SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥२॥ श्रीविशेषावश्यकभाष्यस्य श्रीकोटचाचार्यकृतवृत्तियुतस्य उपक्रमः आवश्यकस्य प्रतिक्रमणताः- श्रीजिनशासने आद्यान्त्यतीर्थकृतां तीर्थे साधूनां प्रत्यहं द्विसंध्यमावश्यककरणं नियतमेव, अत एव च ressन्त्यजिनतीर्थस्य पंचमहाव्रतोच्चार सद्भावात् पंचमहाव्रतधर्म इति संज्ञा दरीदृश्यते स्थाने स्थाने शास्त्रेषु तथोभयकालप्रतिक्रमणनैयत्येन सप्रतिक्रमणो धर्म इत्यपि विशिष्टसंज्ञासहिततया निर्दिश्यत एव यद्यपि द्वाविंशतेजिनानां तीर्थेषु साधूनां प्रतिक्रमणं नासीदिति न तेऽपि महानुभावा व्रतदोषाणां निराकरणाय प्रतिक्रमणोद्यमवन्त एव परं तेषां प्रतिक्रमणसद्भावो दोषसद्भाव एव न चोभयसन्ध्ययोः करणनियमः संज्ञा च नियतानुष्ठानेनैव प्रायः उद्भवतीति युक्ताऽऽद्यान्त्यजिनतीर्थयोरेव सप्रतिक्रमणेति धर्मसंज्ञा, एवं चावश्यकतममावश्यकसूत्रज्ञानं तीर्थेऽस्मिन् तस्यैव प्रतिक्रमणतया रूढेः, षण्णामप्यावश्यकानां सम्यग्दर्शनादिपंचकदोषनिराकरणायैव प्रवृत्तेः अत एव रात्रिकादितया प्रतिक्रमणानां कथनं, विधिनिर्देशेऽपि तत्प्रतिक्रमणनामान्वितविधीनां निर्देशस्तत्र तत्र स्थाने, एवं च श्रीवीरतीर्थ साधूनां विधिप्रतिषेधात्मकान्त्रारांगादिसूत्रज्ञानस्यावश्यकत्वेऽपि आवश्यकज्ञानस्य परमावश्यकता, आवश्यकानुगतं साहित्यवृन्दं च प्रचुरं, अत एव च श्रुतकेवलिभिः श्रीभद्रबाहु स्वामिभिनिर्युक्तिदशककरणाश्रवे प्रागावश्यक निर्युक्तिः प्रतिज्ञाता, शेषेषु दशवैकालिकादिकेषु तस्या एव चातिदेशः, स्पष्टं चैतदाचारांगे लोकविजयाध्ययनेऽत्रत्यचतुर्विंशतिस्तबीयलोकपदातिदेशेन कृतेऽपि नियुक्तिकारैर्व्याख्यानेऽस्य मुग्धावबोधो न यथायथमेतस्येति भाष्यं द्विधा तदुपरि जातं, तत्र मूलभाष्यमेकं सामान्यभाष्यसंज्ञं च द्वितीयं, एवं भाष्यद्वयेन ससूत्रनिर्युक्तेर्व्याख्याने जातेऽपि यथार्हतया पदार्थानां नावबोध इति प्रवचनपाथोधिपीयूषपीनान्तः करणाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः विशेषावश्यकेति नाम्ना महाभाष्यं व्यधुः, आमूलचूलं हि पदार्थानामत्रं विवरणमिति न्यायाचार्या एनदाकरतया निर्दिशन्ति, भाष्यमेनत् भाषाविभाषे व्यतिक्रम्य व्यवस्थितमिति श्रीकोट्याचार्यादय एनद्वार्त्तिकतयोदाजहुः, महाभाष्यस्यैतस्य यस्मात् श्रीजिनभद्रगणिक्षमाश्रमणाः कर्त्तारस्तस्मात्तु पूज्यपादानां भाष्यकारतया ख्यातिः । उपक्रमः ॥२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy