SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ देयः विशेषाबलोऽहोरात्रसञ्जित इति प्रज्ञाप्यते, किंनिमित्तमित्यत आह-संव्यवहारार्थ-सैद्धान्तिकपदार्थस्थितिमिननाथ,, दृष्टान्तमाह-प्रस्थक- देशकालाकोट्याचार्य * मानवत् , यथा हि प्रस्थकमानं मानस्य विशेषः प्रमेयमिननाय भण्यते एवमयमपीति ॥ तद्विशेषणार्थमाह वृत्तौ | दुविहोपमाणकालो दिवसपमाणं च होइराई य। चउपोरिसिओ दिवसो राई चउपोरिसी चेवानि.७३०॥ ॥६१६॥ पोरिसिमाणमनिययं, दिवसनिसावुड्डिहाणिभावाओ।हीणं तिन्नि मुहुत्तद्धपंचमा माणमुकोसं ॥२५६६॥ ॥६१६॥ वुड्डी यावीसुत्तरसयभागो पइदिणं मुहुत्तरस । एवंहाणीवि मया अयणदिणविभागओ नेया ॥२५६७। उक्कोसजहण्णाणं जदंतरालमिह पोरिसीणं तं। तेसीयसयविभत्तं वुद्घि हाणि च जाणाहि ॥२५६८॥ 'दुवी'त्यादि ॥ प्रमाणमेव कालः, स द्विविधः-दिवसो रात्रिश्च, तत्र चतस्रः पौरुष्यो (यस्य स तथा) दिवसः, चत्वारो यामा इत्यर्थः, एवं रात्रिरपीति, ततः पुरुषः शङ्कः छाया वा तेन निवृत्ता पौरुषी॥ तस्याश्च प्रमाणकालरूपायाः पौरुष्याः प्रमाणमनियतमाह भाष्यकार:-'पोरिसी'त्यादि ॥ पौरुषी-निरूपितशब्दार्था तस्याः प्रमाणं स्वरूपं 'अनियतं' अनवस्थितं, उपपत्तिमाह-दिवस-10 | निशयोवृद्धिहानिभावात् यत्र च वृद्धिहानी तत्रादिनिष्ठ (अनवस्थिते), अत आह-हीन' सर्वजघन्यं दिवसपौरुषीप्रमाणं त्रयो मुहूर्ताः भाषट् घटिकाः, मकरसंक्रान्ताविति, द्वादश च अष्टादश चाहोरात्र इति भावना, उत्कृष्टं तु दिवसपौरुषीप्रमाणं अर्द्धपश्चममुहूर्त्ता नव घटिकाः, | कर्कटकसंक्रान्ताविति वासना । अथ मकरसंक्रान्तिजघन्यैकदिवसपौरुषीतः प्रारभ्य द्वितीयादिषु दिनेषु व्यशीतशतपरिमाणेषु १८३ अन्तर्मुहूर्तभागवृद्धिः॥ 'वुड्डी'त्यादि । मुहुत्तस्स पदिदिणं बावीसुत्तरसयभागो, किमत आह-'वृद्धिः' ईषत्कालकलावृद्ध्या, द्वाविंशशतभागद्वयं हीनं, पानीयपलमित्यर्थः, एगं पाणीयपलं एत्तिएहि भागेहिं कीरइ १२२, तं दोसु भागेसु अलद्धेसु एत्तियं तु लब्भइ १२२, RA२० CAMERA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy