SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७७४ || 'सम्मसुय विउब्विये भयणा' इत्याह- 'दुग' इत्यादि । देवादौ वैक्रिये द्वयोः प्रतिपद्यमानकः, तथा वेउन्त्रिए चैव पुव्वपडिवन्नो सव्वाणं विष्णुकुमारवत्, हया ( आहारया ) दिसु त्रयाणां त्रिषु त्वाहारकतैजसकार्मणेषु सहचरितेषु देशव्रतवर्जानि त्रीणि पूर्वप्रतिपन्न एव भवति || संस्थानादित्रयमाह - 'सव्वें' इत्यादि । संस्थितिः संस्थानं - आकारविशेषः षोढा 'समचउरंसे' इत्यादि तेषु सर्वेष्वपि लभते, पूर्वप्रतिपन्नश्चेत्यध्याहारः, तथा एवमेव सर्वसंहननेषु वज्रऋषभमित्यादिषु 'ऋषभो० ' इत्यादि, इह चास्थिसंचयोपमितः शक्तिविशेषः संहननमित्युच्यते, न त्वस्थिसञ्चयः, तथा 'उक्कोसजहण्णं वज्जिऊण माणं लभे मणुओ'ति, उत्कृष्टं जघन्यं च मानं - शरीर| प्रमाणं वर्जयित्वा 'लभते' प्रतिपद्यते मनुजः, प्रकरणानुवर्त्तमानं चतुर्विधमपि सामायिकं, प्रतिपन्नस्त्वस्त्येवेति गाथार्द्धहृदयं, अन्यथा नारकादओऽपि सामान्यन सामायिकद्वयं लभन्त एवेति, उक्तञ्च - " किं जहण्णोगाहणया पडिवअंति ?, पुच्छा, गोयमा ! तं नेरइयदेवा ण जहण्णोगाहणया किंचि पडिवअंति, पडिवन्नया पुण सिया सम्मत्तसुयाणं, ते चैव अजहण्णमणुकोसोगाहणया उक्कोसोगाहणया य | सम्मत्तसुए पडिवअंति, नो सेस" त्ति पुव्वपडिवन्नस्सावि दोन्हं चेत्र । तिरिये तु पुच्छा, गो० ! एगिंदिया तिसुवि ओगाहणासु ण किंचि | पडिवअंति, नोऽवि पुब्वपडिवनया, जहण्णोगाहणा वियलिंदिया सम्मत्तसुयाण पुव्वपवन्नगा हवेज, ण पडिवजमाणया, अजहण्णुको सोगाहणाण उकोसो गाहणाण य पुच्छा, ण पुव्वपडिवन्नगा, णावि पडिवजमाणया, सेसा तिरिया जहण्णोगाहणया संमत्तसुयाण पडिवन्नया होना, नो पडिवजमाणगा अजहन्नुक्को सोगाहणया पुण तिन्हं दुहावि अस्थि, उक्कोसोगाहणया दोन्हं दुहावि । मणुसु पुच्छा., गो० ! संमुच्छिममणुस्से पडुच्च तिसुवि ओगाहणासु चउपि सामाइयाणं ण पुव्यपवण्णा, णावि पडिवमाणया, गन्भवकतिया जहण्णोगाहणाण मणुस्साणं संमत्तसुयाणं पुव्वपडित्रन्नया होज, इयरपडिसेहो, अजहष्णुकोसोगाइणगाण चउण्हं दुविधावि संति, स्थितिवेदादीनिद्वा राणि ।।७७४ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy