SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ 1186011 तस्य एतदर्थमुपादीयमानत्वेन गुणीभूतत्वात् उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन इत्याह-किमत्र तत्त्वं ?, उभयस्यापि युज्यमानत्वात् उच्यते- 'सब्वे' इत्यादि । अथवा ज्ञानक्रियानयमतमेकगाथया प्रत्येकमभिधायाधुना स्थितपक्षमाह - 'सव्वे' इत्यादि ॥ सर्वेषामिति (मपि ) मूलनयानां अपिशब्दात्तद्भेदानां च द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, भावनिक्षेपस्य सर्वनयैरिष्टत्वात् । तदमेव गाथाद्वयार्थं प्रायो भाष्यकार आह- 'णातोत्ती' त्यादि गतार्था || 'जई' त्यादि गतार्था 'इतीत्यादि ॥ ' इति जोति मूलगाथाव यवस्पर्शनं, अस्य भावना इइ एवं जो उबएसो सो जाणणाणयोति 'सो पुण'त्ति स पुनर्ज्ञाननयः । 'सव' इत्यादि, 'सव्वे'ति मूलं सर्वेषां मूलनयानां नैगमादीनां साहेत्यादेरक्षरघटना, अविसद्दओ साहप्पसाहभेदाः, गृह्यन्त इति शेषः, अतः 'तेसि'न्ति तेषामपि किं पुनर्मूलनयानां १, अथवाऽपिशब्दात् किमुताविशुद्धानाम् १ । अथ 'बहुविधत्तव्त्रय' मित्येतद्वद्याचिख्यासुराह - 'सामन्नेत्यादि पुत्रद्धं | भावितार्थम् । अथवेति बहुविधवक्तव्यताप्रकारान्तरार्थः नामादीनां नयानां कः कं साधुनिक्षेपमिच्छतीत्येवं बहुविहवत्तब्वयं निसामेतेत्यादि व्याचिख्यासुराह - 'सोउ 'मित्यादि । 'तं' ति तां बहुविधवक्तव्यतां श्रुत्वा प्रथमं तावन्निशम्यानेनाधिगम उक्तः, तथा श्रद्धातुमनेन सम्यग्दर्शनमुक्तं, तथा ज्ञात्वाऽनेन तु ज्ञानं, केन श्रद्धातुं ज्ञात्वा वेत्याह- 'जिनोपदेशेन' अर्हच्छासनानुसारेण किमत आह-तदिति तद्वचनं 'सर्वनयविशुद्ध' मिति तदेतत्सर्वनयविशुद्धं वचनं यच्चरणगुणेषु - मूलोत्तरगुणलक्षणेषु सुस्थितः - शोभनेन | विधिना स्थितः, प्रतिज्ञावानित्यर्थः तथाहि - 'चरण' इत्यादि पुत्रद्धं कंठ, अयं तु सर्वाविरुद्धः कुतः इत्याह- 'चरणे'त्यादि पच्छ्द्ध | नयविचारः ॥९८०॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy