तुरभिप्रायः, उच्यते-कुर्वन्, स्वतन्त्रत्वात् तस्य, तथा कि कर्म ?, उच्यते-'क्रियते' निर्वय॑ते तेन का, तुशब्दात किं करणं ? उच्यते-मनआदि, एवं 12
॥९४५॥ प्रविभाग उक्ते सत्याह-'ते' तव सूरेः किं कारकः करणं चशब्दात्कर्म, यकारोपात्तश्चकारो भिन्नक्रमत्वे सति समुच्चयार्थः, ततश्च किं | कारकः करणं कर्म च एतत्त्रयं किमेकं भवति नाना वा ? । अयं तावदक्षरमात्रार्थः, भावार्थ त्वाह भाष्यकारः-'को का' इत्यादि, | प्रश्नोत्तरमुक्तार्थम् । एवं तावत्तुशब्दं विहाय मूलगाथापूर्वार्द्ध व्याख्यातं, अस्मिन् व्याख्याने एतदनुत्थानवादी आचार्यदेशीयः प्रश्नो-5 त्तरकारावाक्षिपन्नाह-'केण' इत्यादि । केन कृतमित्यत्र कर्ता ननु भणितोऽनन्तरातीतगाथायां, तत्रैवं स्थिते का पुनः पृच्छा प्रश्नकर्तः १, किं चोत्तरक रिति, ननु न चीणे चरितव्यं निष्फलन्वाद्, उच्यते, तदित्यनेन सर्वनाम्ना आद्यगाथाद्वितीयद्वारपरामर्शः, तस्य | 'विवरणं' व्याख्यानमिदं यदुत-को कारओ करतोत्ति, एतदुक्तं भवति-ग्रन्थकारस्याचं द्वारं सुज्ञानमाभातीति न विवृतं, द्वितीयं विवर्षः प्रश्नपूर्वकमाह-को कारतो करेंतोत्ति, केणेत्यादि । अथवा केणं द्वितीयद्वार उक्ते होज मा करणंति मा भृत्केन करणेन कृतमाशङ्का स्यात् , करणेऽपि तृतीयेतिकृत्वा, अत उच्यते कर्तरीयं तृतीया, तदुच्यते-'को कारओ ? करेंतो'त्ति ॥ 'अहवा'इत्यादि।। | 'पवी' इत्यादि । अथवा किमनेन स्थूरेण चोदितेन ?, अन्य एव तु द्वितीयगाथोपन्यासं कुर्वतोऽभिप्रायः, तथाहि-'कता' इत्यादि, कृताकृतादिषु द्वारेषु सामायिकस्य कर्तारं श्रुत्वा 'केणं ति वचनात् , तथा कर्म श्रुत्वा 'कताकय' मिति वचनात् , तथा करणभावं
KARE-
EXAMS
व्य
त-'को कारओ ? करतो
चोदितेन ?, अन्य
ए
छताकृतादिषु द्वारेषु सामाणि