________________
आचार्यनमस्कार
॥८९७॥
स्तदविनाभाविकार्यनिवृत्तः, अस्मत्पक्षे कर्मनिवृत्ताविव भवनिवृत्तिः, ननु किं न युक्तमित्याह-न तु पडमेत्तनासंमि अपडमततंतुणो विशेषाव कोव्याचार्य
६ णासो जुत्तो, यथा त्वत्पक्षे कर्मभवनाशे आत्मनो नाश इति । तथा चाह-तहेंत्यादि॥ तथा जीवकर्मसंयोगाद्भवो भवति ततश्च तद्वियोवृत्तौ
गात्' जीवकर्मवियोगात्तस्य युक्तो नाशो भवस्य, नतु कस्सेत्याह-नोऽकर्मात्मकस्य जीवस्य 'तन्नाशे' कर्मनाशे विनाशो युक्तः,
| अपि तु भवस्य । अपि च-'गम्मती'त्यादि ॥देहकम्मसंताणब्भहिओकत्ता गम्मति, परोप्परं करणकजभावातो दंडघडाणं कुलालो व्व । ॥८९७॥
६ सिद्धत्ति य बुद्धत्तिय पारगयत्ति य परंपरगयत्ति। उम्मुक्ककम्मकवया अजरा अमरा असंगा यानि.९८५॥ 8 निच्छिण्णसव्वदुक्खा जाइजरामरणबंधणविमुक्का। अव्वाबाहं सोक्खं अणुहुँती सासयं सिद्धा ॥९८६॥ || सिद्धाण नमुक्कारो जीवं मोएतिः ॥९८७॥ सिद्धाण० धन्नाण०॥९८८॥
| सिद्धाण एवं खलु० ॥९८९॥ सिद्धाण सव्व० मंग० बितियं०॥९९०॥ है णाम ठवणा दविए भावंमि य चउव्विहो य आयरिओ । दव्वमि एगभवियाई लोइए सिप्पसत्थाई ॥९९१॥ पंचविहं आयारं आयरमाणा तहा पयासेंता।आयारंदसेन्ता आयरिया तेण वुच्चंति ॥९९२॥ आगमदव्वायरिओ आयारवियाणओ अणुवउत्तो। नोआगमओजाणय भव्वसरीराइरित्तो य॥नि.९९३॥ भविओ बद्धाऊ अभिमुहोय मूलाइनिम्मिओवावि।अहवा दव्वब्भृओ दव्वनिमित्तायरणओवा ॥९९४॥
DHAROHSSESEGA%
%E5CD0004545445C