SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य ६ शून्यतानि रास: वृत्ती ॥५३०॥ ॥५३०॥ निच्छयओ पुण बाहिरिनिमित्तमेत्तोवओगओसव्वं । होइ सओजमभावो न सिज्झइ निमित्तभावेऽवि॥२१९७।। | अत्थित्तघडेगाणेगया य पज्जायमेतचिंतेयं । अस्थि घडे पडिवन्ने इहरा सा किंन खरसिंगे? २१९८।। घडसुन्नयनयाए वि सुन्नया का घडाहिया? सोम्म!। एगत्ते घडओ चियन सुण्णया नाम घडधम्मो॥२१९९॥ विण्णाणवयणवाईणमेगया तो तदत्थिया सिद्धा । अण्णत्ते अण्णाणी निव्वयणो वा कहं वाई १ ॥२२००॥ घडसत्ता घडधम्मो तत्तोऽणण्णो पडाइओ भिण्णो। अत्थित्ति तेण भणिए को घड एवेति नियमोऽयं ?॥२२०१॥ जं वा जदत्थितं तं घडोत्ति सव्वघडयापसंगोको?। भणिए घडोत्ति व कहं सव्वत्थित्तावरोहोत्ति ? ॥२२०२॥ अत्थित्ति तेण भणिए घडोघडोचा घडोउ अत्थेव । चूओऽचूओव दुमो चूओ उ जहा दुमो नियमा॥२२०३॥ किं तं जायन्ति मई जायाजाओभयम्पि जदजायं। अह जायंपि न जायं किं न खपुप्फे वियारोऽयं ॥२२०४॥ जइ सव्वहा न जायं किं जम्माणंतरं तदुवलम्भो ?। पुव्वं वाऽणुवलम्भो ? पुणोऽवि कालन्तरहयस्स? ॥२२०५॥2 जह सव्वहा न जायं जायंसुण्णवयणं तहाभावा । अह जायम्पिन जायं पभासिया सुण्णया केण?॥२२०६॥8 जायइ जायमजायं जायाजायमह जायमाणं च । कजमिह विवक्खाए न जायए सव्वहा किंचि ।।२२०७॥ रूवित्ति जाइ जाओ कुम्भो संठाणओ पुणरजाओ। जायाजाओ दोहिवि तस्समयं जायमाणोत्ति ॥२२०८॥ पुवकओ उ घडतया परपज्जाएहिं तदुभएहिं च । जायन्तो य पडतया न जायए सव्वहा कुम्भो॥२२०९॥ वोमाइ निच्चजायं न जायए तेण सव्वहा सोम्म! । इय दव्यतया सव्वं भयणिज्जं पज्जवगईए ॥२२१०॥ CRORECAREECREGRECOREOS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy