SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कर्मणो वृत्ती वैचित्र्य सिद्धिः ॥५०९॥ विशेषाव सव्वविमोक्खावत्ती निक्कारणउव्व सव्यसंसारो। भवमुक्काणं व पुणो संसरणमओ अणासासो॥२११३॥ कोव्याचार्य 'अन्भादी'त्यादि स्पष्टार्था ॥ उच्यते-सौम्य ! 'कम्मम्मी'त्यादि । कर्मगि वा को भेदः १, ननूक्तं तदपि पुद्गलविकार एव मृतत्वादभ्रादिवत् , एतदुक्तं भवति-यथा बाह्यस्कन्धविचित्रता सिद्धा, अभ्रेन्द्रधनुरादीनां तथोपलब्धेः, तथा ज्ञानावरणादिकर्म पुद्गलानामपि 'विचित्रता' विसदृशता चित्रकार्यकर्तृतेतियावत् 'जीवसहितानां' जीवानुग्रहोपोद्वलितानां बोद्धव्या, केवलमयं ॥५०९॥ विशेष इति गाथार्थः ॥२१०८-९॥ अपिच-'बज्झेत्यादि । स्वतत्राणां बाह्यानां चित्रता प्रतिपन्ना, तन्ननु कर्मणां विशेषेण, निपुगजीवपरतन्त्रत्वात् , अत्राथै दृष्टान्तमाह-भक्तय इव शिल्पिन्यस्ता इति गाथार्थः ॥२११०॥ यद्येवम्-'तो' इत्यादि । 'तो' ततः 'तनुमात्रमेव शरीरमात्रमेव विचित्रतानिबन्धनं भवेत् ततः काऽदृष्टकर्मपरिकल्पना नाम?, नहि दृष्टाभ्रकमात्रातिरेकेणान्यस्तचित्रता ऽऽधायीति मन्यते, उच्यते, ननु कर्मापि तनुरेवातो मात्राग्रहणादीश्वरादिप्रतिषेधो भावी बोद्धव्यः, विशेषमनयोराह-श्लक्ष्णतराऽऽभ्यदन्तरा च नवरं कर्मणः, एतदुक्तं भवति-अन्तरा तनुरणीयसीन्द्रियविषयातीता वा अभ्रादिविकारकारणद्रव्यादिवदिति गाथार्थः॥२१११॥ 'को तीये'त्यादि। कस्तयाऽणीयस्याऽदृष्टया तन्वा विना दोषः१, उच्यते, तामन्तरेण स्थूरयाऽनया बोन्द्या सर्वथा सर्वपरिशाटरूपतया प्राणप्रयाणकाले विमुक्तस्य मुमूर्षोरन्यत्र योन्यन्तरे देहग्रहणाभावः स्यात् , ततश्च बुद्धि(बोन्द्य)लाभात्संसारव्युच्छितिः, न च न परभवो, जातिस्मरादिसिद्धत्वात् ॥ एवं यथैकस्य तथा-'सव्वेत्यादि ॥ सर्वेषामेतद्वोन्दीत्यागवतामयत्नसिद्धो मोक्षः स्यात्, न चेदेवं अतो है निष्कारण एव सर्वेषां संसारः स्यात् , तस्या अनभ्युपगमात् , यतश्चान्तरेणापि कर्म संसारः अतो भवविमुक्तानामपि पुनः संसरणं, अकारणत्वात् , संसारिणामित्र, अतोनाश्वासो मोक्षेपि, कर्मरहितस्यापि संसारदर्शनादिति गाथार्थः॥२११३॥ अन्येन कारणेनाह A%ARORSCORRECORRENCE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy