Page #1
--------------------------------------------------------------------------
________________
तन सदृशं पवित्रमित
मिह विद्यते।
नहि ज्ञानेन
numALLULI
माणिकचन्द-दिगम्बर-जैनग्रन्थमाला ।
मूलाचारः सटीकः।
(प्रथमो भागः)
Page #2
--------------------------------------------------------------------------
________________
माणिकचंद्र-दिगम्बरजैनग्रंथमालाया अष्टादशा ग्रंथः ।
श्रीमद्वट्टेरकाचार्यावरचितो मूलाचारः।
(प्रथमभागः) श्रीवसुनंदिश्रमणविरचितया टीकया संकलितः ।
सोनी-पंडितपन्नालालैस्तथा न्याय-काव्यतीर्थ
पंडितगजाधरलाल-श्रीलालाभ्यां
सम्पादितः संशोधितश्च ।
प्रकाशिका माणिकचंद्र-दिगम्बरजैनप्रेमालाAAT
माधवदि ५ मी श्रीवीरनि० सं० २४४७ ।
प्रथमावृत्तिः ]
वि० सं० १९७७
[ ५००
Page #3
--------------------------------------------------------------------------
________________
प्रकाशकनाथूराम प्रेमी मंत्री, माणिकचंद्र-दि० जैनग्रंथमालासमिति, हीराबाग, गिरगांव बम्बई।
श्रीलाल जैन कान्यतीर्थ, जैनसिद्धांतप्रकाशक ( पवित्र ) प्रेस नं० ८ महेंद्रबोस लेन,
श्यामबाजार कलकचा।
Page #4
--------------------------------------------------------------------------
________________
immmmmmmmmme
सूचना। ग्रंथका पारमाण अधिक होने के कारण इसके दो खंड ६ किये गये हैं। यह प्रथम खंड है इसमें सात अध्याय तक निरूपण है पांच अध्यायोंका दूसरा खंड भी शीघ्र हीप्रकाशित होगा इसके संशोधनादि कार्योंमें यथाशक्ति सावधानी रक्खी गई है परंतु दृष्टिदोष अल्पज्ञता आदि ६ कारणोंसे अशुद्धि रह जाना संभव है। विज्ञजन सुधार
कर पढने पढानेकी कृपा करें।
Page #5
--------------------------------------------------------------------------
________________
अधिकारसूची।
पृष्ठसंख्या
४९
१ मूलगुणाधिकारः २ वृहत्पत्याख्यानसंस्वरस्तवाधिकारः ३ संक्षेपप्रत्याख्यानाधिकारः ४ समाचाराधिकार ५ पंच चाराधिकारः६. पिंडशुद्धि-अधिकार ७ पडावश्यकाधिकारः
.१०६
.३२६
Page #6
--------------------------------------------------------------------------
________________
नमो वीतरागाय । श्रीवट्टकेराचार्यविरचितो मूलाचारः।
(श्रीवसुनंदिसिद्धांतचक्रवर्तिविरचितया आचारवृत्त्या सहितः) ..
__ मूलगुणाधिकारः॥१॥
श्रीमच्छुद्धेद्धबोध सकलगुणनिधि निष्ठिताशेषकार्य .
वक्तारं सत्मवृत्तेनिहतमतिमलं शकसंवंदिताघ्रिम् । अक्षरं मुक्तिबध्वा विमलसुखगतेः कारिकायाः समन्ता.. दाचारस्यात्तनीतेः परमजिनकृतेनौम्यहं वृत्तिहेतोः॥१॥
श्रुतस्कन्धाधारभूतपष्टादशपदसहस्रपरिमाणं,मूलगुणत्याख्यान-संस्तर- स्तवाराधना- समयाचार-पंचाचार-पिंडशुद्धिषडावश्यक-द्वादशानुप्रेक्षानागारभावना-समयसार-शीलगुणप्रस्तार-पर्याप्त्याद्यधिकारनिबद्धमहार्थगभीरं लक्षणसि. दपदवाक्यवर्णोपचिंत, घातिकर्मक्षयोत्सनकेवलज्ञानप्रबुदाशेष.
Page #7
--------------------------------------------------------------------------
________________
मूलाचार गुणपर्यायखचितषड्व्य नवपदार्थजिनवरोपदिष्टं, द्वादशविधतपोनुष्ठानोत्पन्नानेकप्रकारद्धिसमन्वितगणधरदेवरचितं, मूलगु णोत्तरगुणम्वरूपविकल्पोपायसाधनसहायफलनिरूपणप्रवणमाचाराङ्गमाचार्यपारम्पर्यप्रवर्तमानमल्पबलमेघायुःशिष्यनिमित्त द्वादशाधिकारैरुपसंहर्तुकामः स्वस्य श्रोतृणां च प्रारब्धकार्यप्रत्यूहनिराकारणक्षमं शुभपरिणामं विदधच्छ्रीवट्टकेरा'चार्यः प्रथमतरं तावन्मूलगुणाधिकारप्रतिपादनार्थ मंगलपूर्विकां प्रतिज्ञां विधत्ते मूलगुणेस्वित्यादि। मूलगुणेसु विसुद्धे वंदित्ता सव्वसंजदे सिरसा। इहपरलोगहिदत्यं मूलगुणे कित्तइस्सामि ॥१॥ मूलगुणेषु विशुद्धान् वंदित्वा सर्वसंयतान् शिरसा । इहपरलोकहितार्थान् मूलगुणान् कीर्तयिष्यामि॥१॥ ___ मंगलनिमित्तहेतुपरिमाणनामकर्तृन् धात्वादिभिः प्रयोजनाभिधेयसम्बन्यांश्च व्याख्याय पश्चादर्थः कथ्यते । मूलगुणेसु मूलानि च तानि गुणाश्च ते मूलगुणाः । मूलशब्दोऽनेकार्य 'यद्यपि वर्तते तथापि प्रधानार्थे वर्तमानः परिगृह्यते । तथा गुणशब्दोऽप्यनेकार्थे यद्यपि वर्तते तथाप्याचरणविशेषे वर्तमानः, परिगृह्यते । मूलगुणाः प्रधानानुष्ठानानि उत्तरगुणाधारभूतानि तेषु मूलगुणेषु विषयभूतेषु कारणभूतेषु वा सत्सु ये । विसुद्धविशुद्धाः निर्मला: संजातास्तान मूलगुणेषु विशुद्धान् । दत्ता वन्दित्वा मनोवाकायक्रियाभिः प्रणम्य, सव्वसंजदे-अयं
Page #8
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। गर्वशब्दो निरवशेषार्थवाचकः परिगृहीतो बहनुग्रहकारित्वात्तेन प्रमत्तसंयताधयोगिपर्यन्ता भूतपूर्वगत्या सिद्धाश्च परिगृह्यन्ते, सम्यक यताः पापक्रियाभ्यो निवृत्ताः सर्वे च ते संयताश्च सर्वसंयतास्तान् सर्वसंयतान् प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसू. क्ष्मसांपरायोपशान्तकषायक्षीणकषायसयोगकेवल्ययोगकेवलिसंयतान् सप्ताद्यष्टपर्यन्तषण्णवमध्यसंख्यया समेतान् सिद्धांश्चानन्तान्। सिरसा-शिरसा मस्तकेन मूर्ना । इहपरलोकहिदत्थेइहशब्दः प्रत्यक्षवचनः, परशब्द उपरतेन्द्रियजन्मवचनः, लोकशब्दः सुरेश्वरादिवचनः । इह च परश्चेहपरौ तौ च तौ लोकौ च इहपरलोको ताभ्यां तयोर्वा हितं सुखैश्वर्यपूजासत्कारचित्तनिवृतिफलादिकं तदेवार्थः प्रयोजनं फलं येषां ते इहपरलोकहितार्थास्तान् इहलोकपरलोकसुखैश्वर्यादिनिमित्तान् । इहलोके पूजां सर्वजनमान्यतां गुरुतां सर्वजनमैत्रीभावादिकं च लभते मूलगुणानाचरन्, परलोके च सुरैश्चर्य तीर्थकरत्वं चक्रवर्तिबलदेवादिकत्वं सर्वजनकान्ततादिकं च मूलगुणानाचरन लभत इति । मूलगुणे-मूलगुणान् सर्वोत्तरगुणाधारतां गतानाचरणविशेषान । कित्तइस्सामिकीर्तयिष्यामि व्याख्यास्यामि । अत्र संयतशब्दस्य चत्वारोऽर्था नाम स्थापना द्रव्यं भाव इति । तत्र जातिद्रव्यगुणक्रियानिरपेक्षं संज्ञाकर्म नामसंयतः । संयतस्य गुणान बुद्धयाध्यारोप्याकृतिवति अनाकृतिवति च वस्तुनि स एवायमिति स्थापिता मूर्तिः स्थापनासंयतः। संयतस्वरूपप्रकाशनप
Page #9
--------------------------------------------------------------------------
________________
३ : मूलाचारे... रिज्ञानपरिणतिसामर्याध्यासितोऽनुपयुक्त आत्मा आगमद्रव्यसंयतः । नोमागमद्रव्यं ज्ञायकशरीरं संयतपाभृतज्ञस्य शरीरं भूतं भवन् भावि वा । भविष्यत्संयतत्वपर्यायो जीवो भावि. संयतः । तद्व्यतिरिक्तमसम्भवि कर्म नोकर्म, तयोः संयतत्वस्य कारणत्वाभावात् । संयतगुणव्यावर्णनपरपाभृतज्ञ उपयुक्तः सम्यगाचरणसमन्वित भागमभावसंयतस्तेनेह प्रयोजनं, कुतः मूलगुणेषु विशुद्धानिति विशेषणादिति । मूलगुणादिस्वरूपावगपनं प्रयोजनम् । ननु पुरुषार्थो हि प्रयोजनं न च मूलगुणादिस्वरूपावगपनं, पुरुषार्थस्य धर्मार्थकाममोक्षरूपस्वात्, यद्येवं सुष्ठु मूलगुणस्वरूपावगमनं प्रयोजनं यतस्तेनैव ते धर्मादयो लभ्यन्ते इति । मूलगुणैः शुद्धस्वरूपं साध्यं. साधनमिद मूलगुणशास्त्रं, साध्यसाधनरूपसम्बन्धोऽपि शास्त्र प्रयोजनयोरतएव वाक्याल्लभते, अभिधेयभूता मूलगुणाः तस्माद् ग्राह्यमिदं शास्त्रं प्रयोजनादित्रयसमन्धितत्वादिति । सर्वसंयतान् शिरसाभिवन्ध मूलगुणान् इहपरलोकहितार्थान् कीर्तयिष्यामीति पदघटना । अथवा मूलगुणसंयातानामयं नमस्कारो मुलगुणान सुविशुद्धान संयतांश्च वन्दित्वा मूलगुखान् कीर्तयिष्यामि, चशब्दोऽनुक्तोऽपि दृष्टाः । यथा पृथिव्यप्तेजोवायुराकाशमित्यत्र ।
मूलगुणकथनप्रतिज्ञी निर्वहन्नाचार्यः संग्रहस्त्रगाथादयमाहपंचय महव्वयाई समिदीओ पंच जिणवरुहिट्ठा।
Page #10
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
पंचेविंदियरोहा छप्पिय आवासया लोचो ॥२॥ अचेलकमण्हाणं खिदिसयणमदंतघंसणं चेव । ठिदिभोयणेयभचं मूलगुणा अट्ठवीसा दु || ३ || पंच महाव्रतानि सामतयः पंच जिनवरोपदिष्टाः । पंचैवेंद्रियनिरोधाः षडपि च आवश्यकानि लोचः २ आचेलक्य अस्नानं क्षितिशयनं अंदतघर्षणं चैव । स्थितिभोजनमेकभक्तं मूलगुणा अष्टाविंशतिस्तु ॥३॥
पंच य-पंचसंख्यावचनमेतत् । चशब्द एवकारार्थः पचैव षट् । महन्त्रयाई -- महान्ति च तानि व्रतानि च महाव्रतानि महान शब्दो मह प्राधान्ये वर्तते, व्रतशब्दोऽपि सावद्यनिवृत्तौ मोक्षावाप्तिनिमित्ताचरणे वर्तते, महद्भिरनुष्ठितत्वात् । स्वत एव वा मोक्षप्रापकत्वेन महान्ति व्रतानि महाव्रतानि प्रा
संयम निवृत्तिकारणानि । समिदीओ-समितयः सम्यगयनान समितयः सम्यकश्रुतनिरूपितक्रमेण गमनादिषु प्रवृत्तयः समितय: व्रतवृत्तय इत्यर्थः । जिणवरुद्दिट्ठा — कर्मारातीन् जयन्तीति जिनास्तेषां वराः श्रेष्ठास्तैरुपदिष्टास्तेन स्वमनीषिकाचर्चिता इमाः सर्वमूलगुणाभिधा न भवन्ति । प्राप्तवचनानुसारितया प्रामाण्यमासां व्याख्यातं भवति । कियन्त्यस्ताः • पंचैव नाधिकाः । पंचेविंदियरोहा - इन्द्र ग्रात्मा तस्य लिङ्गमिन्द्रियं अथवा इन्द्रो नामकर्म तेन सृष्टमिन्द्रियं तद् द्विविधं
Page #11
--------------------------------------------------------------------------
________________
मुलाचार द्रव्येन्द्रियं भावेन्द्रियं च,चतुरिन्द्रियाद्यावरणक्षयोपशमजनितशक्तिर्भावन्द्रियं तदुपकरणं द्रव्येद्रियं यतो लब्ध्युपयोगौ भावेन्द्रियं, निवृत्युपकरणे द्रव्येद्रियं चेति रोधा अप्रवृत्तयः इन्द्रियाणां श्रोत्रादीनां रोधा इंद्रियरोधाः सम्यध्यानप्रवेशप्रवृत्तयः कियन्तस्ते पंचैव । छप्पि य-षडपिच षडेव न सप्त नापि पंच । अावासया-अवश्यकर्तव्यानि आवश्यकानि निश्चयक्रियाः सर्व-- कर्मनिर्मूलनसमर्थनियमाः । लोचो--लोचः हस्ताभ्यां मस्तककूर्चगतबालोत्पाटः । आचेलक-चेलं वस्त्रं, उपलक्षणमात्रमेतत् , तेन सर्वपरिग्रहः श्रामण्यायोग्यः चेलशब्देनोच्यते, न विद्यते चेलं यस्यासावचेलकः अचेलकस्य भावोऽचेलकत्वं वस्त्राभरणादिपरित्यागः। अण्हाणं-अस्नानं जलसेकोद्वर्तनाभ्यंगादिवर्जनम् । खिदिसयणं-क्षितौ पृथिव्यां तृणफलकपाषाणादौ शयनं स्वपनं क्षितिशयनं स्थंडिलशायित्वम् । अदंतघंसणं चेव-दन्तानां घर्षणं मलापनयनं दन्तघर्षणं न दन्तघपणं अदन्तघर्षणं ताम्बूलदन्तकाष्ठादिवर्जनम् । चशब्दः समुच्चयार्थः । एवकारोऽवधारणार्थः । अदन्तघर्षणमेव च । ठिदिभोयणं-स्थितस्योर्ध्वतनोः चतुरंगुलपादान्तरस्य भोजनम् । एयभत्तं-एकं च तद्भक्तं चैकभक्तं, एकवेलाहारग्रहणम् । मूलगुणा-मूलगुणा उत्तरगुणाधारभूताः । अहवीसा दु-अष्टाविंशतिः तु शब्दोऽवधारणार्थः, अष्टभिरधिका विंशतिरष्टाविशतिरष्टाविंशतिरेव मूलगुणा नोनाः, नाप्यधिका इति । ..१ अस्य स्थाने जानोरिति पोठः ।
Page #12
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
द्रव्यार्थिक शिष्यानुग्रहाय संग्रहेण संख्या पूर्वकान् मूलगुगान् प्रतिपाद्य पर्यायार्थिकशिष्यावबोधनार्थ विभागेन वार्तिकद्वारेण तानेव प्रतिपादयन्नाह - हिंसाविरदी सच्चं अदचपरिवज्जणं च बंभं च । संगविमुत्तीय तहा महव्वया पंच पण्णत्ता ॥४॥ हिंसाविरतिः सत्यं अदत्तपरिवर्जनं च ब्रह्म च । संगविमुक्तिश्च तथा महाव्रतानि पंच प्रज्ञप्तानि ॥४॥
त्रिविधा चास्य शास्त्रस्याचाराख्यस्य प्रवृत्तिः, उद्देशो, लक्षणं, परीक्षा इति । तत्र नामधेयेन मूलगुणाभिधानमुद्देशः । उद्दिष्टानां तवव्यवस्थापको धर्मो लक्षणम् । लक्षितानां यथालक्षणमुपपद्यते, नेति प्रमाणैरथविवरण परीक्षा । तत्रोद्देशार्थमिदं सूत्रम् । उत्तरं पुनर्लक्षणम्, परीक्षा पुनरुत्तरत्र, एवं त्रिविधा व्याख्या । अथवा संग्रहविभाग विस्तरस्वरूपेण त्रिविधा व्याख्या | अथवा सूत्रवृत्तिवार्तिकस्वरूपेण त्रिविधा । अथवा सूत्र- प्रतिसूत्र - विभाषासूत्रस्वरूपेण त्रिविधेति । एवं सर्वत्राभिसम्बन्धः कर्तव्य इति । हिंसा - प्रमत्तयोगात्प्राणव्यपरोपणं, प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगस्तस्मात्प्रमत्तयोगादशप्राणानां वियोगकरणं हिंसेति, तस्या विरतिः परिहार : हिंसाविरतिः सर्वजीवविषया दया । सच्चं सत्यं असदभिधानत्यागः “असदभिधानमनृतं " सच्छन्दः प्रशंसावाची न सदसत् अप्रशस्तमिति यावत् असतोऽर्थस्याभि
Page #13
--------------------------------------------------------------------------
________________
मलाचार
घानमसदभिधानं, अनृतं ऋतं सत्यं न ऋतं श्रनृतं किंपुनस्तदमशस्तं प्राणिपीडाकरं यद्वचनं तदप्रशस्तं विद्यमानार्थविषयमविद्यमानार्थविषये वा तस्यासदभिधानस्य त्यागः सत्यं । अदत्तपरिवज्जणं - अदत्तपरिवर्जनं श्रदत्तस्य परिवर्जन अदत्तपरिवर्जनं, "अदत्तादानं स्तेयं" प्रादानं ग्रहणं प्रदत्तस्य पतितविस्मृत-स्थापिताननुज्ञातादिकस्य ग्रहणं अदत्तादानं तस्य परित्यागोऽदत्तपरिवर्जनम् । चशब्दः समुच्चयार्थः । बंभं चब्रम्हचर्य च ब्रम्हेत्युच्यते जीवस्तस्यात्मवतः परांग सम्भोगनिवृत्तवृत्तेर्या ब्रम्हचर्यमित्युच्यते मैथुनपरित्यागः । स्त्रीपुंसोचारित्रमोहोदये सति रागपरिणामादिष्टयोः परस्परस्पर्शनं प्रतीच्छा मिथुनः, मिथुनस्य कर्म मैथुनं तस्य परित्यागो ब्रह्मचर्यमिति । संगवित्तीय - संगस्य परिग्रहस्य बाह्याभ्यन्तरलक्षणस्य विमुक्तिः परित्यागः संग विमुक्तिः श्रामण्यायोग्य सर्ववस्तुपरित्यागः परिग्रहासत्त्यभावः । तहा— तथा तेनैवागमोक्तेन प्रकारेण | महब्जयाई - महाव्रतानि सर्वसावद्यपरिहारकारणानि पंच न षट् । पण्णत्ता —— प्रज्ञप्तानि प्रतिपादितानि कैजिनेन्द्रैरिति शेषः । महद्भिरनुष्टितत्वात् स्वत एव वा महान्ति व्रतानि महाव्रतानि पंचैवेति ॥
जीवस्थानस्वरूपं बन्धस्थानपरित्यागं च प्रतिपादयन हिंसाविरतेलक्षणं प्रपंचयन्नाह - कार्येदियगुणमग्गणकुलाउजोणीसु सव्वजीवाणं णाऊणय ठाणादिसु हिंसादिविवज्जणमहिंसा ॥
Page #14
--------------------------------------------------------------------------
________________
मूलगुणधिकारः। कायेंद्रियगुणमार्गणाकुलायुर्योनिषु सर्वजीवानाम् । ज्ञात्वा च स्थानादिषु हिंसादिविवर्जनमहिंसा ॥५॥ ___ काय-कायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः तात्स्थ्यात् साहचर्याद्वा पृथिवीकायिकादयः काया इत्युच्यन्ते, आधारनिदेशो वा, एवमन्यत्रापि योज्यम् । इंदिय -इन्द्रियाणि पंच स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि । एकं स्पर्शनमिन्द्रियं येषां ते एकेन्द्रियाः । द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः । त्रीणि स्पर्शनरसनघ्राणानीन्द्रियाणि येषां ते त्रीन्द्रियाः। चत्वारि स्पर्शनरसनघाणचक्षूषीन्द्रियाणि येषां ते चतुरिन्द्रियाः। पंच स्पर्शनरसनघ्राणचतुःश्रोत्राणीन्द्रियाणि येषां ते पंचेन्द्रियाः । गुण-गुणस्थानानि मिथ्यादृष्टिः, सासादनसम्यग्दृष्टिः, सम्यग्मिथ्यादृष्टिः, असंयतसम्यग्दृष्टिः, संयतासंयतः, प्रमत्तसंयतः, अप्रमत्तसंयतः, अपूर्वकरण: उपशमकः क्षपकः, अनिवृत्तिकरणः उपशमकः क्षपकः, सूमसाम्पराय: उपशमकः क्षपकः, उपशान्तकषायः, क्षीण; कषायः, सयोगकेवली, अयोगकेवली चेति चतुर्दशगुणस्थानानि । एतेषां स्वरूपं पर्याप्त्यधिकारे व्याख्यास्यामः, इति नेह प्रपंचः कृतः । मग्गण-मार्गणा यासु यकाभिर्वा जीवा मृग्यन्ते ताश्चतुर्दश मार्गणाः, गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंड्याहाराः। एतासामपि स्वरूपं तत्रैव व्याख्यास्यामः । जीवस्थानानि चैकेन्द्रियवादरसूक्ष्मपर्याप्तापर्याप्त-द्वीन्द्रियपर्वाप्तापर्याप्त-त्रीन्द्रिय
Page #15
--------------------------------------------------------------------------
________________
मूलाबारे पर्याप्तापर्याप्त--चतुरिन्द्रियपर्याप्तापर्याप्त-पंचेन्द्रियसंझ्यसंशिपर्याप्तापर्याप्ताः । कुल-कुलानि जातिभेदाः, वटपलाशशंखशुक्तिमत्कुणपिपीलिकाभ्रमरपतङ्गपत्स्यमनुष्यादयः, सीमन्तकादिनारकभेदाः, भवनादिदेवविशेषाश्च । आऊआयुः देहधारणं, नरकतिर्यग्मनुष्यदेवगतिस्थितिकारणानि । जोणि-योनयः जीवोत्पत्तिस्थानानि, सचित्ताचित्तमिश्रशीतोष्णमिश्रसंतृतविवृतमिश्राणि । एतेषां संख्याविशेषमुत्तरत्र व्याख्यास्यामः । कायाश्चेन्द्रियाणि च गुणस्थानानि च मार्गणाश्च कुलानि चायुश्च योनयश्च कायेन्द्रियगुणमार्गणाकुलायुर्योनयस्तासु तान् वा । सव्वनीवाणं-सर्वे च ते जी. वाश्च सर्वजीवाः । सर्वशब्दः कास्यवचना, जीवाः द्रन्यप्राणभावप्राणधारणसमर्थाः, तेषां सर्वजीवानाम् । णाऊण-ज्ञात्वा स्वरूपमवबुध्य । ठाणादिसु-स्थानं कायोत्सर्गः स प्रादियेषां ते स्थानादयस्तेषु स्थानादिषु, स्थानासनशयनगमनभोजनोद्वर्तनाकुंचनप्रसारणादिक्रियाविशेषेषु । हिंसा-प्राणव्यपरोपणं आदिर्येषां ते हिंसादयस्तेषां विवर्जन हिंसादिविवर्जनं बधपरितापमर्दनादिपरिहरणमहिंसा । एतदहिसाव्रतं कायेन्द्रियगुणमार्गणाकुलायुर्योनिविषयेषु स्थितानां जीवानां कायोत्सर्गादिषु प्रदेशेषु प्रयत्नवतो हिमादिवर्जनं यत्तदहिंसाव्रतं स्यात् । अथवा कायेन्द्रियादीन् ज्ञात्ग स्थानादिषु क्रियासु जीवानां हिंसादिविवर्जनमहिंसा । कायादिस्वरूपेण स्थितानां जीवानां हिंसादिपरिहरणमाहिसेति भावः ॥
Page #16
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः।
· द्वितीयस्य व्रतस्य स्वरूपमाहरागादीहिं असचं चत्ता परतावसच्चवयणुतिं । सुत्तत्थाणविकहणे अयधावयणुज्झणं सच्चं ॥६॥ रागादिभिः असत्यं त्यक्त्वा परतापसत्यवचनोक्ति। सूत्रार्थविकथने अयथावचनोज्झनं सत्यम् ॥६॥
रागादीहिं-रागः स्नेहः स आदियेषां ते रागादयस्तै रागादिभी रागद्वेषमोहादिभिः पैशून्येादिभिश्च । असचंअसत्यं मृषाभिधानम् । चत्ता-त्यक्त्वा परिहत्य । परतावसचक्यणुत्ति-परतापसत्यवचनोक्ति परतापसत्यवचनमिति वा । परान् प्राणिनः तपति पीडयति परतापं परतापं च तत्सत्यवचनं च परतापसत्यवचनम् । येन सत्येनापि वचनेन परेषां परितापादयो भवन्ति तत्सत्यमपि त्यक्त्वा । अयधावयणुज्झणंन यथा अयथा तच्च तद्ववचनं चायथावचनं अपरमार्थवचनं । द्रव्यक्षेत्रकालभावाद्यनपेक्षं सर्वथास्त्येवेत्येवमादिकं तस्य सर्वस्य उज्झनं परिहरणमयथावचनोज्झनं सदाचाराचार्यान्यथार्थकथने दोषाभावो वा सत्यमिति सम्बन्धः । सुत्तत्थाणविकहणे-सूत्रं द्वादशांगचतुर्दशपूर्वाणि, अर्थो जीवादयः पदार्थास्तयोर्विकथनं प्रतिपादनं तस्मिन् सूत्रार्थविकथने, सूत्रस्य अर्थस्य च विकयनेऽयथावचनस्योत्सर्गोऽन्यथा न प्रतिपादनम् । सदाचारस्याचार्यस्य स्खलने दोषाभावो वा । सच्च-सत्यमिति । रागादिभिरसत्यमभिधानमभिप्रायं च त्यक्त्वा, परितापकर
Page #17
--------------------------------------------------------------------------
________________
१२
! मूलाचार सत्यमपि त्यक्त्वा मूत्रार्थान्यथाकयनं च त्यक्त्वा प्राचार्यादीनां वचनस्खलने दोषं वा त्यक्त्वा यद्वचनं तत्सत्यव्रतमिति ।
___ तृतीयव्रतस्वरूपनिरूपणायाहगामादिसु पडिदाई अप्पप्पहर्दि परेण संगहिदं णादाणं परदव्वं अदत्तपरिवजणं तं तु ॥७॥ ग्रामादिषु पतितादि अल्पप्रभृति परेण संगृहतिं । न आदानं परद्रव्यं अदत्तपरिवर्जनं तत् तु ॥७॥ • गामादिसु-ग्रामो वृत्तिपरिक्षिप्तजननिवासः स आदिर्येषां ते ग्रामादयस्तेषु ग्रामादिषु ग्रामखेटकर्वटमटवनगरोद्यानपथिशैलाटव्यादिषु । पडिदाइं--पतितमादियैषां तानि पतितादीनि पतितनष्टविस्मृतस्थापितादीनि । अप्पप्पहुदि-अल्पं स्तोकं प्रभृतिरादिर्येषां तान्यल्पप्रभृतीनि स्तोकबहुसूक्ष्मस्थूलादीनि । परेण-अन्येन । संगहिदाइं-संगृहीतानि चात्मवशकृतानि च क्षेत्रवास्तुधनधान्यपुस्तकोपकरणच्छात्रादीनि तेषां सर्वेषां । णादाणं-नादानं न ग्रहणं आत्मीयकरणविवर्जनम् । परदवं-परद्रव्याणां'। अदत्तपरिवजणं-अदत्तस्यापरित्यक्तस्यानभ्युपगतस्य च परिवर्जनं परिहरणं अदत्तपरिवर्जनं, अदत्तग्रहणेऽभिलाषाभावः । तंतु-तदेतत् । परद्रव्याणां ग्रामादिषु पतितादीनामल्पबहादीनां परेण संगृहीतानां च यदेतनादानमग्रहणं तददत्तपरिवर्जन व्रतमिति । अथवा परद्रव्यं परेण संगृहीतं च ग्रामादिषु पतितादिकं चाल्पादिकं च नादानं ना
Page #18
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। देयं आत्मीयं न कर्तव्यमिति योऽयमभिप्रायस्तददत्तपरिवर्जन नामेति ॥
चतुर्थव्रतस्वरूपनिरूपणायाहमादुसुदाभगिणीवय दद्वैणित्थित्तियं च पडिरूवं इथिकहादिणियत्ती तिलोयपुजं हवे बंभं॥८॥ मातृसुताभागनीरिव दृष्ट्वा स्त्रीत्रिकं च प्रतिरूपम् । स्त्रीकथादिनिवृत्तिः त्रिलोकपूज्यं भवेत् ब्रह्म ॥ ८॥ ___ मादु-माता जननी । सुदा-सुता दुहिता । भगिणीवयभगिनी स्वसा। इवौपम्ये दृष्टव्य इवशब्द उपमार्थः । च. शब्दः समुच्चयार्थः । दठूण-दृष्ट्वा सम्यक् ज्ञात्वा । इत्यित्तिय स्त्रीणां त्रिकं वृद्धबालयौवनभेदात् । पडिरूवं च-प्रतिरूपं च चित्रलेपभेदादिषु स्थितं प्रतिक्विं देवमनुष्यतिरश्चां च रूपं । इत्यिकहादिणियत्ति-स्त्रीकथा आदिर्येषां ते स्त्रीकथादयस्तेभ्यो निवृत्तिः परिहारः स्त्रीकयादिनिवृत्तिा, वनिताकोमलालाप-मृदुस्पर्श-रूपालोकन-नृत्यगीतहासकटाक्षनिरीक्षणाद्यनुरागत्यागः । अथवा स्त्रीभक्तराजचौरकथानां परित्यागः रागादिभावेन तत्र प्रबन्धाभावः । तिलोयपुजंत्रिभिोकैः पूज्यं त्रिलोक पूज्यं देवभावनमनुष्यैरर्चनीयम् । हद-भवेत् । बभ-ब्रम्हचर्यम् । देवमनुष्यतिरश्चां वृद्धबालयौ-. वनस्वरूपं स्त्रीत्रिकं दृष्ट्रा यथासंख्येन माता सुता. भगिनीव चिन्तनीयम् । तेषां प्रतिरूपाणि च तथैव चिन्तनीयानि । स्त्री
Page #19
--------------------------------------------------------------------------
________________
मूलाचारे कयादिकं च वर्जनीयम् । अनेन प्रकारेण सर्वपूज्यं ब्रम्हचर्य नवप्रकारमेकाशीतिभेदं द्वाषष्टयधिकं शतं चेति ।।
पंचमत्रतस्वरूपपरीक्षार्थमुत्तरसूत्रमाहजीवणिबद्धा बद्धा परिग्गहा जीवसंभवा चेव । तेसिं सकच्चागो इयरम्हि यणिभ्मओऽसंगो॥९॥ जीवनिबद्धा बद्धाः परिग्रहा जीवसंभवाश्चैव । तेषां शक्त्या त्यागः इतरस्मिन् च निर्ममोऽसंगः॥९॥
जीवणिबद्धा-जीवेषु प्राणिषु निबद्धाः प्रतिबद्धा जीवनिबद्धाः पाण्याश्रिता देह-मिथ्यात्व-वेद-राग-हास्य-रत्यरत-शोकभय-जुगुप्सा-क्रोध-मान-माया लोभादयः दासिदासमोऽश्वादयो वा । अबद्धा-अप्रतिबद्धा अनाश्रिता जीवपृथग्भूताः क्षेत्रवास्तुधनधान्यादयः। परिगहा-परिग्रहाः समन्तत आदानरूपा मूर्छा । जीवसम्भवा-जीवेभ्यः सम्भवो येषां ते जीवसम्भवा जीवोद्भवा मुक्ताफलशवशुक्तिचर्मदन्तकग्वलादयः क्रोधादयो वा श्रामण्यायोग्याः । चेव-चैव । तेसिं-तेषां सर्वेषां पूर्वोक्तानां । सक्कच्चागो-शक्त्या त्यागः सर्वात्मस्वरूपेगानभिलाषः सर्वथापरिहारः । अथवा तेषां संगानां परिग्रहाणां त्यागः पाठान्तरम् । इयरम्हि य-इतरेषु च संयमज्ञानशौचोपकरणेषु । णिम्ममो-निर्मम ममत्वरहितत्वं निःसंगत्वम् । असंगो असंगततत्वम् । किमुक्तं भवति--जीवाश्रिता ये परिग्रहा ये चानाश्रिताः क्षेत्रादयः जीवसम्भवाश्च ये तेषां सर्वेषां म
Page #20
--------------------------------------------------------------------------
________________
मूलगुणाधिकारू। नोवाक्कायैः सर्वथा त्यागः । इतरेषु च संयमाधुपकरणेषु च असङ्गमतिमूर्छारहितत्वमित्येतदसङ्गव्रतमिति ॥
पंचमहाव्रतानां स्वरूपं भेदं च निरूप्य पंचसमितीनां भेदं स्वरूपं च निरूपयन्नाहइरिया भासा एसण णिक्खेवादाणमेव समिदीओ पदिठावणिया य तहा उच्चारादीण पंचविहा १० ईर्या भाषा एषणा निक्षेपादानमेव समितयः । प्रतिष्ठापनिका च तथा उच्चारादीनां पंचविधाः॥१०॥ 6. इरिया-ईर्या गमनागमनादिकं भासा-भाषा वचनं सत्यमृषा-सत्यमृषाऽसत्यमृषामवृत्तिकारणम् । एसणा-एषणा चतुर्विधाहारग्रहगत्तिः । णिक्खेवादाणं-निक्षेपो गृहीतस्य संस्थापनं पादानं स्थितस्य ग्रहणं निक्षेपादाने एवकारोऽ. वधारणार्थः। समिदीओ-समितयः सम्यक्प्रवृत्तयः। समितिशब्दः प्रत्येकमभिसम्बध्यते, ईर्यायाः समितिः ईर्यासमितिः सम्यगवलोकनं समाहितचित्तस्य प्रयत्नेन गमनागमनादिकम् । भाषायाः समतिः भाषासमितिः श्रुतधर्माविरोधेन पूर्वापरविवेकसहितमनिष्ठुरादिवचनम् । एषणायाः समितिरेषणासमितिः लोकजुगुप्सादिपरिहीनविशुद्धपिण्डग्रहणम् । निक्षेपादानयोः समितिनिक्षेपादानसमितिश्चतुःपिच्छकतिलेखनपूर्वकसयत्न ग्रहणनिक्षेपादिः । पइठावणिगा य-प्रतिष्ठापनिका च, अत्रापि समितिशब्दः सम्बन्धनीयः, प्रतिष्ठापनासमितिर्जन्तुविक
Page #21
--------------------------------------------------------------------------
________________
मूलाचारे जितप्रदेशे सम्यगवलोक्य मलाद्युत्सर्गः। तहा-तथैव । उच्चारादीण-उच्चारादीनां मूत्रपुरीषादीनां प्रतिष्ठापना सम्यक्परित्यागो यः सा प्रतिष्ठापनासमितिः। एवं पंचविहा-पंचप्रकारा एव समितयो भवन्तीत्यर्थः।
सामान्येन पंचसमितीनां स्वरूपं निरूप्य विशेषार्थमुत्तरमाहफासुयमग्गेण दिवा जुगंतरप्पेहिणा सकज्जेण । जंतूण परिहातेणिरियासमिदी हवेगमणं॥११॥ प्रासुकमार्गेण दिवा युगांतरप्रेक्षिणा सकार्येण । जंतून परिहरता ईर्यासमितिः भवेत् गमनम्॥११॥
फासुगमग्गेण-प्रगता असवो जीवा यस्मिन्नसौमासुक:पासु. कश्चासौ मार्गश्च मासुकमागों निरवद्यः पंथास्तेन मासुकमार्गेण गजखरोष्ट्रगोपहिषीजनसमुदायोपर्दितेन वर्मना । दिवा-दिवसे सूरोद्गमे प्रवृत्तचक्षुःमचारे युगंतरप्पेहिणा-युगान्तरं चतुइस्तप्रमाणं प्रेक्षतेपश्यतीति युगान्तरप्रक्षी तेन युगान्तरपेक्षिणा सम्यगवहितचित्तन पदनिक्षेपप्रदेशमवलोकमानेन । सकजेणकार्य प्रयोजनं शास्त्रश्रवणतीर्थयात्रागुरुप्रेक्षणादिकं सह कायेण वर्तते इति सकार्यस्तेन सकार्येण सप्रयोजनेन धर्मकार्यमन्तरेण न गन्तव्यमित्यर्थः । जंतूणि-जन्तून् जोवान् एकेन्द्रियप्रभृतीन् । परिहरन्तेण-परिहरता अविराधयता । इरियासमिदी-ईर्यासमितिः । हवे-भवेत् । गमणं-गमनम् । सकार्येण युगान्तरप्रेक्षिणा संयतेन दिवसे प्रासुकमार्गेण यदमनं क्रियते
Page #22
--------------------------------------------------------------------------
________________
. मूलगुणाधिकारः। .. सेर्यासमितिर्भवतीत्यर्थः । अथवा संयतस्य जन्तून् परिहरतो यद्गमनं सेर्यासमितिः ॥ . भाषासमितेः स्वरूपनिरूपणायोत्तरसूत्रमाहपेसुण्णहासककसपरणिंदाप्पप्पसंसविकहादी। वजित्ता सपराहियं भासासमिदी हवे कहणं॥१२॥ पैशून्यहास्यकर्कशपरनिंदात्मप्रशंसाविकथादीन् । वर्जयित्वा स्वपरहितं भाषासमितिः भवेत् कथनम् ॥ ___पेसुण्ण-पिशुनस्य भावः पैशून्यं निर्दोषस्य दोषोद्भावनम्। हास-हसनं हासः हास्यकर्मोदयवशादधर्मार्थहर्षः। ककसकर्कशः श्रवणनिष्ठुरं कामयुद्धार्थप्रवर्तकं वचनम्।परणिंदा-परेषां निंदा जुगुप्सा परनिंदा परेषांतथ्यानामतथ्यानांवादोषाणामुद्भावनं प्रति समीहा अन्यगुणासहनम् । अप्पप्पसंसा-आत्मनः प्रशंसा स्तवः आत्मप्रशंसा स्वगुणाविष्करणाभिमायः । विकहादी-विकथा आदिर्येषां ते विकथादयः स्त्रीकथा, भक्तकथा, चौरकथा, राजकथादयः । एतेषां पैशून्यादीनां इंद्वसमासः । वजित्ता-वर्जयित्वा परिहत्य । सपरहियं-स्वश्च परश्च स्वपरौ ताभ्यां हितं स्वपरहितं, आत्मनोऽन्यस्य च सुखकरं कमबंधकारणविमुक्तम् । भासाममिदी-भाषासमितिः। हवे भवेत् । कहणं-कथनम् । पैशून्यहासकर्कशपरनिन्दात्मप्रशंसा. विकथादीन् वर्जयित्वा स्वपरहितं यदेतत् कथनं भाषासावितिर्भवतीत्यर्थः॥
Page #23
--------------------------------------------------------------------------
________________
मूलाचारे एषणासमितिस्वरूपं प्रतिपादयन्नाहछादालदोससुद्धं कारणजुत्तं विसुद्धणवकोडी। सीदादीसमभुत्ती परिसुद्धा एसणासमिदी॥१३॥ षट्चत्वारिंशद्दोषशुद्धं कारणयुक्तं विशुद्धनवकोटि । शीतादिसमभुक्तिः परिशुद्धा एषणा समितिः ॥१३॥ . छाद.लदोससुद्ध-षड्भिरधिका चत्वारिंशत् षट्चत्वारिंशत् षट्चत्वारिंशतश्च ते दोषाश्च षट्चत्वारिंशदोषाः तैः शुद्धं निर्मल षट्चत्वारिंशदोषशुद्धं उद्गमोत्पादनैषणादिकलंकरहितम् । कारणजुत्त-कारणैनिमित्तयुक्तं सहितं कारणयुक्तं असातोदयजातबुभुक्षाप्रतीकारार्थ वैयास्यादिनिमित्तं च । विसुद्धणवकोडी-नव च ताः कोटयश्च विकल्पाश्च नवको. 'टयः विशुद्धा निर्गता नवकोटयो यस्माद्विशुद्धनवकोटि मनोवचनकायकृतकारितानुमतिरहितम् । सीदादि-शीतमादिर्यस्य तच्छीतादि शीतोष्णलवणसरसविरस रूक्षादिकम् । समभुनीसमा सदृशी भुक्तिर्भोजनं समभुक्तिः । शीतादौ समभुक्तिः शीतादिसमभुक्तिः शीतोष्णादिषु भक्ष्येषु रागद्वेषरहितत्वम् । परिसुद्धा-समन्ततो निर्मला । एसणासमिदी-एपणासमितिः । षट्चत्वारिंशदोषरहितं यदेतत् पिंडग्रहणं सकारणं मनोवचनकायकृतकारितानुमतिरहितं च शीतादौ सम्भुत्तिश्च, अनेन न्यायेनाचरता निर्मलैषणासमितिभवतीत्यर्थः ॥
Page #24
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
श्रादाननिक्षणसमितिस्वरूपं निरूपयन्नाह - णाणुवहि संजमुवहिं सउचुवहिं अण्णमप्पमुवहिं वा पयदं गहणिक्खेवो समिदी आदाणणिक्खेवा १४ ज्ञानोपधिं संयमोपधिं शौचोपधिं अन्यमप्युपधिं वा । प्रयतं ग्रहनिक्षेपौ समितिः आदाननिक्षेपा ॥ १४ ॥ णाणुवहि-ज्ञानस्य श्रुतज्ञानस्योपधिरूपकरणं ज्ञानोपधिर्ज्ञाननिमित्तं पुस्तकादि । संजमुवहि-संयमस्य पापक्रिया निवृत्तिलक्षणस्योपधिरूपकरण संयमोपधिः प्राणिदयानिमित्तं पिच्छिकादिः । सञ्चुवर्हि - शौचस्य पुरीषादिमलापहरणस्योपधि- रुपकरणं शौचोपधिर्मूत्रपुरीषादिप्रक्षालननिमित्तं कुंडिकादिद्रव्यम् । ज्ञानोपधिश्च संयमोपधिश्च शौचोपधिश्च ज्ञानोपत्रिसंयमोपधिशौचोपधयस्तेषां ज्ञानाद्युपधीनाम् । अण्णमविअन्यस्यापि संस्तरादिकस्य । उबहिं वा- उपधेर्वा उपकरणस्थ संस्तरादिनिमित्तस्य उपकरणस्य प्राकृतलक्षणबलादत्र षष्ठी विभ क्तिर्दृष्टव्या । पयदं प्रयत्नेनोपयोगं कृत्वा । गणिक्खेवो- ग्रहणं ग्रहः निक्षेपणं निक्षेपः, ग्रहश्च निक्षेपश्च ग्रहनिक्षेपौ । समिदीसमिति: । श्रादाणणिक्खेवा आदाननिक्षेपा । ज्ञानोपधिसंयमोपधिशौचोपधीनामन्यस्य चोपधेर्यत्नेन यौ ग्रहण निक्षपौ प्रतिलेखनपूर्वको सा आदाननिक्षेपा समितिर्भवतीत्यर्थः ॥ पंचमसमितिस्वरूपनिरूपणायाह
एगंते अचित्ते दूरे गूढे विसालमविरोहे |
PE
१६
Page #25
--------------------------------------------------------------------------
________________
•
२०
मूलाचार उच्चारादिचाओ पदिठावणिया हवे समिदी १५ एकांते अचित्ते दूरे गूढे विशाले अविरोधे । उच्चारादित्यागः प्रतिष्ठापनिका भवेत् समितिः॥१५॥ ... एगंते-एकान्ते विजने यत्रासंयतजनप्रचारो नास्ति । अचित्ते-हरितकायत्रसकायादिविविक्ते दग्धे दग्धसमे स्थण्डिले। दूरे ग्रामादिकाद्विपकृष्टे प्रदेशे । गूढे-संदृते जनानामचक्षुर्विषये । विसालं-विशाले विस्तीर्णे विलादिविरहिते । अविरोहे-अविरोधे यत्र लोकापवादो नास्ति । उच्चारादि-उच्चारो मलं आदिर्यस्य स उच्चारादिस्तस्य उच्चारादेःमूत्रपुरीषादेः। चागो-त्यागः। पदिठावणिगा--प्रतिष्ठापनिका । हवे--भवेत् । समिदीसमितिः । एकान्ताचित्तदुरगूढविशालाविरोधेषु प्रदेशेषु य. लेन कायमलादेर्यस्त्यागः सा उच्चारप्रस्रवणप्रतिष्ठापनिका समितिर्भवतीत्यर्थः ॥ ___इंद्रियनिरोधव्रतस्वरूपनिरूपणायोत्तरविभागसूत्रमाहचक्खू सोदं घाणं जिब्भा फासं च इंदिया पंच । सगसगविसएहितो णिरोहियव्वा सया मुणिणा॥ चक्षुः श्रोत्रं घ्राणं जिह्वा स्पर्शश्व इंद्रियाणि पंच । स्वकस्वकविषयेभ्यो निरोधयितव्या सदा मुनिना १६
. चक्खु--चक्षुः । सोदं--श्रोत्रम् । घाणं-घ्राणम् । जिब्माजिन्हा । फासं स्पर्शः । चः समुच्चयार्थः। इंदिया-इन्द्रि
Page #26
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
२१
याणि मतिज्ञानावरणक्षयोपशमशक्तयः । इन्द्रियं द्विविधं द्रव्येंद्रियं भावेन्द्रियं चेति । तत्र द्रव्येन्द्रियं द्विविधं निर्वृत्तिरूपकरणं च । कर्मणा निर्वर्त्यते इति निवृत्तिः, सा च द्विविधा वाहयाभ्यन्तरा चेति उत्सेधाङ्गुला संख्येयभागममितानां शु-द्वानामात्मप्रदेशानां प्रतिनियतचक्षुः श्रोत्रघाणरसनस्पर्शनेन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तेषु आत्मप्रदेशेषु इन्द्रियव्यपदेशभाग यः प्रतिनियतसंस्थाननामकर्मोदयापादितावस्थाविशेषः पुद्गलमचयः सा बाह्या निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणं । तदपि द्विविधं श्राभ्यन्तरवाहयभेदेन । तत्राभ्यन्तरं कृष्णा शुक्रमण्डलं । बाहयमक्षिपत्रपक्ष्मद्वयादि । एवं श्रोत्रेन्द्रियघ्रागोन्द्रियर सनेंद्रियस्पर्शनेन्द्रियाणां वक्तव्यं वाह्याभ्यन्तरभेदेन द्वैविध्यम् । भावेन्द्रियमपि द्विविधं लब्ध्युपयोगभेदेन । लम्भनं लब्धिः । का पुनरसौ ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते सा लब्धिः । तन्निमिच आत्मनः परिणाम उपयोगः कारणधर्मस्य कार्ये दर्शनात् । वीर्यान्तरायमतिज्ञानावरण क्षयोपशमांगोपांगनामलाभावष्टम्भबलादात्मना स्पृश्यतेऽनेनेति स्पर्शनम्, रस्यतेऽनेनेति रसनम्, प्रायतेऽनेनेति घ्राणम्, चष्टेऽर्थान् पश्यत्यनेनेति चक्षुः, श्रयतेऽनेनेति श्रोत्रम् | स्वातन्त्र्यविवक्षा च दृश्यते कर्तृकरणयोरभेदात् इदं मे चक्षुः सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति । स्पृशतीति स्पर्शनम् । रसतीति रसनम् चिती
Page #27
--------------------------------------------------------------------------
________________
मूलाचारे
ति घ्राणम् । चष्टे इति चक्षुः । शृणोतीति श्रोत्रमिति । ए. वमिन्द्रियाणि पंच । तद्विषयाश्च पंच । वयत इति वर्णः । शब्दयते इति शब्दः । गन्ध्यत इति गन्धः । रस्यत इति रसः। स्पृश्यत इति स्पर्शः इति । पंच-संख्यावचनमेतत् । सगसगविसएहितो-स्वकीयेभ्यः स्वकीयेभ्यो विषयेभ्यो रूपशब्दगन्धरसस्पर्शेभ्यः स्वभेदभिन्नेभ्यो मनोहरामनोहररूपेभ्यः। णिरोहियव्वा-निरोधयितव्यानि--सम्यक् ध्याने प्रवेशयितव्यानि । सया-सदा सर्वकालम् । मुणिणा-मुनिना संयमप्रियेण । स्वकीयेभ्यः स्वकीयेभ्यो विषयेभ्यो रूपशब्दगन्धरसस्पर्शेभ्यश्चक्षुरादीनां निरोधनानि मुनेर्यानि तानि पंच इंद्रियनिरोधनानि पंच मूलगुणा भवन्तीत्यर्थः । अथवा ये पंच निरोधा इंद्रियाणां क्रियते मुनिना स्वविषयेभ्यस्ते पंचेंद्रिय-निरोधाः पंच मूलगुणा भवतीत्यर्थः ।
प्रथमस्य चक्षुनिरोधव्रतस्य स्वरूपनिरूपणार्थमाहसचित्ताचित्ताणं किरियासंठाणवण्णभेएसु । रागादिसंगहरणं चक्खुणिरोहो हवे मुणिणो १७ सचित्ताचित्तानां क्रियासंस्थानवर्णभेदेषु । रागादिसंगहरणं चक्षुर्निरोधो भवेत् मुनेः॥ १७ ॥
सञ्चित्ताचित्ताणं-सहचित्तेन सामान्यज्ञानदर्शनोपयोगनिमित्तचैतन्येन वर्तन्त इति सचिचानि सजीवरूपाणि देवमनुम्यादियोषिट्पाणि, न चित्तानि अचित्तानि सचित्तद्रव्यमति
Page #28
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। विम्बानि, अजीवद्रव्याणि च । सचित्तानि, चाचित्तानि च सचित्ताचित्तानि, तेषां सचित्ताचित्तानाम् । किरिया-संठाणवगणभेएसु-क्रिया-गीतविलासनृत्यचंक्रमणात्मिका, संस्थानं समचतुरस्रन्यग्रोधाद्यात्मकं वैशाखबन्धपुटाद्यात्मकं च, वर्णाः गौरश्यामादयः । क्रिया च संस्थानं च वर्णाश्व क्रियासंस्थान वर्णाः, तेषां भेदा विकल्पाः क्रियासंस्थानवर्णभेदास्तेषु क्रियासंस्थानवर्णभेदेषु. नृत्यगीतकटाक्षनिरीक्षणसपचतुरस्राकारगौरश्यामादिविकल्पेषु शोभनाशोभनेषु । रागादिसंगहरणंराग आदियेषां ते रागादयः रागादयश्च ते संगाश्च रागादिसंगाः संगाश्चाशक्तयस्तेषां हरणं निराकरणं रागादिसंगहरणं रागद्वेषाधनभिलाषः । चक्खुणिरोहो-चक्षुषोनिगेषश्चक्षुनिरोधः चक्षुरिन्द्रियाप्रसरः। हवे भवेत् । मुणिणो-मुनेरिन्द्रिययमनायकस्य । स्त्रीपुरुषाणां स्वरूपलेपकर्मादिव्यवस्थितानां ये क्रियासंस्थानवर्णभेदास्तद्विषये यदेतत् रागादिनिरा. कारणं तच्चक्षुनिरोधव्रतं मुनेर्भवतीत्यर्थः ॥ ___ श्रोत्रेन्द्रियनिरोधव्रतस्वरूपनिरूपणायाहसड्गादिजीवसद्दे वीणादिअजीवसंभवे सद्दे । रागादीण णिमित्ते तदकरणं सोदरोधो दु॥१८॥ षड्गादिजीवशब्दा वीणाद्यजीवसंभवाः शब्दाः। रागादीनां निमित्तानि तदकरणं श्रोत्ररोधस्तु ॥१८॥
Page #29
--------------------------------------------------------------------------
________________
२४
