SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती निर्वाणस्याभावतानिरासः ॥८९६॥ ।।८९६॥ AURANGARH जह वा कम्मक्खययो सो सिद्धत्ताइपरिणइं लहइ । तह संसारातीतं पावइ तत्तोच्चिय सुहंपि ॥३९०५॥ सायासायं दुक्खं तश्विरहंमि य सुहं जओ तेण । देहिदिएसु दुक्खं सोक्खं देहिंदियाभावे ॥३९०६।। जो वा देहिंदियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसारातीतमिदं धम्मंतरमेव सिद्धिसुहं ॥३९०७॥ कहमणुमेयंति मती णाणाणाबाहओत्ति नणु भणियं । तदणिच्चं नाणंपिय चेयणधम्मोवि रागोव्य ॥३९०८॥ कयकायिऽभावओ वा णावरणाबाहकारणाभावा । उप्पायद्वितिभंगस्सभावओ वा न दोसोऽयं ॥३९.९॥ 'जत्थ'इत्यादि ॥ तथा-'फुसती'त्यादि चर्चितमन्यत्र । आह–'न जरेत्यादि । सिद्धा जरामरणविप्रमुक्ता न भवन्ति जीवत्वात् मनुष्यवत् , उच्यते, नद्येतत् , हेतोरसिद्धत्वात् , असिद्धत्वं च जीवनविरहात , जीवनं च कथं नेत्यत आह-कर्मविरहात् । तथाहि-'वय'इत्यादि ।। देहे सति जरामरणे, 'तदभावे तु देहाभावे तु तत्तेषां नाकाशस्येवातः किमुच्यते-'ण जरेत्येवमादि, शेष | सुगमम् ॥ स्यात् संसार एव तदित्युच्यते-'जइवे'त्यादि स्पष्टा ॥ अपरः काश्चदाह-'जं चे'त्यादि ।। च मोक्षस्तनुकर्मसन्ततिनाशः, तन्नाशमात्र इत्यर्थः, तृतीयवस्त्वन्तरासंवेदनाद्बीजाङ्कुरसन्ततिवत् , न चासिद्धो हेतुरित्याह-ण य अन्नो ततिओ संताणाओ-कम्मदेहपरंपराओ संताणी, तओ णासोत्ति ततो नाशो मोक्षस्तदुच्छेदे न किश्चिद्भावाद् अनलवत् , तथाहि-'ज'मित्यादि । यस्मात् संसारो नारकादिभावो भवो वा, न च नारगादिभ्यो भिन्नः कश्चिजीवः, अतस्तन्निवृत्तेस्तन्निवृत्तिः, तदनन्तरत्वात् , तत्वात्मवत् । |'जहे'त्यादि गतार्था, नवरं तव सन्तानिनः । आचार्य आह-'नहीं'त्यादि स्पष्टा ॥ अपि च-'कम्मे'त्यादि ॥ 'तन्नासे' कर्मनाशे 'तस्य' जीवस्य को नाशः। पटदृष्टान्तमधिकृत्याह-'जुत्त'मित्यादि । जुत्तं जं तंतुनासे तत्तंतुमयस्स पडस्स नासो, कारणनिवृत्ते
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy