________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६९३॥
|णमणुकम्पाए तमेव सरीरगमणुष्पविसित्ता पुव्वं व उट्ठावेइ, वेरत्तियं करेह, एवं तेण तेसिं दिव्वप्यभावेण लहुं चैव सारिया गाढ जोगा, ततो सो ते भणइ - खमह भन्ते !, जं मए एत्तिय कालमविरएणं वंदाविया, ते भांति - किमेवं भणह १, सो भणइ - अहं अमुगदिवसे कालगओ, तुम्हं चाणुकम्पाए अवइण्णो, सो खामेत्ता गतो देवलोयं, तेऽवि तं तस्स सरीरगं छड्डेऊग चिंतेन्ति-अहो एत्तियं कालमसंजओ वन्दिओ, तओ एव्हिपि आउत्ता भवामोति अव्यक्तदृष्टिमाश्रिताः, जाहे य थेरेहिं पन्नविजेता नठिया ताहे उग्घाडिया, विहरंता रायगिहे गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोत्रासओ, तेण आगमिया जहा ते इहमागयत्ति, ताहे तेण गोहा आणत्तावच्चह गुणसिलगाओ ते आणेह, ते बन्धिऊणमाणीया रन्नो पुरओ, राइणा आणत्तं-सिग्धमेते कडगमद्देण मारेह, तओ तहा पारद्धा संता भांति-भो राजन् ! श्रावकस्त्वं, सो भणति - ण खमामि चारियाणं, ते भणंति-ण चारिया, संजया वयं, राया भणइ - कह संजया १, अव्यत्ता य, जेण ण वन्दह परोप्परं, ते लज्जिया संबुद्धा परोप्परं निस्संकिया जाया । अमुमेवार्थमाह- 'सेयवि' इत्यादि ॥ 'गुरु' त्यादि गतार्था । 'को जाणतीत्यादि । अयं मत्प्रतियोगी साधुवेषधारित्वात् को जानाति किमयं साधुर्देवो वा १, अस्य देवेऽप्याषाढे दर्शनात् 'तो' ततः न वन्दनीयः कश्चित् किं कारणमित्याह मा भूत् 'होज संजयणमणं 'असंजयं न वन्देज्जा' इत्यादिवचनप्रामाण्याद्, अनुमतिप्रत्यय कर्मबन्धश्च मा भूत् । उच्यते- 'थेर' इत्यादि । अत्र तत्सम्बोधनार्थं स्थविरवचनं, यदि भवतां परे साधुत्रेपवारिणि सन्देहः- किमयं सुरः साधुवेषधारित्वात् आषाढवद् आहोश्चित्साधुः ?, तत एव हेतोरहमित्र, तन्ननु देवे - आचार्ये कथं न शङ्का ?, किमसौ देवः न देव इत्येवं एतदुक्तं भवति तत्र कथं निश्चयो देव एवायमिति । 'तेणे'त्यादि ॥ स्यात् - देवोऽहमिति तेनाख्याते निश्चयः स देव एवेति, सत्यमेतत् तेनैवाख्यातत्वाद् दयाधर्मवाक्यवत् तथा देवरूपदर्शनाच्च तत्र तन्निश्चयः, एवमत्राप्येवमेवेति तुल्यतामाह,
तृतीयो निह्नवः
॥६९३॥