________________
विशेषावा| पुव्वंते होज जुगं अवरते तस्स होज समिला उ । जुगछिद्दमि पवेसो इय संसइओ मणुयलंभो॥८२८॥ मानुष्यादिकोट्याचार्य सा चण्डवायवीयीपणोल्लिया अवि लभेज जुगछिदं । णय माणुसाओं भट्ठो जीवो पडिमाणुसं लहइ॥ दुर्लभता वृत्ती
इय दुल्लभलंभंमाणुसत्तणं पाविऊण जो जीवो।ण कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥नि.८३०॥ ॥७८०॥
सो(जह) वारिमज्झछुढोव्व गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिओव्व मओ संवदृइतो जहा पक्खी॥ |॥७८०॥ सोसोयइ मच्चुजरासमोत्थओतुरियनिद्दपक्खित्तो। तातारमविंदंतो कम्मभरसमोत्थओजीवो॥८३२॥ | काऊणमणगाइं जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छिया जीवो॥८३३॥ तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुसत्तं । लक्ष्ण जो पमायइ सो कापुरिसो न सप्पुरिसो॥नि.८३४॥
'जहे'त्यादि।। 'पुव्वन्ते'इत्यादि । 'सा' इत्यादि । 'इये'यादि, दार्शन्तिकः । अपिच-येन सामायिकं न कृतं-'सो'इत्यादि गजवारिमध्यप्रक्षिप्त इव गजः शोचति, संवट्टो जालं, तथा-'सो' इत्यादि । सः अकृतपुण्यो मरणनिद्राभिभूतः। एवं-'काऊण'5 मित्यादि । तथा-'तं तहे'त्यादि । 'तत्' मनुष्यत्वं 'तथा' तैः प्रकारैर्दुर्लभं लब्ध्वा । अथवा मानुषत्वे लब्धेऽप्येवं दुर्लभमित्याह-||
आलस्स मोहेऽवण्णा भी कोही पमार्य किविणता । भयं सोगांअण्णाणों वक्खे कुऊहली रमणों ॥८३५॥ * एएहिं कारणेहिं लक्ष्ण सुदुल्लहपि माणुस्सं।ण लहइ सुइं हियकरिं संसारुत्तारणिं जीवो ॥नि.८३६॥