SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ वृत्तौ St% विशेषाव. पुनर्बाह्मणत्वं विशेषः क्षत्रियादेावर्त्तमानत्वात् सावरकौण्डिन्यादिषु चानुप्रवर्त्तमानत्वात सामान्यमतो यथा सामान्य सामान्यधीहे | नगमनयकोट्याचार्य है| तुरेवं विशेषोऽपि ब्राह्मणत्वलक्षण इत्यत आह-'को भेदो'त्ति सामान्यविशेषयोः, न कश्चिदित्यर्थः । अथवाऽन्त्योऽपि विशेष एवं न विचारः | विरुध्यते, विशेषो विशेषो विशेष इति सामान्यधीजनकत्वात्, तस्मात्सामान्यविशेषयोरभेद एवेति ॥ पुनरभेदसाधनायाह-'जती'त्या द्युत्तरार्थप्रतिभाषणं, यदि येन वस्तुना विशेष्यते बुद्धिर्वचनं च स विशेष उच्यते तेनावश्यं भवतः परमपरं वा तदपि विशेषः प्राप्तः, ॥६५४॥ ॥६५४॥ कुतः १, सत्तादिविसेसयत्ताओत्ति, तथाहि-सत्ता गोत्वं विशिनष्टि, गोत्वमपि सत्तां, प्रयोगः-विवक्षितं सामान्यं विशेषः, अन्य| सामान्यविशेषकत्वादन्त्यविशेषवत्, तस्मादभेदस्तयोरिति । अथाधारभेदपक्षं निराचिकीर्षुराह-'सत्ता इत्यादि ॥ इह द्रव्यगुणकर्मणां सत्तायोगात्सवं हवेजा, 'त्रिपदार्थसन्करी सत्ता सत्तासमवायात् सत्वं स्यादसतां सतां वा ?, आद्य विकल्पमधिकृत्याह-'असतः' अX विद्यमानस्य द्रव्यादेस्तत्समवायाद् सत्त्वं भवतीत्येतन, खपुष्पस्येव यन्नास्ति तस्य नास्तित्वात्, 'सतो वति अथ स्वतः सतो द्रव्यादेः सत्तायोगात्सत्वं ततः स्वमाहात्म्येनैव तस्य सच्चसिद्धेः किं सत्तया कार्य ?, न किञ्चित् , किमपरमधिकमासादितं ? नत्र, तस्मादनर्थिका तत्र सत्ता, तस्य प्रागेव विद्यमानत्वात्, पिष्टपेषणवदिति, केयमाधारविवक्षेति । अपिच-सामान्यविशेषयोविभेदवादिन् ! तत् प्रत्याधारं स्थितं चेदुच्यते-'पती'त्यादि । यदि तत्सत्तासामान्यं प्रतिवस्तु स्वात्मवत् , एवं तावत्तत्सामान्यं न भवतीन्युक्तं सिद्ध-18 त्वाद्धेतोः, अथास्ति ततः 'नेगेति पक्षस्तत एव हेतोस्तद्वद्, अनेकत्वाच्च पुनरपि सामान्यं नास्ति । 'अहे'त्यादि ॥ अथ सर्वेषु त्रिलोकवर्तिपदार्थेषु तदेकमिष्यते तथाऽपि च तत्सामान्यमुच्यते, सदसच्चाद्गोपिंडादिव्यक्तय इव ॥ 'अहं'इत्यादि, अथ मनु( पे प्रतिवस्तु | तत् सामान्यमेकमे)व अनुपलभ्यमानवृत्तित्वात् खपुष्पवत् , अभ्युपगम्यापि बमस्तत्सामान्यं, न च तदुपलक्षणं-द्रव्यगुणकर्माद्युपलक्षणं +%%OX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy