SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ KON विशेषाव कोव्याचार्य वृत्ती ॥५०६॥ कर्मफला भविष्यतीत्यभिप्रायः, किं कारणमित्याह-यतः 'सा' दानक्रिया 'तन्मात्रफलैव' व्यावर्णितफलप्रसाधिकैवावसितप्रयो क्रियायाजनत्वात् , अत्राथें दृष्टान्तमाह-'जहे'त्यादि, यथा हि पशुविनाशनक्रिया मांसभक्षगार्थमेवारभ्यते, न धर्मार्थ, अतश्च तस्या- * अदृष्टफलता स्तन्मात्रमेव फलं, न तु धर्म इति, दानक्रियाऽपीति, कुतः , कर्मावसर इति गाथार्थः ॥ २०९७ ॥ तथा-'पायं चे' त्यादि ॥ प्रायश्च प्राणिनो दृष्टफलासु क्रियास्वनुप्रवर्त्तमाना दृश्यन्ते, स्ववृत्तिमात्रार्थ, अदृष्टफलासु तु दानक्रियासु प्रवर्तते ॥५०६॥ | असङ्ख्येयभागोऽपि न, हिंसादीनां चानिष्टक्रियाणामुक्तेनोदाहरणेनादृष्टफलाभावाद्दानादिक्रियाणामप्यदृष्टफलाभावान्मुने ! कुतः । | कर्मेति गाथार्थः ॥२०९८।। भगवानाह–'सोम्मेत्यादि । यत एवानुष्ठातारः प्रायो दृष्टफलासु क्रियासु अनुवर्तन्ते 'तेणेव' त्ति | अत एव कारणात् ता दृष्टफलाः खल्वदृष्टफला अपि, एतदुक्तं भवति-यावती काचित्क्रिया सा सर्वा दृष्टादृष्टफलाः, दृष्टफलायामेव तुल्यसाधनप्रवृत्तयोर्द्वयोः कृषीवलयोविसंवाददर्शनाद् , अत एता अप्यदृष्टफलाः, संसारवैचित्र्यान्यथानुपपत्तेः ॥ 'इहरा इत्यादि । | 'इतरथा' भवन्मतेन सत्येव कृष्यादिक्रियाणां दृष्टमात्रफलत्वे सर्वे तदनुष्ठातारो देहात्ययेऽयत्नेन मुच्येरन् अदृष्टरहितत्वात् अग्र-17 भवरहितत्वात् , ततश्चादृष्टारम्भ एव क्लेशबहुलो भवेत् , अदृष्टार्थारम्भिण एव जन्मजरामरणानि प्राप्नुयुः, तथाहि-इहेष्ट क्रियानुष्ठातार | उत्तरस्मिन् जन्मनि तद्विपाकमनुभवन्तः सन्तस्तत्प्रचोदिताः पुनरपीष्टास्वेव क्रियासु प्रवर्त्तन्ते, ततस्तत्फलानुभूतिः, पुनस्तदनुष्ठानं,8 एवमनन्तसन्ततिमयस्तेषामेव संसारः स्यादिति गाथार्थः ॥२१००॥ यद्यनिष्टक्रियानुष्ठातारो मुच्येरबितरे त्वनन्तसंसारभाजः स्युस्त-12 | तो न काचिन्मे बाधेति, मैवं प्रतिमस्थाः, किमित्यत आह-'ज'मित्यादि । यस्मादिह काक्वा अनिष्टभोगभाजो बहुतरास्तद्विपरीतास्तु कतिपये, यस्माच्च नेह कश्चिदपि 'मतिपूर्व'बुद्धिपूर्व अदृष्टानिष्टफलां क्रियां समारभते, येनैवं तेन किमत आह-'तेणे'त्यादि। ACCURRC
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy