________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥७९८॥
CRECORDINARSA
वममीषामुत्पन्नो नमस्कारस्ततः कत्तो ?, उच्यते-'त्रिविधस्वामित्वात् त्रिविधस्वामिभावात् , त्रिविधकारणादित्यर्थः, आह-एवं
उत्पन्नानुभवतोऽपि दोषः, एक स्यैकदाऽनुत्पादोत्पादविरोधात् , उच्यते, न, सामान्यविशेषविशिष्टत्वे सति वस्तुनः सामान्यधमैरनुत्पादात् । त्पत्रविसंस्थानादिभिश्च विशेषधमैरुत्पादात् । 'समुट्ठाणे'त्यादि ॥ समुत्थानतो वाचनातो लब्धितश्च, नमस्कार उत्पद्यत इति वाक्यशेषः, अयं | चारः पिण्डार्थः, तत्र सम्यक् संगतं वोत्थानं, निमित्तमित्यर्थः, किश्च तद् ?, अन्यस्याश्रुतत्वात् तदाधारतया प्रत्यासन्नत्वाद्देहः परिगृह्यते,
॥७९८॥ तथा च देहो नमस्कारकारणं तद्भावभावित्वादड्कुरस्येव बीजं, एवं समुत्थानतः, तथा वाचनं वाचना-परतः श्रवणमधिगमोऽभ्यास इत्यनान्तरं, तस्याः, शेषभावना प्राग्वत् , तथा लब्धितः तदावरणक्षयोपशमलक्षणायास्तस्याः, शेषभावना प्राग्वत् , पदान्तप्रयुक्तश्वकारः कारणत्रयस्यापि प्राधान्यख्यापनार्थो, नयान्तराध्यवसायप्रामाण्यविवक्षणात्, तथा चाह-प्रथमे नयत्रिके शुद्धनैगमसंग्रहव्यवहाराख्ये विचार्य त्रिविधं नमस्कारस्य कारणं, विशुद्धनैगमसंग्रहयोश्चैतन्मध्यादुत्कालितत्वाद् आदिणेगमस्सऽणुप्पन्न इत्युक्तत्वात् , तथा | ऋजुसूत्रस्य प्रथमवर्ज वाचनालब्धिद्वयं नमस्कारकारणं, तच्छून्यस्य देहमात्रसद्भावे सत्यपि नमस्काराख्यकार्योत्पत्तिव्यभिचारात् ,
शेषनयाः पुनः शब्दादयो लब्धिमेवैकं तत्कारणत्वेनेच्छन्ति, वाचनायां सत्यामपि तदावरणक्षयोपशमाभावयुक्तस्याभव्यस्य वा नमस्काराभावात् , तद्भावेऽपि च तदन्तरेणापि भावात् , अयं तावनियुक्तिगाथौघार्थः॥ अमुमेवाह भाष्यकार:-'सत्तामेत्ते'त्यादि ।। जेणादिमणेगमो सत्तामाही-सन्मात्रग्राही ततो तस्स वत्थु न उप्पज्जइ अभृतं, तथा न य भृतं णासति, प्रयोगः-समग्रग्राहिनैगमस्य न नमस्कार उत्पद्यते नापि नश्यतीति, किं तर्हि ?, नित्यः, वस्तुत्वान्नभोवत् । तथा चाह-'तो'इत्यादि । गतार्थ पूर्वार्द्ध, तत्प्रतिपक्षनय आह-न नित्यो नमस्कारः, सर्वेण सर्वदाऽनुपलब्धेः कुम्भवत् , अनुपलम्भाच्च नास्त्यसौ खरविषाणवत् , स आह-संतंपि ण तं