मूलाचार सङ्गादिनीवसद्दे-षड्गः स्वरविशेषः स आदिर्येषां तेषड्गादयः जीवस्य शब्दाजीवशब्दाः षड्गादयश्च जीवशब्दाश्च ष. ड्गादिजीवशब्दाः षड्गपभगान्धारमध्यमधैवतपंचमनिषादभेदा उरकण्ठशिरःस्थानभेदभिन्नाः, पारोह्यवरोहिस्थायिसंचारिवर्णयुक्ता मन्द्रतारादिसमन्विताः, अन्ये च दुःस्वरशब्दारासमादिसमुत्था ग्राह्याः। वीणादिअजीवसंभवा-वीणा आदिर्येषां ते वीणादयो वीणादयश्च ते अजीवाश्च वीणाद्यजीवास्तेभ्यः संभवन्तीति वीणाद्यजीवसम्भवा वीणात्रिशरीरावणहस्तालाबनिमृदंग-भेरी-पटहायुद्भवाः । सद्दे-शब्दाः । रागादीण-राग आदिर्येषां ते रागादयस्तेषां रागादीनां रागद्वेषादीनाम् । णिमित्ते-निमित्तानि हेतवो रागादिकारणभूताः । तदकरणं तेषां षड्गादीनामकरणमश्रवणं च तदकरणं स्वतो न कर्तव्या नापि तेऽन्यैः क्रि प्रमाणा रागाद्याविष्टचेतसा श्रोतव्या इति । सोदरोधो दु--श्रोत्रस्य श्रोत्रेन्द्रियस्य रोधः श्रोत्ररोधः । दु विशेषार्थः । रागादिहेतवो ये षड्गादयो जीवशब्दावीणाधजीवसम्भवाश्व, तेषां यदश्रवणं आत्मना अकरणं च तच्छ्रोत्रव्रतं मुनेर्भवतीत्यर्थः । अथवा षड्गादिजीवशब्दविषये वीणाद्यजीवसंभवे शब्दविषये च रागादीनां यन्निमित्तं तस्याकरणमिति ॥
तृतीयस्य घ्राणेन्द्रियनिरोधव्रतस्य स्वरूपनिरूपणार्थमाहपयडीवासणगंधे जीवाजीवप्पगे सुहे असुहे।
Page #30
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
१५
रागद्दे साकरणं घाणणिरोहो मुणिवरस्सं ॥ १९ ॥ प्रकृतिवासनागंधे जीवाजीवात्मके सुखे असुखे । रागद्वेषाकरणं घ्राणनिरोधो मुनिवरस्य ॥ १९ ॥
·
पडीवास गंधे - प्रकृतिः स्वभावः, वासना अन्यद्रव्यकृतसंस्कारः, प्रकृतिश्च वासना च प्रकृतिवासने ताभ्यां गन्धः सौरभ्यादिगुणः प्रकृतिवासनागन्धस्तस्मिन् स्वभावान्यद्रव्यकृते सौरभ्यादिगुणे । जीवाजीवप्पगे—जीवति जीविष्यति जीवितपूर्वो वा चेतनालक्षणो जीवः सुखदुःखयोः कर्ती, नजीवोऽजीवस्तद्विपरीतः, जीवश्चाजीवश्च जीवाजीवौ तौ प्रगच्छतीति जीवाजीवप्रगः जीवाजीवस्वरूपः तस्मिन् जीवाजीवस्वरूपे कस्तूरीयक्ष दमचंदनादि सुगन्धद्रव्ये । सुहे-सुखे स्वात्मप्रदेशाल्हादनरूपे । असुहे- असुखे स्वप्रदेशपीडाहेतौ सुखदु:खयोर्निमित्ते | रागदेसा करणं - रागश्च द्वेषश्च रागद्वेषौ तयोरकरणं अनभिलाषः रागद्वेषाकरणमनुरागजुगुप्सानभिलाषः । घाणणिरोही-गोन्द्रियनिरोधः घ्राणेन्द्रियामसरः । मुणिवरस्स-मुनीनां वरः श्रेष्ठो मुनिवर: यतिकुञ्जरस्तस्य मुनिवरस्य । जीवगते जीवगते च प्रकृतिगन्धे वासनागन्धे च सुखरूपेऽ सुखरूपे च यदेतद्रागद्वेषयोरकरणं मुनिवरस्य तत् घ्राणेन्द्रियनिरोधव्रतं भवतीत्यर्थः ॥
चतुर्थरसनेन्द्रियनिरोधव्रतस्वरूपनिरूपणार्थमाह
Page #31
--------------------------------------------------------------------------
________________
२६
मलाचारे
असणादिचदुवियप्पे पंचर से फासुगम्हि णिरवज्जे । इट्ठाणिट्ठाहारे दत्ते जिन्भाजओ गिद्धी ||२०|| अशनादिचतुर्विकल्पे पंचर से प्रासु निरवद्ये । इष्टानिष्टाहारे दत्ते जिह्वाजयोऽगृद्धिः ॥ २० ॥
असणादिचदुत्रियप्पे अशनमादिर्येषां तेऽशनादयो भोजनादयः, चत्वारश्च ते विकल्पाश्च चतुर्विकल्पाः अशनादयश्चतुर्विकल्पा यस्मिन्नसौ अशनादिचतुर्विकल्पस्तस्मिन्नशन पानखादस्वाद्यभेदे भक्तदुग्धलड्डुकै लादिस्त्रभेदभिन्ने । पंचरसे- पंच रसा यस्मिन्नसौ पंचरसस्तस्मिन् पंचर से तिक्तकटुकषायाम्लमधुरभेदभिन्न लवणस्य मधुररसेऽन्तर्भावः । फासुए प्रासुके जीवसम्मूर्च्छनादिरहिते । विद्ये अवद्यादोषान्निर्गतो निरवद्यस्तस्मिन् निरवद्ये पापागम विरहिते कुत्सादिदोषमुक्तं च । इट्ठापिट्ठ - इष्टोऽभिप्रेतो मनोहादकः, अनिष्टोऽनभिप्रेतः मनोदुखदः, इष्टश्च अनिष्टयेष्ट निष्टस्तस्मिन्निष्टानिष्टे । श्राहारे आहारो बुभुक्षाद्युपशामकं द्रव्यं तस्मिन्नाहारे दत्ते प्राप्ते दातृजनोपनीते । जिब्भाजयो- जिव्हाया जयो जिव्हाजयो रसनेंन्द्रियात्मवशीकरणम् । अगिद्धी- अमृद्धिरनावांक्षा । आहारे अशनादिचतुष्प्रकारे पंचरससमन्विते प्रासुके निरवद्येच प्राप्ते सति येयमगृद्धिस्तज्जिव्हाजयत्रतं भवतीत्यर्थः ॥
स्पर्शनेन्द्रियनिरोधव्रतस्य स्वरूपं प्रतिपादयन्नुत्तरसूत्रमाह
Page #32
--------------------------------------------------------------------------
________________
२७.
मूलगुणाधिकारः। जीवाजीवसमुत्थे कक्कडमउगादिअट्ठभेदजुदे। फासे सुहे यअसुहे फासणिरोहो असंमोहो॥ जीवाजीवसमुत्थे कर्कशमृदुकाद्यष्टभेदयुते । स्पर्शे सुखे वा असुखे स्पर्शनिरोधः असंमोहः॥२१॥ जीवाजीवसमुत्थे-जीवश्च अजीवश्च जीवाजीवौ जीवाजीवयोः समुत्तिष्ठते सम्भवतीति जीवानीवसमुत्थस्तस्मिश्चेतनाचेतनसम्भवे । कक्कडमउगादि अभेदजुदे कर्कशः कठिनः, मृदुः कोमलं कर्कशश्च मृदुश्च कर्कशमृदृ तावादियेषां ते कर्कशमृद्वादयः अष्टौ च ते भेदाश्चाष्टमेदाः कर्कशमृद्वादयश्च ते अष्टभेदाश्च कर्कशमृद्वाद्यष्टभेदास्तैर्युक्तः कर्कशमृद्वाद्यष्टभेदयुक्तस्तस्मिन् कर्कशमृदुशीतोष्णस्निधरूक्षगुरुलघुगुण विकल्पसमविते वनितातूलिकाद्याधारभुते । फासे-स” । सुहे-सु. खे सुखहेतौ । असुहे य-असुखे च दुःखहेतौ फासणिरोहो -स्पर्शनिरोधः स्पर्शनेन्द्रियजयः। अमोहो-न सम्मोह असम्मोहोऽनाल्हाद इत्यर्थः । जीवाजीवसमुद्भवे कर्कशमृद्वाद्य
भेदयुक्त सुखासुखस्वरूपनिमित्ते स्पर्शविषये योऽयमसम्मोहोऽनभिलाषः स्पर्शनेन्द्रियनिरोधव्रतं भवतीत्यर्थः ॥
पंचेन्द्रियनिरोधव्रतानां स्वरूपं निरूप्य षडावश्यकव्रतानां स्वरूपं नामनिर्देशं च निरूपयन्नाहसमदा थवो य वंदण पाडिकमणं तहेव णादव।
Page #33
--------------------------------------------------------------------------
________________
मूलाचारे
पञ्चक्खाण विसग्गो करणीया वासया छप्पि २२
समता स्तवश्च वंदना प्रतिक्रमणं तथैव ज्ञातव्यं । प्रत्याख्यानं विसर्गः करणीया आवश्यकाः षडपि २२
समदा- समस्य भावः समता रागद्वेषादिरहितत्वं त्रिकालपंचनमस्कार करणं वा । थवो = स्तवः चतुर्विंशतितीर्थकरस्तुतिः । वंदना - वन्दना एकतीर्थकृत्प्रतिबद्धा दर्शनवन्दनादिपंच गुरुभक्तिपर्यन्ता वा । पडिक्कमणं - प्रतिक्रमणं प्रतिगच्छति पूर्वसंयमं येन तत् प्रतिक्रमणं स्वकृतादशुभयोगात्यतिनिवृत्तिः दैवसिकादयः सप्तकृतापराधशोधनानि । तहेव - तथैव तेनैव प्रकारेागमाविरोधेनैव । णायव्यं ज्ञातव्यं सम्यगवबोद्धव्यम् । पच्चक्खाणं प्रत्याख्यानमयोग्यद्रव्यपरिहारः, तपोनिमित्तं योग्यद्रव्यस्य वा परिहारः । विसग्गो - व्युत्सर्गः देहे निरास: जिनगुणचिन्तायुक्तः कायोत्सर्गः । करश्रीया करणीयाअनुष्ठेयाः । आवसया - आवश्यका आव श्यकानि वा न वशोऽवशः अवशस्य कर्मावश्यकाः निश्चयक्रियाः । छप्पी - षडपि न पंच नापि सप्त । समतास्तववन्दनातिक्रमणानि तथैव प्रत्याख्यान कायोत्सर्गौ, एवं षडावश्यका निश्चयक्रिया यास्ता नित्यं षडपि कर्तव्याः ।
२८
मूलगुणा इति कृत्वेति सामान्यस्वरूपं प्रतिपाद्य विशेपार्थ प्रतिपादयन्नाह -
Page #34
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
जीविदमरणे लाभालाभे संजोयविप्पओगे य । बंधुरि सुहदुक्खादिसु समदा सामाइयं णाम २३ जीवितमरणयोः लाभालाभयोः संयोगविप्रयोगे च । बंध्वरिसुखदुःखादिषु समता सामायिकं नाम ॥२३॥
२६
जी विदमरणे - जीवितमौदारिकवैक्रियिकादिदेहधारणं, मरमां मृत्युः प्राणिप्राणवियोगलक्षणं जीवितं च मरणं च जीवितमरणे तयोर्जीवितमरणयोः । लाभालाभे-लाभोऽभिलषितप्राप्तिः, अलाभोऽभिलषितस्याप्राप्तिः लाभश्चालाभश्च लाभालाभौ तयोर्लाभालाभयो हारोपकरणादिषु प्राप्त्वप्रात्योः । संजोगविपयोगे य- संयोग इष्टादिसन्निकर्षः, विमयोग इष्टवियोगः संयोगश्च विप्रयोगश्च संयोगविप्रयोगौ तयोः संयोगविप्रयोगयोः, इष्टानिष्टसन्निकर्षासन्निकर्षयोः । बन्धुरिसुखदुक्खादिसु - बन्धुश्च अरिश्च सुखं च दुःखं च बन्ध्वरिसुखदुःखानि तान्यादीनि येषां ते बन्ध्वरिसुखदुःखादयस्तेषु स्वजनमित्रशत्रुसुखदुःख क्षुत्पिपासाशीतोष्णादिषु । समदा - समता चारित्रानुविद्धसमपरिणामः । सामाइयं णामसामायिक नाम भवति । जीवितमरणलाभालाभ संयोगविप्रयोग बन्ध्वरिसुखदुःखादिषु यदेतत्समत्वं समानपरिणामः त्रिकालदेववन्दनाकरणं च तत्सामायिकं व्रतं भवतीत्यर्थः ॥ चतुर्विंशतिस्तवस्वरूपं निरूपयन्नाह -
Page #35
--------------------------------------------------------------------------
________________
मूलाचारे उसहादिजिणवराणं णामाणिरुतिगुणाणुकिनि च काऊण अचिदूण य तिसुद्धिपणमो थवो णेओ॥ ऋषभादिजिनवराणां नामनिरुक्तिं गुणानुकीर्तिं च । कृत्वा अर्चयित्वा च त्रिशुद्धिप्रणामः स्तवो ज्ञेयः २४ ___ उसहादिजिणवराणं-ऋषभः प्रथमतीर्थकर आदिर्येषां ते ऋषमादयस्ते च ते जिनवराश्च ऋषभादिजिनवरास्तेपामृषभादिजिनवराणां वृषभादिवर्धमानपर्यन्तानां चतुर्विशतितीर्थकराणां । णामणिरुति-नाम्नामभिधानानां निरुक्तिर्नामनिरुक्तिम्तां नामनिरुक्ति प्रकृतिप्रत्ययकालकारकादिभिः निश्चयेन अनुगतार्थकथनं ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मपमसुपार्शचन्द्रप्रभपुष्पदन्तशीतलश्रेयोवासुपूज्यविमलानन्तधर्पशान्निकुन्ध्वरमल्लिमुनिसुव्रतनम्यरिष्टनेमिपार्शवर्धमाना: नामकीर्तनमे नत् । गुणानुकित्तिं च-गुणानामसाधारणधर्माणापनुर्कातिरनुख्यापनं गुणानुकीर्तिस्ता गुणानुकीति च निर्दोषाप्तलक्षणस्तुतिम् लोकस्योद्योतकरा धर्मतीर्थकराः सु. रासुरमनुष्येंद्रस्तुताः परमार्थतत्त्वस्वरूपाः विमुक्तघातिकठिनर्माणः, इत्येवमादिगुणानुकार्तनं । काऊण-कृत्वा गुणग्रहणपूर्वक ना ग्रहणं प्रकृत्य । अच्चिदृण य-अर्वियित्वा च गन्धपुष्पधृपादिभिः प्रासुकैरानीतैर्दिव्यरूपैश्च दिव्यनिराकृतमलप:लसुगन्धैश्चशितितीर्थकरपदयुगलानामचनं कृत्वा
Page #36
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। न्यस्याश्रुतत्वात्तेषामेव ग्रहणम् । तिसुद्धिपणमो-तिस्रश्च ताः शुद्धयश्च त्रिशुद्धयस्ताभिः त्रिशुद्धिभिः प्रणामः त्रिशुद्धिपणाम: मनोवाकायशुद्धिभिः स्तुतेः करणं । थवो स्तवः, चतुर्विशतितीर्थकरस्तुतिः, नामैकदेशेऽपि शब्दस्य प्रवर्तनात् यथा सत्यभामा भामा, भीभो भीमसेनः। एवं चतुर्विशतिस्तवः स्तवः। ऐयो-ज्ञातव्यः । ऋषभादिजिनवगणां नामनिरुक्तिं गुणानुकीतनं च कृत्वा योऽयं मनावचनकायशुद्धया प्रणामः स चतुर्विंशतिस्तव इत्यर्थः ।
बन्दनास्वरूपं निरूपयन्नाहअरहंतसिद्धपडिमातवसुदगुणगुरुगुरूण रादीणं। किदियम्मणिदरेण यतियरणसंकोचणं पणमो॥ अर्हत्सिद्धप्रतिमातपःश्रुतगुणगुरुगुरूणां राधीनाम् । कृतकर्मणा इतरेण च त्रिकरणसंकोचनं प्रणामः॥ ___अहंतसिद्धपडिया-अर्हन्तश्च सिद्धाश्चाईसिद्धास्तेपामर्हसिद्धानां प्रतिया अर्हत्मिद्धपतिमा अर्हत्सिद्धपतिविम्बानि स्वरूपेण चाहन्तः घातिकर्मक्षयादर्हन्तः, अष्टविधकर्मक्षयासिद्धाः। अथवा गतिवचनस्थानभेदात्तयोर्भेदः, अष्टमहाप्रातिहार्यमपन्विता अर्हत्पतिमा, तद्रहिता सिद्धपतिमा । अथवा कृत्रिमा यास्ता अर्हत्यतिमा:, अकृत्रिमाः सिद्धप्रतिमाः । तव
१ श्रुतादेरप्रस्तावत्वात् ।
Page #37
--------------------------------------------------------------------------
________________
मूलाचारे मुदगुणगुरुगुरू- तपति दहति शरीरेन्द्रियाणि तपो द्वादशमकारमनशनादिकं श्रुतमंगपूर्वादिरूपं मतिपूर्वकं गुणा व्याकर
तर्कादिज्ञानविशेषाः, तपश्च श्रुतं च गुणाश्च तपः श्रुतगुणास्तैर्गुरवो महान्तस्तपः श्रुतगुणगुरवः, गुरुश्च येन दीक्षादत्ता, तेषां द्वादशविधतपोधिकानां श्रुताधिकानां, गुशाधिकानां स्वगुरोः, अर्हत्सिद्धप्रतिमानां च रादीणंरात्रयधिकानां दीक्षया महतां च । किदियम्मेण - क्रियाकर्मणा कायोत्सर्गादिकेन सिद्धभक्तिश्रुतभक्तिगुरुभक्तिपूर्वकेण इयरेणय- इतरेण च श्रुतभक्त यादिक्रिया पूर्वकमन्तरेण शिरः प्रणामेन मुंडवंदनया । तियरणसंकोचणं - त्रयश्च ते करणाश्च त्रिकरणा मनोवाक्कायक्रियाः तेषां संकोचनं त्रिकरणसंकोचनं मनोवाक्कायशुद्ध क्रियं मनःशुद्ध्या वाक्शुद्धया कायशुद्धया इत्यर्थः । पणमो -प्रणामः स्तवनम् । अर्हत्सिद्धमतिमानां तपोगुरूणां श्रुतगुरूणां गुणगुरूणां दीक्षागुरूणां दीक्षया महत्तराणां कृतकर्मणेतरेण च त्रिकरणसंकोचनं यथा भवति तथा योऽयं प्रणामः क्रियते सा वन्दना नाम मूलगुण इति ॥
1
अथ किं प्रतिक्रमणमित्याशंकायामाह-दव्वे खेचे काले भावे य कयावराहसोहणयं । दिणगरहणजुत्तो मणवचकायेण पडिकमणं ॥ द्रव्ये क्षेत्रे काले भावे च कृतापराधशोधनम् ।
३२
-.
Page #38
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। ३३ निंदनगर्हणयुक्तो मनोवचःकायेन प्रतिक्रमणम् ॥
दवे-द्रव्ये आहारशरीरादिविषये । खेत्ते-क्षेत्रे वसतिकाशयनासनगमनादिमार्गविषये। काले-पूर्वाग्रहापरारहदिवसरात्रिपक्षमाससंवत्सरातीतानागतवर्तमानादिकालविषये । भावे-परिणामे चित्सव्यापारविषये । कथावराहसोहणवंकृतश्चासावपराधश्च कृतापराधस्तम्य शोधनं कृतापराधशोधनं द्रव्यादिद्वारेण व्रतविषयोत्पन्नदोषनिर्हरणं । णिंदणगरहणजुत्तो-निन्दनमात्मदोषाविष्वरणं, प्राचार्यादिषु आलोचनापूर्वकं दोषाविष्करणं गर्हणं, निन्दनं च गर्हणं च निन्दनगईणे . ताभ्यां युक्तो निन्दनगर्हणयुक्तस्तस्य निन्दनगhणयुक्तस्यात्मप्रकाशपरप्रकाशसहितस्य । मणवचिकाएण-मनश्च वचश्च कायश्च मनोवचःकायं तेन मनोवचःकायेन शुभमनोवच:कायक्रियादिभिः । पडिक्कमणं-प्रतिक्रपणं स्वकृतादशुभयोगात्मतिनित्तिः, अशुभपरिणामपूर्वककृतदोषारित्यागः। निन्दनगईणयुक्तस्य मनोवाक्कायक्रियाभिव्यक्षेत्रकालभावविषये तैर्वा कृतस्यापराधस्य व्रतविषयस्य शोधनं यत्तत् प्रतिक्रमगामिति ॥
प्रत्याख्यानस्वरूपनिरूपणार्थमाहणामादीणं छण्हं अजोगपरिवजणं तियरणेण । पञ्चक्खाणंणेय अणागयं चागमे काले ॥२७॥
Page #39
--------------------------------------------------------------------------
________________
मूलाचारे
नामादीनां षण्णां अयोग्यपरिवर्जनं त्रिकरणैः । प्रत्याख्यानं ज्ञेयं अनागतं चागमे काले ॥ २७ ॥
३४
णामादीणं - जातिद्रव्यगुणक्रियानिरपेक्षं संज्ञाकरणं नामाभिधानं तदादिर्येषां ते नामादयस्तेषां नामस्थापनाद्रव्य क्षेत्रकालभावानाम् । छगृहं – पण्णाम् | अजोगपरिवज्जांन योग्या अयोग्यास्तेषां नामादीनामयोग्यानां पापागमहेतूनां परिवर्जनं परित्यागः । तियरणेण त्रिकरणैः शुभमनोवाक्कायक्रियाभिः अशुभाभिधानं कस्यचिन्न करोमि, न कारयामि, नानुमन्ये, तथा वचनेन न वच्पि, नापि काथयामि नाप्यनुमन्ये, तथा मनसा न चिन्तयामि नाप्यन्यं भावयामि, नानुमन्ये । एवं अशुभस्थापनामेनां कायेन न करोमि, न कारयामि, नानुमन्ये, तथा वाचा न भणामि, न भाणयामि, नानुमन्ये, तथा मनसा न चितयामि नाप्यन्यं भावयामि, नानुमन्ये । तथा सावधं द्रव्यं क्षेत्रं कालं भावं च न सेवे, न सेवयामि, सेवन्तं नानुमन्ये । तथा वचसा त्वं सेवस्वेति न भणामि, न भाणयामि, नापि चिन्तयामीति पच्चक्खाणं प्रत्याख्यानं परिहरणं अयोग्यग्रहणपरित्यागः । णेयं - ज्ञातव्यम् | अणागयं च - अनागतं चानुपस्थितं च अथवा अनागते दूरेणागते काले । आगमे-भागते उपस्थिते । अथवा आगमिष्यति काले सन्निकृष्टे काले मुहूर्त दिवसादिके । नामस्थापनाद्रव्यक्षेत्रकालभावानां पराणां अनागतानां त्रिकरणैर्यदे
Page #40
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
३५
तत्
परिवर्जनं श्रागते चोपस्थिते च यदेतद्दोषपरिवर्जनं तत्प्रत्याख्यानं ज्ञातव्यमिति । अथवा दूरे भविष्यति काले बागमिष्यति चासन्ने वर्तमाने तेषां षण्णामपि अयोग्यानां वर्जनं प्रत्याख्यानम् । अथवा अनागते काले अयोग्य परिवर्जन नामादिषट्कारं यदेतदागतं मनोवचनकायैः तत्मत्याख्यानं ज्ञातव्यमिति । अथ प्रतिक्रमणप्रत्याख्यानयोः को वि शेष इति चेन्नैष दोष:, अतीतकालदोषनिहरण प्रतिक्रमणम् | अनागते वर्तमाने च काले द्रव्यादिदोषपरिहरणं प्रत्याख्यानमनयोर्भेदः । तपोऽर्थ निरवद्यस्यापि द्रव्यादेः परित्यागः प्रत्याख्यानं, प्रतिक्रमणं पुनर्दोषाणां निर्हरणायैवेति || कायोत्सर्गस्वरूपनिरूपणार्थमाह
देवस्सियणियमादिसु जहुत्तमाणेण उत्तकालम्हि । जिणगुणचिंतणजुत्तो का उसग्गो तणुविसग्गो ||
दैवसिकनियमादिषु यथोक्तमानेन उक्तकाले । जिनगुणचिंतनयुक्तः कायोत्सर्गः तनुविसर्गः ॥२८॥
देवस्सियणियमादिसु - दिवसे भवो दैवसिकः स यादियेषां ते देवसिकादयस्तेषु दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकादिषु नियमेषु निश्चयक्रियासु । जहुत्तमाणेणउक्तमनतिक्रम्य यथोक्तं, यथोक्तं च तन्मानं च यथोक्तमान तेन श्रहेत्प्रणीतेन कालप्रमाणेन पंः विंशतिसप्तविंशत्य
Page #41
--------------------------------------------------------------------------
________________
मूलाचार टोत्तरशताधुच्छ्वासपरिमाणेन। उत्तकालम्हि-उक्तः प्रतिपादितः काल: समय उक्तकालस्तस्मिन्नुक्तकाले आत्मीयात्मीयवेलायां । यो यस्मिन् काले कायोत्सर्ग उक्तः स तस्मिन् कर्तव्यः । जिणगुणचिंतणजुत्तो-जिस्य गुणा जिनगुणास्तेषां चिन्तनं स्मरणं तेन युक्तो जिनगुणचिंत्तनयुक्तः, दयातमासम्यग्दर्शनज्ञानचारित्रशुक्लध्यानधर्मध्यानानन्तज्ञानादिचतुष्टयादिगुणभावनासहितः । का मस्सग्गो-कायोत्सर्गः । तणुविसग्गो-तनोःशरीरस्य विसर्गस्तनुविसर्गों देहे ममत्वस्य परित्यागः । दैवसिकादिषु नियमेषु यथोक्तकाले योऽयं यथोक्तमानेन जिनगुणचिन्तनयुक्तस्तनुविसर्गः स कायोत्सर्ग इति ।
लोच उक्तः स कथं क्रियते इत्यत आहवियतियचउकमासे लोचो उक्कस्समज्झिमजहण्णो सपडिक्कमणे दिवसे उववासेणेव कायवो ॥२९॥ द्वित्रिचतुष्कमासे लोचः उत्कृष्टमध्यमजघन्यः। सप्रतिक्रमणे दिवसे उपवासेनैव कर्तव्यः ॥ २९॥
वियतियचउक्कमासे-द्वौ च त्रयश्च चत्वारश्न द्वित्रिच. त्वारस्ते च ते मासाश्च द्वित्रिचतुर्मासास्तेषु द्वित्रिचतुर्मासेषु, मासशब्दः प्रत्येकं अभिसम्बध्यते द्वयोर्भासयोः, त्रिषु मासेषु चतुधू मासेषु वा सम्पूर्णेषु असंपूर्णेषु वा । द्वयोसियोरतिक्रान्तयोः सतोर्वा । त्रिषु मासेषु अतिक्रान्तेष्वनतिक्रान्तेषु सत्सु वा।
Page #42
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः।
३७ चतुर्यु मासेषु पूर्णेष्वपूर्णेषु वा नाधिकेषु इत्याध्याहारः कार्यः सर्वसूत्राणां सोपस्कारत्वादिति । लोचो-लोचः बालोत्पाटनं हस्तेन मस्तककेशश्मश्रूणामपनयनं जीवसम्मूछनादिपरिहारार्थ रागादिनिराकरणार्थ स्ववीर्यप्रकटनार्थ सर्वोत्कृष्टतपश्चरणार्थ लिंगादिगुणज्ञापनार्थ चेति। उक्कस्स-उत्कृष्टः, अत्यर्थमाचरणार्थभिप्रायः । मज्झिम-मध्यमः अजघन्योत्कृ
जहरण-जघन्यः मन्दाचरणाभिप्रायः । सपडिक्कमणे-समतिक्रपणे सह प्रतिक्रमणेन वर्तते इति सप्रतिक्रमणस्तस्मिन्सपतिक्रमणे । दिवसे-अहोरात्रमध्ये । उबवासेण-उपवासेन अशनादिपरित्यागयुक्तेन । एवकारोऽवधारणार्थः। कायव्वो कर्तव्यः निर्वतनीयः । लोचस्य निरुक्तिनॊक्ता सर्वस्य प्रसिद्धो यतः। समतिक्रमणे दिवसे पाक्षिकचातुर्मासिकादौ उपवासेनैव दूयोर्मासयोर्यत् केशश्मभूत्पाटनं स उत्कृष्टो लोचः। त्रिषु मासेषु मध्यमः, चतुर्षु मासेषु जघन्यः । अथवा विधानमेतत्, एतेषु कालविशेषेषु एवं विशिष्टो लोचः कर्तव्यः । एवकारेणोपवासे लोचोऽवधार्यते न दिवसः, तेन प्रतिक्रमणरहितेऽपि दिवसे लोचस्य सम्भवः । अथवा सप्रतिक्रमणे दिवसे इत्यनेन किमुक्तं भवति लोचं कृत्वा प्रतिक्रमणं कर्तव्यमिति । ढुंचधातुरपनयने वर्तते तच्चापनयनं तुरादिनापि सम्भवति तकिमर्थमुत्पाटनं मस्तके केशानां श्मश्रूणां चेति चेन्नैष दोषा, दैन्यवृत्तियाचनपरिग्रहपरिभवादिदोषपरित्यागादिति ॥
Page #43
--------------------------------------------------------------------------
________________
मूलाचारे अचेलकत्वस्वरूपप्रतिपादनायोचर सूत्रमाहवत्थाजिणवकेण य अहवा पचाइणा असंवरणं । णिब्भूसण णिग्गंथं अचेलकं जगदि पूजं ॥३०॥ वस्त्राजिनवल्कैश्व अथवा पत्रादिना असंवरणं । निर्भूषणं निर्ग्रथं आचेलक्यं जगति पूज्यम् ॥ ३० ॥
वस्थाजिव केण - वस्त्रं पटचीवरकम्बलादिकं, अजिनं चर्म मृगव्याघ्रादिसमुद्भवं, वल्कं वृक्षादित्वक्, वस्त्रं वाजिनं च वल्कं च वस्त्राजिनवल्कानि तैर्वस्त्राजिनवल्कैः पटचीवरचर्मवल्कलैरपि । अडवा - श्रथवा । पत्ताइणा - पत्रमादिर्येषां तानि पत्रादीनि तैः पत्रादिभिः पत्रबालतृणादिभिरसंवरणमनावरणमनाच्छादनं । णिब्भूसणं- भूषणानि कटककेयूरहारमुकुटाद्याभरणमंडन विलेपनधूप नादीनि तेभ्यो निर्गतं निर्भूषणं सर्वरागांगविकाराभावः । णिग्गंथं ग्रन्थेभ्य: संयम विनाशकद्रव्येभ्यो निर्गतं निर्मयं वाह्याभ्यन्तरपरिग्रहाभावः । अच्चे लवकं - अचेलकत्वं चेलं वस्त्रं तस्य मनोवाक्कायैः संवरणार्थमग्रहणं जगदिपुज्जं - जगतिपूज्यं महापुरुषाभिप्रेतवंदनीयम् । वस्त्राजिनवल्कलैः पत्रादिभिर्वा यदसंवरणं निग्रन्थं निर्भूषणं च तदचेलकत्वं व्रतं जगति पूज्यं भवतीत्यर्थः । अथ वस्त्रादिषु सत्सु को दोषः इति चेन्न हिंसार्जनप्रक्षालनयाचनादिदोषमसंगात्, ध्यानादिविघ्नाति ॥
३८
म
Page #44
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः ।
अस्नानव्रतस्य स्वरूपं प्रतिपादयन्नाह
हाणादिवज्जणेण य विलित्तजलमलसेदसव्वंगं । अण्हाणं घोरगुणं संजमदुगपालयं मुणिणो ॥ स्नानादिवर्जनेन च विलिप्तजल्लुमलस्वदसर्वांगम् । अस्नानं घारगुणं संयमहिकपालकं मुनेः ॥ ३१ ॥
रहाणादिवज्जगुण य-स्नानं जलावगाहन प्रादियेषां ते स्नानादयः स्नानोद्वर्तनाज्ञ्जनजलसेक ताम्बूललेपनादयस्तेषां वर्जनं परित्यागः स्नानादिवर्जनं तेन स्नानादिवर्जनेन जलप्रक्षालनसेचनादिक्रियाकृतांगोपांगसुखपरित्यागेन । विलितजलमल सेद सब्बंगं - जलं सर्वागमच्छादकं मलं अंकदेशप्रच्छादकं स्वेदः प्रस्वेदो रोमकूपोद्गतजलं, जलं च मलं च स्वेदश्च जलमल स्वेदास्तैः विलिप्तं सर्वांगं विलिप्तजलमल स्वेदसर्वागं । विलिप्तशब्दस्य पूर्वनिपातः । अथवा जलमलाभ्यां स्वदो यस्मिन् जललमलस्वेदं सर्वं च तदंगं च सर्वागं सर्वशरीरं विलिप्तं च तज्जललमलस्वेदं च सर्वागं च तद्विलिसजललमल स्वेद सर्वागम् । अथवा विलिप्ताः सुपचिता जल्लमलस्वेदा यस्मिन् सर्वांगे तद्विलिप्तजल्लमलस्वेदं तच्च तत् सर्वागं च । अग्रहां अस्नानं जलावगाहनाद्यभावः । घोरगुणोमहागुणः प्रकृष्टवतं, अथवा घोराः प्रकृष्टा गुणा यस्मिन् तद् घोरपणम् । संजमदुगपालयं - संयमः कपावेन्द्रियनिग्रहः
३६
Page #45
--------------------------------------------------------------------------
________________
मूलाचारे संयमस्य द्विकं द्वयं संयमद्विकं तस्य पालक संयमद्विकपालक इन्द्रियसंयममाणसंयमरक्षकम् । मुणिणो-मुनेः चारित्राभिमानिनो मुनेः । स्नानादिवर्णनेन विलिप्तजल्लमलस्वेदसर्वांगं महाव्रतपूतं यत्तदस्नानव्रतं घोरगुणं संयमद्वयपालकं भवतीत्यर्थः । नात्राशुचित्वं स्यात् स्नानादिवर्जनेन मुनेः व्रतः शुचित्वं यतः । यदि पुनव्रतरहिता जलावगाहनादिना शुचयः स्युस्तदा मत्स्यपकरदुश्चरित्रासंयताः सर्वेऽपि शुचयो भवेयुः । न चैवं, तस्मात् व्रतनियमसंयमैर्यः शुचिः स शुचिरेव । जलादिकं तु बहु कश्मलं नानासूक्ष्मजन्तुपकीणं स. वसावद्यमूलं न तत्संयतैर्यत्र तत्र प्राप्तकालमपि सेवनीयमिति ।।
क्षितिशयन्व्रतस्य स्वरूपं प्रपंचयन्नाहफासुयभूमिपएसे अप्पमसंथारिदम्हि पच्छण्णे। दंडंधणुव्व सेजं खिादसयणं एयपासेण ॥३२॥ प्रासुकभूमिप्रदेशे अल्पांसंस्तरिते प्रच्छन्ने । दंडो धनुरिव शय्या क्षितिशयनं एकपाश्रूण ॥३२॥
फासुयभूमिपएस-प्रगता असवः प्राणा यस्मिन्नसौ प्रासुको जीववधादिहेतुरहितः भूमेः प्रदेशो भूमिप्रदेशःप्रासुकश्चासौ भूमिप्रदेशश्च प्रासुकभूमिप्रदेशस्तस्मिन् जीवहिंसामर्दनकलहसंक्लेशादिविमुक्तभूमिप्रदेशे । अप्पमसंयारिदम्हि-अल्पमपि स्तोकमपि असंस्तरितं अप्रतिप्तं यस्मिन् सोऽसासंस्त
Page #46
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। ४१ रितस्तस्मिनल्पासंस्तरिते अथवा अल्पवति संस्तरिते येन बहुसंयमविघातो न भवति तस्मिन् तृणमये काष्ठमये शिलामये भूमिप्रदेशे च संस्तरे गृहस्थयोग्यप्रच्छादनविरहिते आत्मना वा संस्तरिते नान्येन । अथवा आत्मानं मिमीत इ. ति आत्ममं प्रात्मप्रमाणं संस्तरितं चारित्रयोग्यं वृणादिकं यस्मिन् स आत्ममसंस्तरितप्रदेशस्तस्मिन् । प्रच्छन्ने गुप्तकपदेशे स्त्रीपशुपंडकविवर्जिते असंयतजनप्रचारविवर्जिते । दण्डंदण्ड इव शयनं दण्ड इत्युच्यते धणु-धनुरिव शयनं धनुरित्युच्यते । शय्याशब्दः प्रत्येकमभिसम्बध्यते । दण्डेन शय्या धनुषा शय्या । अधोमुखेनोत्तानेन शय्या न कर्तव्या दोषदर्शनात् । खिदिसयणं-क्षितौ शयनं क्षितिशयनं । विवजितपल्यंकादिकं । एयपासेण-एकपाद्येन शरीरैकदेशेन । प्रासुकभूमिप्रदेशे चरित्राविरोधेनाल्पसंस्तरितेऽसंस्तरिते श्रात्मपमाणेनात्मनैव वा संस्तरिते प्रच्छन्ने दण्डेन धनुषा एकपार्बेन मुनेर्या शय्या शयनं तत् क्षितिशयनव्रतमित्यर्थः । किमर्थमेतदिति चेत् इन्द्रियसुखपरिहारार्थ तपोभावनार्थं शरीरादिनिस्पृहत्वाद्यर्थ चेति ॥
अदन्तमनव्रतस्य स्वरूपं निरूपयन्नाहअंगुलिणहावलेहणिकलीहिं पासाणछल्लियादीहि दंतमलासोहणयं संजमगुची अदंतमणं ॥३३॥
Page #47
--------------------------------------------------------------------------
________________
मूलाचारे अंगुलिनखावलेखनीकालभिः पाषाणत्वचादिभिः । दंतमलाशोधनं संयमगुप्तिरदंतमनम् ॥ ३३ ॥ ____ अंगुलि-अंगुलिः हस्ताग्रावयवः णह-नखः कररुहः । अवलेहणि--अवलिख्यते मलं निराक्रियतेऽनया सा अवलेखनी दन्तकाष्ठं कलिहि-कलिस्तृणविशेषः, अत्र बहुवचनं दृष्टव्यं प्राकृतलक्षणबलात् । अंगुलिनखावलेखनीकल यस्तैः । पासाणं-पाषाणं । छल्लि त्वक् वल्कलावयवः । पाषाणं च त्वक् च पाषाणत्वचं तदादिर्येषां ते पाषाणत्वचादयस्तैः पाषाणत्वचादिभिश्च । श्रादिशब्देन खरखण्ड तन्दुलवर्तिकादयो गृह्यन्ते । संजमगुत्ती-संयमगुप्तिः। दंतमलासोहणयं-दन्तानां मलं तस्याशोधनमनिराकरणं दन्तमलाशोधनं । संजमगुत्ती संयमस्य गुप्तिः संयमगुप्तिः संयमरक्षा इन्द्रियसंयमरक्षणनिमित्तम् । समुदायार्थ:-अंगुलिनखाक्लेखनीकलिभिः पाषाणत्वचादिभिश्च यदेतदन्तमलाशो धनं संयमगुप्तिनिमित्तं तददन्तमनव्रतं भवतीत्यर्थः । किम थे वीतरागख्यापनार्थ सर्वज्ञाज्ञानुपालननिमित्तं चेति ।।
स्थितिभोजनस्य स्वरूपं निरूपयवाहअंजलिपुडण ठिचा कुड्डाइविवजणेण समपायं। पडिसुद्धे भूमितिए असणं ठिदिभोयणं णाम ३४ अंजलिपुटेन स्थित्वा कुझ्यादिविवर्जनेन समपादम्
Page #48
--------------------------------------------------------------------------
________________
४३
. मूलगुणाधिकारः। परिशुद्धे भूमित्रिके अशनं स्थितिभोजनं नाम॥३४॥ ___ अंजलिपुटेण-अञ्जलिरेव पुटं अञ्जलिपुटं तेन अञ्जलिपुटेन पाणिपात्रेण स्वहस्तपात्रेण । ठिच्चा-स्थित्वा ऊर्वाधास्वरूपेण नोपविष्टेन नापि सुप्तेन न तिर्यग्व्यवस्थितेन भोजनं कार्यमित्यर्थः । ऊर्ध्वजंघः संस्थाय । कुड्डाइविवज्जणेण-कुडयमादिर्येषां ते कुड्यादयस्तेषां विवर्जन परिहरणं कुड्यादिविवजनं तेन कुडयादिविवर्जन भित्तिविभागस्तंभादीननाश्रित्य । समपायं-समौ पादौ यस्य क्रियाविशेषस्य तत्समपादं चतुरंगुलप्रमाणं पादयोरन्तरं कृत्वा स्थातव्यमित्यर्थः । परिसुद्धेपरिशुद्ध जीवबधादिविरहिते । भूमितिए-भूमित्रिके भूमेस्त्रिकं भूमित्रिक तस्मिन् स्वपादप्रदेशोत्सृष्टपतनपरिवेषकप्रदेशे । असणं-अशनं आहारग्रहणम्। ठिदिभोयणं-स्थितस्य भोजनं स्थितिभोजनं नामसंज्ञकं भवति। परिशुद्ध भूमित्रिके कुडयादिविवर्जनेनाञ्जलिपुटेन समपादं यथाभवति तथा स्थित्वा यदेतदशनं क्रियते तरिस्थतिभोजनं नाम व्रतं भवतीति । समपादाञ्जलिघुटाभ्यां न सर्वः एकभक्तकालः त्रिमुहूर्तपात्रोऽपि विशिष्यते किन्तु भोजनं मुनेविशिष्यते तेन त्रिमुहूर्तकालमध्ये यदा यदा भुङ्क्ते तदा तदा समपादं कृत्वा अञ्जलिपुटेन भु
जीत । यदि पुनर्भोजनक्रियायां प्रारब्धायां समपादौ न विशिष्यते अञ्जलिपुटं च न विशिष्यते हस्तप्रक्षालने कृतेऽपि तदानीं जानपरिव्यतिकमो योऽयमन्तरायः पठितः स न.
Page #49
--------------------------------------------------------------------------
________________
मुलाचार
स्यात् । नाभेरधो निर्गमनं योऽन्तरायः सोऽपि न स्यात् । अतो ज्ञायते त्रिमुहूर्नपध्ये एकत्र भोजनक्रिया प्रारभ्य केनवित् कारणान्तरेण हस्तौ प्रक्षाल्य मौनेनान्यत्र गच्छेत् भोजनाययदि पुनः सोऽन्तरायो भुजानस्यैकत्र भवतीति मन्यते जानूपरिव्यतिक्रपविशेषणमनर्थकं स्यात् । एवं विशेषणमुपादीयेत समपादयोर्मनागपि चलितयोरन्तरायः स्यात् नाभेरथो निर्गमनं दरत एव न सम्भवतीति अन्तरायपरिहारार्थमनर्थकं ग्रहणं स्यात् तथा पादेन किञ्चित् ग्रहणमित्येवमादीन्यन्तरायख्यापकानि सूत्राण्यनर्थकानि स्युः । तथाञ्जलिपुटं यदिन भिद्यते करेण किञ्चिद् ग्रहणमन्तरायस्य विशेषणमनर्थकं स्यात् । गृह्णातु वा मा वा अञ्जलिपुटभेदेन अन्तरायः स्यादित्येवमुच्यते । तथा जान्वधः परामर्शः सोऽप्यन्तरायस्य विशेषणं न स्यात् । एवमन्येऽपि अन्तरायाः न स्युरिति । न चैतेऽन्तरायाः सिद्धभक्तावकृतायां गृह्यन्ते सर्वदैव भोजनाभावः स्यात् । न चैवं, यस्मात्सिद्धभक्ति गायन्न करोति तावदुपविश्य पुनरुत्थाय भुनते । मांसादीन् दृष्ट्वा च रोदनादिश्रवणेन च उच्चारादींश्च कृत्वा भुङ्क्ते न च तत्र काकादिपिंडहरणं सम्भवति । अथ किमर्थ स्थितिभोजनमनुष्ठीयते चेन्नैष दोषः यावद्धस्तपादौ मम संबहतवाददाहारग्रहणं योग्य नान्यथेति ज्ञापनार्थ । मिथस्तस्य हस्ताभ्यां भोजनं उपविष्टः सन् भाजनेनान्यहस्तेन वा न भुजेऽहमिति प्रतिज्ञार्थ च, अन्यच्च स्वकरतलं शुद्धं भवति अन्तराये सति बहोर्विसर्जन
Page #50
--------------------------------------------------------------------------
________________
मूलगुणाधिकारः। च न भवति अन्पया पात्री सर्वाहारपूर्णां त्यजेत् तत्र च दोषः स्यात् । इन्द्रियसंयममाणसंयमप्रतिपालनार्थ च स्थितिमोजनमुक्तमिति ॥
एकभक्तस्य स्वरूपं निरूपयन्नाहउदयत्थमणे काले णालीतियवजियम्हि मज्झम्हि । एकम्हि दुअतिए वा मुहुत्तकालेयभत्तं तु ॥३५॥ उदयास्तमनयोः कालयोः नालीत्रिकवर्जिते मध्ये। एकस्मिन् द्वयोः त्रिषु वा मुहूर्तकाले एकभक्तं तु ॥
उदयत्थमणे-उदयश्चास्तमनं च उदयास्तमने तयोः सवितुरुदयास्तमनयोः । काले-कालयोः, अथवा उदयास्तमनकालौ द्वितीयान्तौ दृष्टव्यौ । णालीतियवज्जियम्हि-नाड्या घटिकायास्त्रिकं नाडीत्रिकं तेन नाडीत्रिकेण वर्जितं नाडीत्रिकवनितं तस्मिन् घटिकात्रिकवर्जिते । मज्झम्हि-मध्ये । एक्कम्हि-एकस्मिन् । दुअ-द्वयोः। तिए वा-त्रिषु वा। मुहुत्तकाले मुहूर्तकाले । एयभत्तं तु-एकभक्तं तु । उदयकालं नाडीत्रिकप्रमाणं वर्जयित्वा । अस्तमनकाल च नाडीत्रिकप्रमाणं वर्जयित्वा शेषकालमध्ये एकस्मिन् मुहूर्ते द्वयोर्मुहू
योस्त्रिषु वा मुहूर्तेषु यदेतदशनं तदेकभक्तसंज्ञकं व्रतमिति पूर्वगाथासूत्रादशनमनुवर्तते तेन सम्बन्ध इति । अथवा नाडीत्रिकममाणे उदयास्तमनकाले च वर्जिते मध्यकाले त्रिषु
Page #51
--------------------------------------------------------------------------
________________
मूलाचारे। मुहर्तेषु भोजनक्रियाया या निष्पत्तिस्तदेकभक्तमिति । अथवा अहोरात्रमध्ये द्वे भक्तवेले तत्र एकस्यां भक्तवेलायां पाहारग्रहणमेकभक्तमिति । एकशब्दः संख्यावचनः भक्तशब्दोऽपि कालवचन इति । एकभक्तैकस्यानयोः को विशेष इति चेन्न पादविक्षेपाविक्षेपकृतत्वाद्विशेषस्य, एकस्मिन् स्थाने त्रिमुहूर्तमध्ये पादविक्षेपमकृत्वा भोजनमेकस्थानं, त्रिमुहूर्तकालमध्ये एकक्षेत्रावधारणरहिते भोजनमेकभक्तमिति । अन्यथा मूलगुणोत्तरगुणयोरविशेषः स्यात् न चैवं प्रायश्चित्तेन विरोधः स्यात् । तथा चोक्तं प्रायश्चित्तग्रन्थेन, एकस्थानमुत्तरगुणः एकभक्तं तु मूलगुण इति । तत्किमर्थमिति चेन्न इन्द्रियजयनिमित्तं, आकांक्षानिवृत्यर्थ, महापुरुषाचरणार्थ चेति । किमर्थं महाव्रतानां भेद इति चेन्न, छेदोपस्थापन-शुद्धिसंय. माश्रयणात् । नापि महाव्रतसमितीनामभेदः सचेष्टाचेष्टाचरणविशेषाश्रयणात् । नाप्यात्मदुःखार्थमेतत्, अन्यथार्थत्वाद भिषक्क्रियावदिति । अथ तपसां गुप्तीनां च कान्तर्भाव इति प्रश्ने उत्तरमाह-अनशनं नाम अशनत्यागः स च त्रिपकारः। मनसा च न भुजे न भोजयामि, भोजने व्यापृतस्य नानुमति करोमि भुंजे भुव वचसा न भणामीति चतुर्विधाहारस्याभिसन्धिपूर्वकं कायेनादानं न करोमि हम्तसंज्ञया प्रवर्तनं न करोमि नानुमतिसूचनं कायेन करोमि इत्येवं मनोवाक्कायक्रियाणां कर्मोपादानकारणानां त्यागोऽनशनं नाम । तया योगत्रयेण तृप्तिकारिण्या भुजिक्रियाया दर्पवाहिन्या
Page #52
--------------------------------------------------------------------------
________________
मूलगुणाधिकार। निराकतिरवमोदर्य । तया आहारसंशाया जयः गृहादिगणनान्यायेन वृत्तिपरिसख्यानं । तथा मनोवाक्कायक्रियामीरसगोचरगा त्यजन रसपरित्यागः। काये सुखाभिलापत्यजनं कायलेशः । चित्तव्याकुलतापराजयो विवक्तशयनासनम् । स्वकृतापराधगृहनत्यजनं आलोचना । स्वकृतादशुभयोगात्मतिनिवृत्तिः प्रतिक्रमणं । तदुभयोज्झनमुभयम् । येन यत्र वा अशुभयोगोऽ भूत् तन्निराक्रिया ततोऽपगमनं विवेकः । देहे ममत्वनिरासः कायोत्सर्गः । तपोऽनशनादिकम् । असंयमजुगुप्सार्थ प्रव्रज्याहापनं छेदः। पुनश्चारित्रादानं मूलं । कालप्रमाणेन चातुर्वर्यश्रमणसंघावहिष्करणं परिहारः । विपरीतं गतस्य मनसः निवर्तनं श्रद्दधानं, दर्शनज्ञानचरित्रतपसामतीचारा अशुभक्रियास्तासामपोहनं विनयः । चारित्रस्य कारणानुमननं वैयावृत्त्यम् । अंगपूर्वाणां सम्यक पठनं स्वाध्यायः। शुभविषये एकाग्रचिन्तानिरोधनं ध्यानम् । सावद्ययोगेभ्य आत्मनो गोपन गुप्तिः । सा च मनोवाक्कायक्रियाभेदास्त्रिप्रकारा । एतेषां सर्वेषां तपसां गुप्तीनां च नित्ययुक्तानां च मूलगुणेष्वेवान्तर्भावः । कादाचित्कानां चोत्तरगुणेष्वन्तर्भाव इति, तथा सम्यक्त्वज्ञानचरित्राणामपि मूलगुणेष्वन्तर्भावस्तैर्विना तेषामभावादिति ॥
मूलगुणफलपतिपादनार्थोपसंहारगाथामाहएवं विहाणजुचे मूलगुणे पालिऊण तिविहेण ।
Page #53
--------------------------------------------------------------------------
________________
मूलाचारे। होऊण जगदि पुजोअक्खयसोक्खंलहइ मोक्ख।। एवं विधानयुक्तान् मूलगुणान् पालयित्वा त्रिविधेन भूत्वा जगति पूज्यः, अक्षयसौख्यं लभते मोक्षम् ॥ __एवं-अनेन प्रकारेण । विहाण जुत्ते-विधानयुक्तान् पूवोक्तक्रममेदभिन्नान् सम्यत्तवाद्यनुष्ठानपूर्वकान् । मूलगुणेमूलगुणान् पूर्वोक्तलक्षणान् । पालिऊण-पालयित्वा सम्यगनुष्ठाय आचर्य । तिविहेण-त्रिविधेन मनसा वचसा कायेन वा । होऊण-भूत्वा । जगदिपूजो-जगति लोके प्रज्योर्चनीयः । अक्खयसोक्खं अक्षयसौख्यं व्याघातरहितं । लभइ लभते प्राप्नोति । मोक्ख-मोक्षं अष्टविधकर्मापायोत्पन्नजीवस्वभावम् ।। इत्याचारवृत्तौ वसुनंदिविरचितायां प्रथमः परिच्छेदः ॥१॥
Page #54
--------------------------------------------------------------------------
________________
बृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥
प्रत्याख्यानसंस्तरस्तवप्रतिपत्तृभ्यां सहाभेदं कृत्वात्मनः ग्रंथकर्ता प्रत्याख्यानसंस्तरस्तवनामधेयद्वितीयाधिकारार्थमाह । अथवा षटकाला यतीनां भवन्ति तत्रात्मसंस्कारसल्लेखनोत्तमार्थकालास्त्रयः आराधनायां कथ्यते । शेषा दीक्षाशिक्षागणपोषणकाला पाचारे, तत्रायेषु त्रिशु कालेषु यधुपस्थितं मरणं तत्रैवं. भूत परिणामं विदधेहमित्यत आह-. सव्वदुक्खप्पहीणाणं सिद्धाणं अरहदो णमो। सद्दहे जिणपण्णवं पच्चक्खामि य पावयं ॥३७॥ सर्वदुःखप्रहीणेभ्यः सिद्धेभ्यः अर्हड्यो नमः। श्रद्दधे जिनप्रज्ञप्तं प्रत्याख्यामि च पापकं ॥ ३७ ॥
सव्वदुक्खप्पहीणाणं-सर्वाणि च तानि दुःखानि च सर्वदुःखानि समस्तद्वन्द्वानि तैः प्रहीणा रहिताः । अथवा सर्वाणि दुःखानि प्रहीणानि येषां ते सर्वदुःखमहीणास्तेभ्यः । सिद्धाण-सिद्धेभ्यः सम्यक्त्वाद्यष्टगुणैश्वर्येभ्यः । अरहदोअर्हद्भ्यश्च नवकेवललब्धिप्राप्तेभ्यश्च चशब्दोऽनुक्तोऽपि दृष्टव्यः । णमो-नमो नमोऽस्त्वित्यर्थः। सहहे-श्रधे रुचि कुर्वे । जिणपण्णत्तं-कर्मारातीन् जयन्तीति जिनाः तैः प्राप्त
Page #55
--------------------------------------------------------------------------
________________
.५०
मूलाचारे।
कथित जिनप्रज्ञप्तं जिनकथितं । पच्चक्खामि-प्रत्याख्यामि परिहरे । पावयं-पापकं दुःखनिमित्तम् । सर्वद्वंद्वरहितेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमोस्तु । सर्वज्ञपूर्वक भागमो यतोऽतस्तन्नमस्कारानन्तरमागमश्रद्धानं श्रद्दधे जिनप्रज्ञप्तमित्युक्तं सम्यक्त्वपूर्वकं च यतः आचरणमतः प्रत्याख्यामि सर्वपापकमित्युक्तं । अथवा क्त्वान्तोऽयं नमःशब्दः प्राकृते लोपवलेन सिद्धः। सिद्धानहतश्च नमस्कृत्ग जिनोक्तं श्रद्दधे । पापं च प्रत्याख्यामीत्यर्थः । अथवा मिडन्तोऽयं नमःशब्दः तेनैवं सम्बन्धः कर्तव्य:-सर्वदुःखपहीणान् सिद्धान् अर्हतश्च नपस्यामि जिनागमं च श्रद्दधे । पापं च प्रत्याख्यामीत्येकक्षणेऽनेकक्रिया एकस्य कर्तुः संभवंति इत्यनेकान्तबोतनार्थमनेन न्यायेन सूत्रकारस्य कथनमिति ॥
___ भक्तिप्रकर्षार्थ पुनरपि नमस्कारमाहणमोत्थु धुदपावाण सिद्धाणं च महेसिणं । संथरं पडिवजामि जहा केवलिदेसियं ॥ ३८॥ नमोस्तु धुतपापेभ्यः सिद्धेभ्यः च महर्षिभ्यः । संस्तरं प्रतिपद्ये यथा केवलिदेशितम् ॥ ३८ ॥
अथवा प्रत्याख्यानसंस्तरस्तवौ द्वावधिकागै, द्वे शास्त्रे वा गृहीत्वा एकोऽयं अधिकारी कृतः, कुतो ज्ञायते नमस्कारद्वितयकरणादिति । णमोत्थु-नमोऽस्तु । धुदपावाणं-धुतं विहतं पापं कर्म यैस्ते धुतपापास्तेभ्यः । सिद्धाणं च सिद्धे
Page #56
--------------------------------------------------------------------------
________________
बृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५१ भ्यश्च । महेसिणं-महर्षिभ्यश्च केवलर्द्धिप्राप्तेभ्यः । संथरंसंस्तरं सम्यग्दर्शनज्ञानचारित्रतपोमयं भूमिपाषाणफलकतृणमयं वा । पडिवज्जामि-प्रपद्ये अभ्युपगच्छामि । जहा जथा । केवलिदेसियं-केवलिभिर्दष्टः केवलिष्टस्तं केवलज्ञानिमिः प्रतिपादितमित्यर्थः । धुतपापेभ्यः सिद्धेभ्यो महर्षिभ्यश्च नमोऽस्तु । केवलिदृष्टं संस्तरं प्रतिपद्येऽहं इति पूर्ववत्सम्बन्ध कर्तव्यः । सिद्धानां नमस्कारो मंगलादिनिमित्तं महर्षीणां च तदनुष्ठितत्वाच्चेति ।
प्रतिज्ञानिर्वहणार्थमाहजं किंचि मे दुचरियं सव्वं तिविहेण वोसरे । सामाइयं च तिविहं करेमि सव्वं णिरायारं॥३९ यत् किंचित् दुश्चरितं सर्वं त्रिविधेन व्युत्सृजामि । सामायिकं च त्रिविधं करोमि सर्वं निराकारम् ॥३९
जंकिंचि-यत्किचित् । मे-मम । दुच्चरियं-दुश्चरितं पापक्रियाः । सव्वं-सर्व निरवशेष । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि परिहरामि । सामाइयं चसामायिक समन्वीभावं च । तिबिह-त्रिप्रकारं मनोवचनका. यगतं कृतकारितानुमतं वा । करेमि-कुर्वेऽहम् । सव्व-सर्व सकलम् । णिरायारं--प्राकारान्निर्गतं निराकारं निर्दिकल्पम् । समस्ताचरणं निर्दोषं यत्स्तोकमपि दुश्चरितं तत्सर्व व्युत्सृजामि त्रिविधेन, सामायिकं च सर्व निरतिचारं नि
Page #57
--------------------------------------------------------------------------
________________
मूलाचार। पिकल्पं च यया भवति तथा करीमीत्यर्थः, दुश्चरित्रकारणं यत् तत्सर्वं त्रिप्रकारैः मनोवाक्कायैः परिहरामीति ।
. उत्तरसूत्रमाहबज्झब्भतरमुवहिं सरीराइं च (स) भोयणं । मणेण वचि कायेण सव्वं तिविहेण वोसरे॥४॥ बाह्याभ्यंतरमुपधिं शरीरादिंच (स) भोजनम् । मनसा वचसा कायेन सर्वं त्रिविधेन व्युत्सृजामि॥४०
बझ-बाह्यं क्षेत्रादिकम् । अभंत-अभ्यन्तरमन्तरङ्ग मिथ्यात्वादि । उवहि-उपधि परिग्रहम् । सरीराइंच शरीरमादिर्यस्य तच्छरीरादिकम् । सभोयणं-सह भोजनेन वर्तत इति सभोजनं आहारेण सह । मणेणवचिकाएगमनोवाक्कायैः । सव्वं सर्वम् । तिविहेण-त्रिप्रकारः कृतकारितानुमतैः । वोसरे-व्युत्सृजामि । वाह्य शरीरादि सभो. जनं परिग्रहं, अन्तरंगं च मिथ्यात्वादिकं सर्व त्रिप्रकारैर्मनोवाक्कायैः परिहरामीत्यर्थः । सव्वं पाणारंभं पञ्चक्खामि अलीयवयणं च । सव्वमदचादाणं मेहूण परिग्गहं चेव ॥४१॥
सर्वं प्राणारंभं प्रत्याख्यामि अलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ॥ ४१॥ सव्वं पाणारंभ-सर्व प्राणारम्भं जीववधपरिणामम् ।
Page #58
--------------------------------------------------------------------------
________________
बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः॥ २॥ ५३ पञ्चक्खामि-प्रत्याख्यामि दयां कुर्वेऽहम् । अलीयवयणंचउपलीकवचनं च । सव्वं सर्वम् । अदत्तादाणं-प्रदत्तस्या. दानं ग्रहणमदत्तादानम् । मेहूण-मैथुनं स्वीपुरुषाभिलाषम् । परिग्गहं चेव परिग्रहं चैव वाह्याभ्यन्तरलक्षणं । सर्व हिंसाऽसत्यस्तेयाब्रह्ममूर्छस्वरूपं परित्यजामीत्यर्थः ।
सामायिक करोमीत्युक्तं तत्किं स्वरूपमित्यतःमाहसम्मं मे सव्वभूदेसु वेरं मज्झं ण केणवि। आसा वोसरिचाणं समाहि पडिवज्जए॥४२॥ साम्यं मे सर्वभूतेषु वैरं मम न केनापि । आशाः व्युत्सृज्य इमं समाधि प्रतिपद्ये ॥४२ ॥
सम्म-समतासहशत्वम् । मे-मम । सव्वभूदेसु-सर्वाणि च तानि भूतानि च सर्वभूतानि तेषु शत्रुमित्रादिषु प्राणिषु । वेरं -वैरं शत्रुभावः । मन्झं-मम । ण केण वि-न केना. पि । आसा-आशा तृष्णा । वोसरित्ता-व्युत्सृज्य परित्यज्य । . अणं-इमम् । समाहि-समाधि समाधानं । पडिवजामि (पडि. वजए ) प्रतिपद्येऽहम् । वैरं मम न केनापि सह यतः समता मे सर्वभूतेषु अतः आशा व्युत्सृज्य समाधि प्रतिपद्येऽहमिति ।
कथं वैरं भवतो नास्तीत्यत आह-- समामि सबजीवाणं सब्वे जीवा खमंतु मे। मिची मे सबभूदेसु वेरं मज्झं ण केणवि ॥४३॥
Page #59
--------------------------------------------------------------------------
________________
मूलाचारे।
क्षमे सर्वजीवान् सर्वे जीवा क्षमता मम । मैत्री मे सर्वभूतेषु वैरं मम न केनापि ॥४३॥
खमामि-क्षमेऽहं क्रोधादिकं त्यक्त्वा मैत्रीभावं करोमि सन्वनीवाणं-सर्वे च ते जीवाश्च सर्वजीवास्तान शुभाशुभपरिणामहेतून् । सव्वे जीवा-सर्वे जीवाः समस्तपाणिनः । खमंतु क्षमन्तां सुष्ट्रपशमभावं कुर्वन्तु । मे-मम । मिस्ती-मैत्री मित्रत्वं । सवभूदेसु-सर्वभूतेषु । वेरं-वैरं । मज्म-मम । ण केणं वि-न केनापि । सजीवान् क्षमेऽहं, सर्व जीवा मे क्षमन्तां, एवं परिणामं यतः करोमि ततो वैरं मे न केनाsपि मैत्री सर्वभूतेष्विति । - न केवलं वैरं त्यजामि, वैरनिमित्तं च यत् तत्सर्वं त्यजामीत्यतः प्राह
रायबंधं पदोसं च हरिसं दीणभावयं । उस्सुगतं भयं सोगंरदिमरदिंच वोसरे॥४४॥ रागबंध प्रद्वेषं च हर्ष दीनभावकम् । उत्सुकत्वं भयं शोक रतिमरतिं च व्युत्सृजामि ॥
रायबंध-रागस्य रागेण वा बन्धो रागबन्धः स्नेहानुबन्धस्तम्। पदोसं च प्रवेषमप्रीतिं च । हरिसं-हर्ष लाभादिना आनन्दम् । दीणभावयं-दीनभावं याञ्चादिना करुणामिलापदैन्यं च । उस्सुगत्तै-उत्सुकत्वं सरागमनसान्यचिंतनं ।
Page #60
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५५ मयं भीतिम् । सोयं-शोकं इष्टवियोगवशादनुशोचनम् । रई-रतिमभिप्रेतपाप्तिम् । अरइं-अरति अभिप्रेतामाप्ति । वोसरे-व्युन्म नामि । रागानुबन्धद्वेषहर्षदीनभावमुत्सुकत्वभयशोकरत्यरति च त्यजानीत्यर्थः । ममति परिवजामि णिम्ममत्तिमुवट्ठिदो। आलंधणं च मे आदा अवसेसाई वासरे॥४५॥ ममतां परिर्वजयामि निर्ममत्वमुपस्थितः। आलंबनं च मे आत्मा अवशेषाणि व्युत्सृजामि ४५
मस्ति -ममत्वं । परिवजामि-परिवर्जामि परिहरेऽहं । णिम्ममति निर्ममत्वमसंगत्वं । उवहिदो-उपस्थितः । यदि सर्व भवता त्यज्यते किमालम्बनं भवष्यतीत्यत आह-आलंवणं च आलम्बनं चाश्रयः । मे मम । प्रादा-आत्मा । अवसेसाई-अवशेषाणि अधिकानि । वोमरे-व्युत्सृजामि । कि बहुनोक्तेनानन्तज्ञानदर्शनसुखवीर्यरत्नत्रयादिकं मुक्त्वान्यत्सर्व त्यजामीत्यर्थः।
आत्मा च भरता किमिति कृत्वा न परित्यज्यते इत्यत आह आदा हु मज्झ णाणे आदा मे दंसणे चरिचे य आदा पच्चक्खाणे आदा मे संवरे जोए ॥४६॥ आत्मा हिमम ज्ञाने आत्मा मे दर्शने चरित्रे च । आत्मा प्रत्याख्याने आत्मा मे संवरे योगे॥४६॥
Page #61
--------------------------------------------------------------------------
________________
सुलाचारे। ....आदा-प्रात्मा । हु-स्फुटं । मझ-मम । णाणे-जाने। प्रादा-मात्मा । मे-मम । दंसणे-दर्शने तत्वार्यश्रद्धाने आलोके वा । चरित्ते य-चारित्रे च पापक्रियानिवृत्तौ । आदा आत्मा । पञ्चक्खाणे-प्रत्याख्याने । आदा-आत्मा। मे-मम । संवरे-प्रास्रवनिरोधे । जोए -जोगे शुभव्यापारे ॥ एओ य मरइ जीवो एओ य उववजा । एयस्स जाइमरणं एओ सिज्झइ णीरओ॥४७॥ एकश्च म्रियते जीव एकश्च उत्पद्यते । एकस्य जातिमरणं एकः सिद्ध्यति नीरजाः ॥४७॥ ___ एओ य-एकश्वासहायश्च । मरइ-म्रियते शरीरत्यागं करोति । जीवो--जीवः चेतनालक्षणः । एत्रो य-एकश्च । उववजइ--उत्पद्यते । एयस्स--एकस्य । जाइ -जातिः । मरणं - मृत्युः । एओ--एकः । सिज्झइ--सिद्धयति मुक्तो भवति । जीरओ--नीरजाः कर्मरहितः । एओ मे सस्सओ अप्पाणाणदंसणलक्खणो। सेसा मे बाहिरा भावा सब्बे संजोगलक्षणा । एको मे शाश्वत आत्मा ज्ञानदर्शनलक्षणः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ ४८ ॥ ___एग्रो-एकः । मे--मम । सस्सओ शाश्वतो नित्यः । अप्पा--प्रात्मा । णाणदसणलक्षणो -ज्ञानं च दर्शनं चबा
Page #62
