SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६३७|| २ अपरस्योत्तरस्य कार्यस्य कारणं ज्ञेयम् ॥२४- २६ || अथ प्रत्ययद्वारमाह | पच्चयनिक्खेवो खलु दव्वम्मी तत्तमासगाईओ । भावम्मि ओहिमाई तिविहो पगयं तु भावेणं ॥ नि. ७४९॥ केवलनाणित्ति अहं अरिहो सामाइयं परिकहेइ । तेसिंपि पञ्चओ खलु सव्वण्णुत्ती निसामेति । नि. ७५० ।। दव्यस्स दव्वओ वा दव्वेण व दव्वपच्चओ नेओ । तब्बिवरीओ भावे सोऽवहिनाणाइओ तिथिहो || २६२९ ॥ केवलनाणित्तणओ अप्पच्चिय पञ्चओ जिणिंदस्स । तप्पञ्चक्खत्तणओ तत्तो थिय गोयमाईणं ॥ २६३० ॥ जेणाइदियमहं सामइयं तोऽवहाइविसयं तं । न उ मइसुयपञ्चक्खं जं ताई परोक्खविसयाई ॥ २६३१ ॥ जुत्तमिह केवलं चैव पञ्चओ नोहिमाणसं नाणं । पोग्गल मेत्त विसयओ सामइयारूवया जं च ॥ २६३२ ॥ जं लेसा परिणामो पायं सामाइयं भवत्थस्स । तप्पञ्चक्खत्तणओ तेसिं तो तंपि पञ्चक्खं ॥ २६३३॥ ओहाइपचयं चिय जइ तं न सुयंमि पचओ पत्तो । पञ्चक्खनाणिवज्जस्स तेण वयणं न सद्धेयं ॥ २६३४ || सुयमिह सामइयं चिय पञ्चइयं तं जओ य तव्वयणं । पञ्चक्खनाणिणो चिय पश्चायणमेत्तवावारं || २६३५|| ओहाइपच ओत्तिय भणिए तो तम्पि पञ्चओऽभिहियं । ओहाइतिगं च कहं तदभावे पच्चओ हो । १ ।। २६३६ ।। । आया गुरवो सत्यंति पञ्चया वादिमो चिय जिणस्स । सप्पच्चक्रवत्तणओ सीसाण उ तिप्पयारोऽवि ॥ २६३७॥ एस गुरु सव्वष्णू पञ्चक्वं सव्वसंसयच्छेया । भयरागदोसरहिओ तलिंगाभावओ जं च ॥ २६३८॥ प्रत्ययद्वारेऽवध्यादयः ॥६३७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy