________________
विशेषाव कोट्याचार्य वृत्तौ
॥९३४॥
-
अथान्यत्र भावाङ्गे यत्रैतत्स्यात्तत्रावतारयन्नाह - 'सुत'त्ति श्रुतभावकरणमिदं, तत्रापि बद्धे, तत्रापि शब्दकरणमेतत्, तथा चतुर्णां सामायिकानां श्रुतसामायिकमेतद् । नतु चरित्रचरित्राचरित्र सम्यक्त्वमेतद्, यतः - 'गुण' इत्यादि ॥ इह चारित्रं गुणकरणं वर्त्तते, नोश्रुतभावकरणप्रथमभेद इत्यर्थः तपःसंयमगुणात्मकत्वात्, अत्रास्य सामायिकस्य नावतारः श्रुतरूपत्वात् तस्य च चरित्ररूपत्वात् इति भावार्थ:, तथा सुपसत्थं जुंजणाकरणं तं नोश्रुतकरणस्य द्वितीयभेदो यस्तत्सामायिकं तु लभते यथासंभवं, 'सुतं' ति श्रुतकरणं, प्रशस्तवाग्रूपत्वाद् अपि चरणंति चारित्रसामायिक, जुंजणाकरणस्य काय क्रियारूपत्वाद् अपि केषुचित् पुस्तकेषु सुतकरणंतिपाठः, तदपि चिन्त्यं ॥ तदेवं करणशब्दो निरूपितः । करोमि भदन्त ! सामायिकमित्यत्र क्रियां श्रुत्वा चोदक आक्षिपन्नाह
कयाकयं केण कथं ? केसु व दव्वेसु कीरइ बावि ? । काहे व कारओ नयओ करणं कइविह कहं व १ ॥ ४१०६ ॥ किं कथमयं कीरइ ? किं चातो ? भणइ सव्वहा दोसो । कयमिह सम्भावाओ न कीरए चिरकयघड व्व ॥ ४१०७॥ freeरियापसंगो किरियावेफल्लमपरिणिट्ठा वा । अकयकयकज्ज माणव्ववएसाभावया निचे ॥ ४१०८ ॥ अकiपि नेय कीरइ अचंताभावओ खपुष्पं व । निश्चकिरियाइदोसा सविसेसयरा य सुन्नम्मि ||४१०९ ॥ सदसदुभय दोसाओ सव्वं कीरइ न कज्जमाणंपि । इइ सव्वहा न कीरइ सामइयमओ कओ करणं १ ॥ ४११०॥ नणु सव्वहा न कीरइ पडिसेहम्मिवि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्धं केण सामइयं ? ॥४१११ ॥ अह कयमकथं न कथं न कज्जमाणं कथं तहावि कथं । पडिसेहवयणमेयं तह सामइयंपि को दोसो १ ॥४११२ ।। अकयमसुद्धनयाणं निचत्तणओ नभं व सामइयं । सुद्धाण कथं घड इव कयाकयं समयसग्भावो ॥४११३॥
भावकरणे कृताकृतादि विचार:
॥ ९३४ ॥