SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥ ९४८॥ सुहमहवा नेव्वाणं तच्च सेसमुवयार ओऽभिमयं । तस्साहणं गुरुत्ति य सुहभन्ने पाणसण्णव्व ॥ ४१८७॥ जं च सियं खेहितोऽणुग्गहवं तं तओ सुहं तं च । अभयाइ तप्पयाया सुहमिह तन्भत्तिभावाओ ॥ ४१८८ ॥ अहवा भय सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं ॥ ४१८९॥ अहवा भा भाजो वा दित्तीए तस्स होइ अंतोत्ति । भाजतो वाऽऽयरिओ सो नाणतवोगुणजुईए ॥ ४१९९० ॥ अहवा तोsवेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विज्जइ से तेण भगवंतो ॥ ४१९१ ॥ नेरइयाइभवस्स व अंतो जं तेण सो भवतोत्ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ ४१९२॥ नामाइ छविहं तं भावभयं सत्तहेहलोगाइ । इहलोगजं सभवओ परलोगभयं परभवाओ ||४१९३ ॥ किंचणमादाणं तब्भयं तु नासहरणाइओ णेयं । बज्झनिमित्ताभावे जं भयमाकम्हिअं तंति ॥ ४१९४॥ असिलोगभयमजसओ दुज्जीवमजीवियाभयं नाम । पाणपरिचायभयं मरणभयं नाम सत्तमयं ॥ ४१९५॥ अम गवाइस तस्सेह अमणमंतोऽवसाणमेगत्थं । अमइ व जं तेणंतो भयस्स अतो भयतोति ॥४१९६ ॥ अमरोगे वा अंतो रोगो भंगो विणासपज्जाओ । जं भवभयभंगो सो तओ भवंतो भयंतो य ॥ ४१९७॥ एत्थ भयंताणं पागयवागरणलक्खणगईए। संभवओ पत्तेयं द-ज-ग-बगाराइलोवाओ ॥४१९८ ॥ हस्सेकारंतादेसओ य भंतेत्ति सव्वसामण्णं । गुरुआमंतणवयणं विहियं सामाइयाईए ॥ ४१९९ ।। 'भदी'त्यादि ॥ भदिरयं धातुदर्थर्थः, कथमित्यत आह-कल्याणार्थः सुखार्थश्च तस्य च धातोर्भदन्तशब्दोऽयं निष्पन्नः, तत भंतेशब्दार्थः ।। ९४८ ।।
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy