SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य बोटिकनिरासः वृत्ती ॥७४०॥ ||७४०॥ तं 'स्वतीर्थकरवेषचरितानुविधायिभिः शिष्यभवितव्यं तत्र पर्यनुयुज्महे-किं सर्वसाधम्र्येण उत देशसाधर्येण ?, यदि सर्वसाधर्म्यण ततोऽनिष्टापतिर्भवतः, तथाहि-'न परो' इत्यादि , 'तह से सेही त्यादि स्पष्टे । देशसाधम्र्येण तु लोचनलक्षणेन नवकोटीपरिशुद्धादानेन च सिद्धसाध्यतेत्याह-'जहे' त्यादि । सेसा अतिशयाः 'रुहिरं गोखीर' मित्येवमादयः, कैश्चित्साधाभावः कैश्चितु सद्| भाव इति । यच्चोक्तं-'तदभिहितो जं च जिणकप्पो' तस्मात्सर्वेणानुष्ठेय इति, अत्रोच्यते-'उत्तम त्यादि स्पष्टा । 'तं जती' त्यादि, तदेतज्जिनवचनाद् प्रतिपद्यते तत इदमपि यदुतासाविदानी दुष्षमायां व्यवच्छिन्न इति, अपिच-जिनकल्पोऽद्याप्यस्तीति किं प्रमाणं ?, किं चात्र यन्नासौ न व्यवच्छिन्न इति ज्ञापकम् । मणेत्यादि । यच्चोक्तं-'जं च जियाचेलपरीसहो मुणी' त्यादि, अत्राह'जई'त्यादि । यदि चेलमात्रं, मात्रशब्दो भिन्नक्रमो, यदि तन्मात्रभोगान्न जितश्चेलपरीषह इति चोघेत तेनाजियदिगिंछादिपरीस-5 होवि भत्ताइभोगाओ'। 'एव'मित्यादि स्पष्टा ॥ तथाहि-'जह' इत्यादि । स्पष्टा, नवरं 'सपडिगारोत्ति । 'तहे'त्यादि, स्पष्टो दार्टान्तिकः । अथवाऽचेलत्वं द्विविधं लोकप्रसिद्धं-मुख्यमुपचरितं च, तत्र वर्तमानकाले विशिष्टधृतिसंहननासंभवे मुख्याचेलत्वं संयमोपकारि न भवति, तस्मादुपचरिताचेलत्वेनाचेलपरीपहजयः कर्त्तव्यः, उपवासाशक्तौ एकद्वित्रिकवलावमीभूतप्राप्तावमौदर्याशनादपि जिघत्सापरीषहजयवत् , अत आह-सदसंत' इत्यादि गाथार्थः ॥२६०३॥ यच्चोक्तं-'जं च विहीं त्याद्यत्राह-'जिग' इत्यादि । जिनकल्पायोग्यानां पुंसां हीर्यतोऽवश्यंभाविनी, कुत्सा च लोकगर्दा, तन्निवारणार्थमवश्यं वस्त्रं ग्राह्यमैदंयुगीनैर्वृत्तिहेतुत्वाद् । द्वादशभावनावद् रतिवाक्याध्ययनवद्वा , अथवा हीति संयमस्याख्या तदर्थत्वादाचाराध्ययनवत् , तस्मात्-'जईत्यादि । यदि भवतो जिनमतं प्रमाणं ततो मा मुश्च वस्त्रपात्रे, मा भूत्तदन्तरेण पूर्वोक्तदोषजालं, लप्स्यसे समितिघातं च ॥ कथं वस्त्रपात्रादि पूर्वो ARRRRRRRRORAT 4-OS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy