________________
विशेषावक कोट्याचार्य
वृत्ती
॥९०५॥
SAHARASHRE
कास्वा, युक्तो वाऽयं क्रमः 'गणधराणं' गौतमस्वामिप्रमुखानामर्हदादिक्रमः, किं कारणमित्याह-'यत्' यस्मात् 'ते' गणधरा 'अव
नमस्कार शेषान् सिद्धाचार्योपाध्यायसाधून 'जिनोपदेशेन' तीर्थकरोपदेशेन जानन्ति, 'शेषास्तु' साधवोऽस्मद्विधा 'गुरूपदेशेन' आचा
पूजाभ्यां योपदेशेनार्हत्सिद्धोपाध्यायसाधून जानन्ति, अतः केषाश्चिदर्हदादिः केषाश्चिचाचार्यादिः क्रम इति । चोदक एवाह-'अहवेत्यादि ।।
फलसिद्धिः | अहवा सो-तित्थकरो तेसिं-गणहराणं आयरिओ च्चिय, जओ एवं ततो एवं सति पसत्तो मे आयरियाइओ चिय, क्रम
॥९०५॥ | इति शेषः, केषामित्याह-सव्वसाहूणं गणहराणामस्मद्विधानां चेति प्रक्रम इत्ययं पूर्वपक्षः। यदुक्तं 'यदी'त्यादि तत्सर्व परिजिहीर्षराह| 'पढमोइत्यादि । इह गणभृतामवाप्तप्रव्रज्यानां प्रथममुपदेशग्रहणं यत्तदर्हत एव सकाशात् , अनभिमतपतिषेधमाह-न'शेषेभ्यः ' | सिद्धाचार्योपाध्यायसाधुभ्यः, अतो 'गुरवोऽपि' आचार्यास्तृतीयस्थानभाविनः 'तदुपदिष्टस्यैव' अर्हदुपदिष्टस्यैव केवलमनुभाषकाः।
ततः प्रकृते किमित्यत आह-'अर' इत्यादि ॥ तस्य तीर्थकरस्याईद्गुरूपाध्यायभावतः, किमत आह-गणधराणां युक्तः, 'तदादिरेव' | अहंदादिरेव क्रमः, अपिशब्दादस्मद्विधानां च, तथा च न गुरुरितिकृत्वाऽसौ जिनो न भवेत् । भवेदेव, यतः-'स'इत्यादि स्पष्टा । यच्चोक्तं-"जं च जिणाणवि पुजा" इत्यादि, अत्रोच्यते-'जती'त्यादि । (यद्यपीत्यादि) पुबद्धं स्पष्टं तथापि न सिद्धादिः क्रमः, यतः-'तं पइ न दोसो' किं कारणमित्याह-नहि सो तत्कालमरुहन् । आह-'एव'मित्यादि स्पष्टा, नवरमन्ये महाविदेहादिषु । दारं । अधुना प्रयोजनफलदर्शनायाहएत्थ य पओयणमिणं कम्मक्खयमंगलागमो चेव । इहलोयपारलोइय दुविहफल तत्थ दिटुंता ॥१०१९॥ इहलोए अत्थकामा आरोग्गं अभिरई य निष्फत्ती। सिद्धी य सग्ग सुकुले पञ्चायाई य परलोए ॥१०२०॥3