________________
विशेषाव० कोट्याचार्य
कर्तृक्रियाकारकाः
॥९४६॥
|॥९४६॥
RECIRRE-RE-RAIGRAA%
च श्रुत्वा 'कैर्द्रव्य' रितिवचनात कुलालदण्डघटानामिव प्रविभागमपश्यन् पृच्छति शिष्यो द्वितीयगाथायां-को कारओ?, गुरुरुत्तरमाहकरतोऽयं, शेषमुक्तार्थमतो युज्यते गाथापूर्वार्दोत्थानमिति कोऽत्रातिशयवाचोयुक्तेः प्रस्ताव इति ॥ अथ पश्चाद्धं प्रति चोदक आह'कि' मित्यादि पूर्ववदक्षरघटना, भण्यते गुरुणा, किं चात आह चोदको-न सर्वथा युक्तं, तथाहि- 'अन्न' इत्यादि । 'से' सामा|यिकक यदि सामायिकमन्यत्ततोऽन्यत्वे सामायिकफलाभावः स्यात् , समभावाभावात् , किं, मिथ्यादृष्टेरिव, तथा च सति सम्यग्मिथ्यादृष्टयोरविशेषः । पर एवाचार्यमाशङ्कते-'अहवे' त्यादि ।। स्यान्मतिः- अर्थान्तरेणापि धनेन सधनः अधन इति वा विवेकेन | व्यपदेशो दृष्टो यथा, यथा च सधनो धनाभागी दृष्टः, तथा किमित्यत आह-तथा सामायिकस्वाम्यपि तेन भिन्नेनापि तद्वान् फलभोगी च भविष्यतीति । 'तन्न इत्यादि ॥ तन्न, यतो जीवगुणः सामायिक, तेन दृष्टान्तदार्शन्तिकयोवैषम्यात् , सामायिकस्याफलता युक्ताऽन्यत्वाद् ,यथा परसामायिकस्याफलता एवं तस्यापि, अन्यत्वाविशेषादित्यर्थः । अपिच-'जती'त्यादि गाथा गतार्था ॥ द्वितीयं | विकल्पमधिकृत्याह-'एग' इत्यादि पूर्वार्द्ध गतार्थ, तथा कारकाणां-कर्तृकर्मकरणानां संकरः स्यात् , एकता वा, कल्पना वा स्यात् | कर्तृकरणकर्मविषये, एकत्वात्, आचार्य आह-अत्र कश्चिदनभ्युपगतोपालम्भः, कश्चित्तु भावार्थापरिज्ञानदोषाद् , यतः-'आया' इत्या दि । आत्मैव कारको मम सामायिकस्य, इह च युष्मच्छब्देन साक्षादिव चोदितत्वान्मे इत्याह, सामायिकं च तत्कर्म च सामायिककर्म तदप्यात्मैवेति वर्तते, सम्बन्धो वा, तथा करणमप्यात्मैव, तस्मादात्मा सामायिक चशब्दात्करणं च, 'परिणामतोत्ति आत्म| परिणामाद्धेतोरेकमेवेदं वस्तु, परमार्थतोऽभिन्नत्वाञ्चन्द्रज्योत्स्नावत् । अत्रैवोपपत्तिमाह भाष्यकार:-'ज'मित्यादि ॥ यस्मात्सामा|यिक सामान्यरूपं ज्ञानदर्शनचारित्रस्वभावं, सामायिककरणं च योगमाह, उभयं च सामायिकयोगलक्षणं कर्मकरणं, यस्माच्चात्मनः