SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ विशेपाव कोव्याचार्य वृत्ती व्ययहारनयविचारः ॥६५७|| ॥६५७॥ RSHAR- 54-% नैगमस्य सद् द्रव्यं सद्न्)गुणः सत्कर्मेति भणिते यस्मात्सर्वत्र सत्सत्सदित्येवमनुप्रवर्तते बुद्धिस्तस्मात्सर्व सामान्यमात्रम् । अथाद्यापि सत्ताव्यतिरिक्तवस्तुबुद्धि पैति ते भूयोऽप्यभिदध्महे-'कुंभो'इत्यादि । घटो हि सत्तानान्तरमर्थान्तरं वेति?, प्रथमपक्षे सत्तव सा, द्वितीये तस्याभावत्वं, एवं पटादयोऽपीति सन्मानं जगत् । अथवा-'सम्मत्ते'त्यादि । विशेषाः सन्मात्राः प्रमेयत्वात्सामान्यवत् , कथं च तेषां प्रमेयभावः? इत्याह-सर्वत्र विद्यमाने सन्मतेः व्यभिचाराभावाच्च, अतः सत्तामात्र सर्वम् । 'चूओ' इत्यादि । चूतो भेदो वनस्पतिरेव मूलादिगुणत्वात्तत्समूहवत् , एवं गुल्मादयोऽपि वनस्पतिः, मूलादिगुणत्वात्तत्समूहवत् । उक्तमेवार्थ सर्वविशेषव्यापित्वख्यापनायाह-'साम'इत्यादि गतार्था । उक्तः संग्रहो, व्यवहारोऽधुना तल्लक्षणं चेदम् - ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण यवहारो॥२७०८॥ सदिति भणियम्मि गच्छइ विणिच्छयंसदिति किं तदन्नंति । होज विसेसेहिंतो संववहारादवेतं जं १२७०९ उवलंभव्ववहाराभावाओनिव्विसेसभावाओ। तं नत्थि खपुष्फ पिव संति विसेसा सपच्चक्खं ॥२७१०॥ जं च विसेसेहिं चिय संववहारोवि कीरए सक्खं । जम्हा तम्मत्तं चिय फुडं तदत्थंतरमभावो॥२७११॥ अन्नमणन्नं व मयं सामन्नं ? जइ विसेसओऽणन्नं । तम्मत्तमन्नमहवा नत्थि तयं निव्विसेसंति ॥२७१२॥ तह चूयाइविरहिओ अन्नो को सो वणस्सई नाम । अवणस्सइच्चिय तओ घडो व्व चूयाइऽभावाओ।।२८१३॥ तो ववहारो गच्छइ विणिच्छयं को वणस्सई चूओ । होज व बउलाइरूवो तह सव्वद्दव्वभेएसु॥२७१४॥ अहिगो चउत्ति वा निच्छओत्ति सामन्नमस्स ववहारो। वच्चइ विणिच्छयत्थं जाइ विसामन्नभावंति २७१५ RSS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy