SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ H वृत्ती तुह बन्धे मोक्खम्मि यसा य न कज़ा जओफुडो चेव। ससरीरेयरभावो नणु जोसो बन्धमोक्खोत्ति ॥२३४१॥ ३. विशा| छिन्नमि संसयम्मी जिणेण जरमरणविप्पमुक्केणं ।सोसमणोपव्वइओ अधुट्टहिं सह खंडियसएहिं नि.१६८/६भावः अन प्रतिपाता कोव्याचार्य षष्ठो गणधरः समाप्तः ॥६॥ ता:सिद्धाः __ 'पयण'मित्यादि ॥ पतनधर्मा सिद्धः स्थानात् फलवत् , तन्न, यत इहेयं षष्ठी कर्तलक्षगा, न तु सम्बन्धलक्षणा, ततश्च कर्तः | ॥५६७॥ | सिद्धस्यानर्थान्तरं अभिन्न स्थानमासनक्रियेति किं मुधा खिद्यते भवान् ? ॥३५।। 'नभे'त्यादि ॥अथवा नभोनित्यत्वात् स्थानस्याविनाशे ॥५६७॥ पतनमयुक्तं, तथा कर्माभावात् पुनः कर्माभावाच्च, स्वतः पुनः क्रियाभावः असितप्रयोजनत्वात् , न कर्मास्ति येन पतेदित्यर्थः॥ 'णिच्च'इत्यादि ।। अपिच-स्थानात्पतनमिति व्युत्पत्तिविरुद्धमेतत् , ननु युक्तमस्थानात्पतनं, नविधानात् , एवं च नित्यस्थानाद्वयो| मादीनामपि पतनं प्रसजति, अथ न मतं व्योमादिपतनमतोऽनैकान्तिकं स्थानात्पतनमिति ॥ 'भव'इत्यादि पुनद्धं कण्ठं । उच्यते 'काला-18 णादी'त्यादि स्पष्टम् ॥३६-३६॥ 'परिमिते'त्यादि ।। आह-परिमितावकाशं निर्वाणं अनादिकाला च सिद्धसंभूतिः अतोऽनन्तत्वात कथमवतिष्ठेरंस्ते तत्र ? इति, उच्यते, अमूर्त्तत्वात् , ज्ञेय इव ज्ञानानि, तत्सम्बन्धिन एव द्रव्यादौ केवलादिपर्यायाः, नर्तकीनयनज्ञानसम्पातवच्चेति । एवं तावद् युक्तिभिर्बन्धमोक्षादि प्रसाधितं ॥३९॥ अथ यदुक्तं धुरि संशयनिर्मित तद्भावार्थमभिदधान आह भगवान्|'न ह वे'त्यादि ॥ 'तुह'इत्यादि । सा च शङ्का न कार्या भवता, किमित्यत आह-यतः स्फुट एवैषामर्थः, तत्र प्रियाप्रिययोरित्यनेन संबन्धः, अशरीरमित्यनेन त्वबन्धः । अमुमेवार्थमाह-'ससरीरे'त्यादि, द्वितीयगाथापश्चाई कण्ठं, अत्र चावयोरविप्रतिपत्तिः, यच्च मन्यसे 'स एष विगुणः' इत्यादि, अस्य चायमर्थ इति-स एष अधिकृतो जीवो 'विगुणः' सञ्चादिगुगरहितः 'विभुः सर्वगतः, ASAMADHANAMRUCTEX LOOK.COMAMACREC
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy