________________
विशेषाव० कोट्याचार्य
वृत्ती
॥५६६॥
अतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यं यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलचेताः पुरुष एत्र गम्यते न घटादिः, एवमत्रापि
प्रतिपाताउक्तश्च-"नयुक्तमिवयुक्तं वा, यद्विकार्य विधीयते । तुल्याधिकरणेऽन्यस्मिन् , लोकेऽप्यर्थगतिस्तथा ॥१॥"२९-२० । 'तम्हा इत्यादि
भावः अन'तस्मात् 'अलोकास्तित्वादवश्यं धर्माधर्माभ्यां तत्परिच्छेदकाभ्यां भवितव्यं, 'इयरहति अन्यथाऽऽकाशसामान्ये सति लोकोऽलोक | बान्ता:सिद्धाः इत्यविशेषः स्यात् ॥ 'लोये त्यादि ॥ यदि हि धर्माधर्माभ्यां लोकविभागो न स्यादतः खलु विशिष्ट एवाकाशे गतिमतामात्मानां
| ॥५६६॥ पुद्गलानां च प्रतिघाताभावादनवस्थानं अतः सम्बन्धाभावात् सुखदुःखबन्धमोक्षसंसारप्रक्रियासंव्यवहारो न स्यात् मीलकाभावादि| त्येवमादि गमनानुग्रहकर्ताधर्मः ॥३१-३२॥ ततश्च-'निरणु'इत्यादि ।। अस्यास्तित्वमाह -'अत्थी'त्यादि स्पष्टं, अलोकास्तित्वे चासाववश्यमभ्युपगन्तव्यः तस्माल्लोकमूर्द्धनि सिद्धस्यावस्थानमिति स्थितः, ननु च स्थीयतेऽस्मिन्निति स्थानमित्यधिकरणसाधनः, ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति संवन्धलक्षणत्वात्पष्ठयास्तत्पतनप्रसङ्गः ॥३३-३४॥ तथा चाह
पयणं पसत्तमेवं थाणाओ तं च नो जओ छट्ठी । इह कत्तिलक्खणेयं कत्तुरणत्यंतरं थाणं ॥२३३५॥ नहनिच्चत्तणओ वा थाणविणासपयणं न जुत्तं से । तह कम्माभावाओ पुणकियाऽभावओ वाऽवि ॥२३३६।। निच्चत्थाणाओ वा वोमाईणं पडणं पसज्जेजा । अह न मयमणेगन्ता थाणाओऽवस्सपडणंति ॥२३३७॥ भवओ सिद्धोत्ति मई तेणाइमसिद्धसंभवो जुत्तो। कालाणाइत्तणओ पढमसरीरं व तदजुत्तं ॥२३३८॥ परिमियदेसेऽणता किह माया मुत्तिविरहियत्ताओणेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ॥२३३९।। न ह वइ ससरीरस्सप्पियाप्पियावहतिरेवमाईणं । वेयपयाणं च तुम न पयत्थं मुणसि तो संका ॥२३४०॥