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५६ नदर्शने ते एव लक्षणं यस्यासौ ज्ञानदर्शनलक्षणः । सेसा मे-शेषाः शरीरादिका मम । वाहिरा--वाहया अनात्मीयाः। भावा--पदार्थाः । सव्वे--सर्वे समस्ताः । संजोगलक्खमा-- संयोगलक्षणा: अनात्मनीनस्यात्मभावः संयोगः, संयोग एवं लक्षणं येषां ते संयोगलक्षणा विनश्रा इत्यर्थः । ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगेषु ममात्मैव, यतो म्रियते उत्प- . द्यते च एक एव, यतः. एकस्य जातिमरण, यत एकश्च नीरजाः सन् सिद्धिं याति, यतः शेषाश्च सर्वे भावाः संयोगलक्षणा वाह्या यतः, अत एक एवात्मा ज्ञानदशेनलक्षणः नित्यो ममेति । __ . अथ किमिति कृत्वा संयोगलक्षणो भावः परिहियते इति चेदत आहसंजोयमूलं जीवेण पत्तं दुक्खपरंपरं। तम्हा संजोयसंबंधं सतिविहेण वोसरे ॥४॥ संयोगमूलं जीवेन प्राप्ता दुःखपरंपरा । तस्मात् संयोगसंबंधं सर्वं त्रिविधेन व्युत्सृजामि॥४९
संजोयमून-संयोगनिपित्त । जीवेण-जावेन । पत्तं-पाप्त, लब्ध । दुकावपरपरं-दुःखानां परम्परा दुःखपरम्परा क्लेशनैरन्तर्यम् । तम्हा-तस्मात् । संजोयसंबंध- (संयोगसम्बन्धम् ) । सव्वं-सर्वम् । तिविहेण-त्रिविधेन मनोवचनकायैः । बोसरे-व्युत्सजामि । संयोगहेतोर्जीवेन यो
Page #63
--------------------------------------------------------------------------
________________
६८
मलाचार। दुःखपरम्परा प्राप्ता, तस्मात् संयोगसम्बन्धं सर्व त्रिविधेन व्युत्सृजामीत्यर्थः ।
पुनरपि दुश्चरित्रस्य परिहारार्थमाहमूलगुणउत्तरगुणे जो मे णाराहओ पमाएण। तमहं सव्वणिंदे पडिकमे आगमिस्साणं॥५०॥ मूलगुणोत्तरगुणेषु यो मया न आराधितःप्रमादेन । तमहं सर्वं निंदामि प्रतिक्रमामि आगमिष्यति ॥५०
मूलगुण उत्तरगुणे-मूलगुणाः प्रधानगुणाः, उत्तरगुणा अभ्रावकाशादयो मूलगुणदीपकास्तेषु मध्ये । जो मे-यः कश्चिन्मया णाराहिओ-नाराधितो नानुष्ठितः । पमाएण-प्रमादेन केनचित्कारणान्तरेण सालसभावात् । तमहं तच्छब्दः पूर्वपक्रान्तपरामर्शी, तदहं मूलगुणाद्यनाराधनम् । सन्ध-सर्वम् । णिदे-निन्दामि आत्मानं जुगुप्से । पडिक्कमे-प्रतिकमामि निर्हरे न केवलमतीतवर्तमानकाले आगमिस्साणं प्रागमिध्यति च काले।ये गुणास्तेषां मध्ये यो नाराधितो गुणस्तमहं सर्व निन्दयामि विक्रमामि चेति ।
तथाअस्संजममण्णाणं मिच्छत्तं सव्वमेव य ममाचें। जीवेसु अजीवेसु यतं शिंदे तंचगरिहामि॥५१ असंयममज्ञानं मिथ्यात्वं सर्वमेव च ममत्वं ।
Page #64
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यामसंस्तरस्तवाधिकारः ॥२॥ ५६ जीवेष्वजीवेषु च तत् निंदामि तच्च गहें ॥५१॥
अस्संजमं-असंयमं पापकारणम् । अण्णाणं-अज्ञानं अश्रद्धानपूर्वकवस्तुपरिच्छेदम् । मिच्छत्तं-मिथ्यात्वपतस्वार्थश्रद्धानम् । सव्वमेव य-सर्वमेव च । ममत्ति-ममत्वमनात्मीये आत्मीयभावम् । जीवेसु अजीवेसु य-जीवाजीवविषयं च । तं णिदे-तं निन्दामि । तं च-तच्च। गरिहामि-गहे. ऽहं परस्य प्रकटयामि । मूलोत्तरगुणेषु मध्ये यन्नाराधित प्रमादतोऽतीनानागतकाले तत्सर्व निन्दामि प्रतिक्रमामि च। असंयमाज्ञानमिथ्यात्वादि जीवाजीवविषयं ममत्वं च सर्व गर्दै निन्दामि चेति प्रमाददोषेण दोषान्त्यज्यन्ते ।
प्रमादाः पुनः किं न परिहियन्त इति चेन्न तानपि परिहरामीत्यत आहसच भए अट्ठमए सण्णा चत्वारिगारवे तिाण्ण। तेतीसाचासणाओरायहोसं च गरिहामि ॥५२॥ सप्त भयानि अष्टौ मदान संज्ञाश्चतस्रःगौरवाणि त्रीणि त्रयस्त्रिंशदासादनां रागद्वेषौ च गर्हे ॥ ५२॥
सत्तभए-सप्तभयानि । अट्टमए-अष्टौ महानि । सण्णा चत्तारि-संज्ञाश्चतस्रः प्राहारभयमैथुनपरिग्रहाभिलाषान् । गारवे-गौरवाणि ऋद्धिरससातविषयगर्वान् तिरिण-त्रीणि। तेतीसाच्चासणाओ-त्रिभिरधिका त्रिंशत् त्रयस्त्रिंशत् पदार्थैः सह सम्बन्धः । त्रयस्त्रिंशतां पदार्थानां, अच्चासणा-श्रासा
Page #65
--------------------------------------------------------------------------
________________
मूलाचारे। दनाः परिभवास्तास्त्रयस्त्रिंशदासादनाः, अथवा तन्निमित्त. स्वात् ताच्छब्दयन्ते । रायदोस च-रागद्वेषौ च, आत्मनीनानात्मनीनवस्तुप्रीत्यप्रीती । गरिहामि-गहें नाचरामीत्यर्थः । सप्तभयाष्टमदसंज्ञागौरवाणि त्रयस्त्रिंशत्पदार्थासादनं च रागद्वेषौ च त्यजामीत्यर्थः। ... अथ कानि सप्तभयानि के चाष्टौ मदा इति पृष्टे तत आहइहपरलोयचाणं अगुत्तिमरणंच वेयणाकम्हिभया विण्णाणिस्सरियाणा कुलबलतवरूवजाइ मया इहपरलोकौ अत्राणमगुप्तिमरणं वेदनाकस्मिकभयानि विज्ञानमैश्वर्यं आज्ञा कुलबलतपोरूपजातिः मदाः ५३ ___ इहपरलोयं-इह च परश्च इहपरौ तौ च तो लोकौ चेह. ' परलोकौ । अत्ताणं-अत्राणमपालनं, इहलोकभयं, परलोकभयं, अत्राणभयं । अगुत्ति-अगुप्तिः प्राकाराद्यभावः मरणं च-मृत्युश्च । वेयणा-वेदना पीडा । अकम्हि-पाकस्मिकं घनादिगोद्भवम् । भयराब्दः प्रत्येकपभिसम्बध्यते। इहलोकभयं, परलोकभयं, अत्राणभयं, अगुप्तिभयं, परणभयं, वेदनामय, आकस्मिकभयं चेति । विगणाण-विज्ञानं अक्षरगन्धर्वादिविषयम् । इस्सरिय-ऐश्वर्य द्रव्यादिसम्पत् । आणा-आज्ञा वचनानुल्लंघनम् । कुलं-शुद्धपैतृकाम्नायः इक्ष्वाक्वाद्युत्पत्तिा । वलं-शरीराहारादिप्रभवा शक्तिः।
Page #66
--------------------------------------------------------------------------
________________
बृहत्प्रत्यास्थान संस्तरस्तवाधिकारः ॥ २ ॥
家
तव - तपः कार्यसन्ताप, ख्वं रूपं समचतुरस्रसंस्थानगौरादिवर्ण का न्तियौवनोद्भवरमणीयता । जाइ-जातिः मातृकंसन्तानशुद्धिः । एतैरेतेषां वा, मया प्रदा गर्वाः । मदशब्दः प्रत्येकमभिसम्बध्यते । विज्ञानमदः, ऐश्वर्यमदः, श्राज्ञामदः,
कुलमदः, बलमदः, जातिमदः, तपोमदः, रूपमद इति संज्ञाभेदैः सुगमत्वान्न विस्तरः ।
अथ के त्रयस्त्रिंशत्पदार्था येषां त्रयस्त्रिंशदासादनानीत्यत आहपंचेव अस्थिकाया छज्जीवणिकाय महव्वया पंच । पवयणमाउपयत्था तेतीसच्चासणा भणिया ॥५४ पंचैव अस्तिकायाः षड्जीवनिकाया महाव्रतानि पंच प्रवचनमातृकाः पदार्थाः त्रयस्त्रिंशदासादना भणिताः
{
पंचैत्र - पंचैव । अस्थिकाया - अस्तिकायाः कायो निचयः परस्परप्रदेशसम्बन्धो येषां तेऽस्तिकायाः अस्तिमन्तो दृष्टव्या जीवपुद्गल धर्माधर्माकाशाः । कालस्य प्रदेशप्रचयो नास्तीत्यतोऽस्तिकायत्वं नास्ति । छज्जीवणिकाय - षट् च ते जीवनिकायाश्च षड्जीवनिकायाः पृथिवीकायिकादयः । महव्वया पंच - महाव्रतानि पंच । पवयणमाउ - प्रवचनमातृकाः पंचसमितयः त्रिगुप्तयश्च । पयत्था - पदार्थाः जीवाजीवास्स्रवबन्धसंवर निर्जरामोक्ष पुण्यपापानि । तेतीसच्चासणा - त्रयः स्त्रिशदासादनाः । भणिया - भणिताः पंचास्तिकायादि
Page #67
--------------------------------------------------------------------------
________________
-मूलाचारे ।
,
विषयत्वात् पंचास्तिकायादय एवासादना उक्ताः तेषां वा ये परिभवास्ता आसादना इति सम्बन्धः कर्तव्यः । आत्मसंस्कारकालं नीत्वा संन्यासालोचनार्थमाचार्यः प्राहजिंदामि जिंदणिज्जं गरहामि य जंच मे गरहणीयं आलोचैमिय सव्वं सम्भंतर बाहिरं उवहिं ॥५५॥ निंदामि निंदनीयं गर्हे च यच्च मे गर्हणीयं । आलोचयामि च सर्वं साभ्यंतरबाह्यं उपधिं ॥ ५५ ॥
शिंदामि - निन्दामि श्रात्मन्याविष्करोमि । दिणिजं-निन्दनीयं आत्माविष्करणयोग्यम् । गरहामिय-गहें च आचार्यादीनामाविष्करोमि प्रगटयामि । जंच - यच्च । मे मम । गरहणीयं - गर्हणीयं परप्रकाशयोग्यं । शालोचेमियालोचयामि चापनयामि चारित्राचारालोचनापूर्वकं गईगंवाकरोमि । ( स ) - सर्व निरवशेषं । सभतरवा - हिरं साभ्यन्तरवाद्यं । उवहि उपधि च परिग्रहं च । यन्निदनीयं तन्निदामि यद् गहणीय तद्गर्हामि, सर्वं वाह्याभ्यन्तरं चोपधि आलाचयामीति ।
X
कथामालोचयितव्यमिति चेदत आह
जह बालो जंपतो कज्जम कज्जं च उज्जयं भणदि । तह आलोचेयव्वं माया मोसं च मोत्तूण ॥ ५६ ॥ यथा बालो जल्पन कार्यमकार्यं च ऋजु भणति ।
Page #68
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २॥ ६३ तथा आलोचयितव्यं मायां मृषां च मुक्त्वा॥५६॥ __जह-यथा। बालो-बालः पूर्वापरविवेकरहितः । जप्पंतोजल्पन् । कज-कार्य स्वप्रयोजनं । अकज च-अकार्य प्रप्रयोजनं अकर्तव्यं च । उज्जुयं-अजु अकुटिलं । भणइ-भणति । तह-तथा । आलोचेयव्यं-पालोचयितव्यं । मायामोसं च-मायां मृषां च अपन्हवासत्यं च । मोत्तण-मुक्त्वा । यथा कश्चिद्धालो जल्पन् कुत्सितानुष्ठानमकुत्सितानुष्ठानं च ऋजु भणति, तथा मायांमृषां च मुक्त्वा लोचयितव्यमिति ।
यस्यालोचना क्रियते स किंगुणविशिष्ट आचार्य इति चेदत आहणाणम्हि दंसणम्हियतवे चरिते य चउसुविअकंपो धीरोआगमकुसलोअपरस्सावीरहस्साणं॥७॥ ज्ञाने दर्शने च तपसि चरित्रे च चतुषु अपि अकंपः । धीरः आगमकुशलः अपरश्रावी रहस्यानाम् ॥५७॥
णाणहि-ज्ञाने । दसणं हि य-दर्शने च । तवे तपसि । चरित्ते य-चरित्रे च । चउसुवि-चतुर्वपि । अकंपो-अकंपोऽधृष्यः । धीरो-धीरो धेर्योपेतः । श्रागमकुसलो-पागमकुशलः स्वसमयपरसमयविचारदक्षः । अपरिस्साई-अपरिश्रावी आलोचितं न कस्यचिदपि कथयति । रहस्साणं-रहसि एकान्ते भवानि रहस्यानि गुह्यानुष्ठितानि । ज्ञानदर्शनतप. श्चारित्रेषु चतुर्वपि सम्यकस्थितो यो रहस्यानामपरिश्रावी
Page #69
--------------------------------------------------------------------------
________________
मलाबारे ।
धीरश्चागमकुशलश्च यस्तस्य आलोचमा कर्तव्या नान्यस्येति । श्रालोचनानन्तरं क्षमणं कर्तुकामः प्राहरागेण य दोसेण य जं मे अकदण्हुयं पमादेण । जो मे किंचिवि भणिओ तमहं सव्वं खमावेमि ॥५८ रागेण वा द्वेषेण वा यत् मया अकृतज्ञत्वं प्रमादेन । यो मया किंचिदपि भणितः तमहं सर्वं क्षमयामि ॥ ५८॥
૪
रागेण य-रागेण वा मायालोभाभ्यां स्नेहेन वा । दोसेगाय-द्वेषेण च क्रोधमानाभ्यां अमीत्या वा । जंमे - यन्मया - कदराहुअं - अकृतज्ञत्वं युष्माकमयोग्यमनुष्ठितं । पमादेण- प्रमादेन । जो मे-यो मया । किंचिवि- किंचिदपि । मणिओ - भणितः । तमहं तं जनं श्रहं । सव्वं सर्वं । खमावेमि क्षमयामि संतोषयामि । रागद्वेषाभ्यां मनागपि यन्मया कृतमकृतज्ञत्वं योऽपि मया किंचिदपि भणितस्तमहं सर्व मर्षणमीति ।
क्षमणं कृत्वा क्षपकः संन्यासं कर्तुकामो मरणभेदान वृच्छति कति मरणानि १ प्राचार्य: प्राहतिविहं भणति मरणं बालाणं बालपंडियाणंच । तइयं पंडियमरणं जं केवलिणो अणुमरंति ॥५९ ॥
त्रिविधं भणति मरणं बालानां बालपंडितानां च । तृतीय पंडितमरणं यत् केवलिनो अनुम्रियते ॥ ५९॥
Page #70
--------------------------------------------------------------------------
________________
वृहत्प्रत्योख्यानसंस्तरस्तवाधिकारः ॥२॥ ६५ तिविहं- त्रिविधं त्रिपकारम् । भणंति-कथयन्ति ।म. रणं-मृत्यु । बालाणं-बालानां असयतसम्यग्दृष्टीनां । बालपंडियाणं च-बालाश्च ते पंडिनाश्च बालपंडिताः। संयतासंयता एकेन्द्रियाविरतालाः द्वीन्द्रियादिबधविरता:पंडिताः । तइगंतृतीयं । पंडियमरणं-पंडितमरण पंडिताना मरण देहपरित्यागः देहस्यान्यथाभावो वा पंड परणं । जं--यत् येन वा। केवलिणो-केवलं शुद्धं ज्ञानं विद्यते येषां ते केवलिनः । अणुमरंति-अनुम्रियन्ते अहट्टारका गणधग्देवाश्च त्रिपकारं मरणं भणं ति । प्रथमं बालमरणं, बालजीवस्वामित्वात, द्वितीयं बालपंडितमरण बालपंडितस्वामित्वात्, तृतीयं पंडितपरणं येन केवलिनोऽनुम्रियन्ते संयताश्च पंडनपंडितमरणस्यात्रैव पंडितेन्तर्भावः सामान संयमस्वामिन्वाभेदादिति । अ. न्यत्र बालब लमरणमुक्तं तदत्र किमिति कृत्वा नोक्तं तेन प्रयोजनाभावात् । ये अकुटिला ज्ञानदर्शनयुक्तास्ते एतैमरणैम्रियन्ते ।
अन्यथाभूताश्च कमित्युत्तरसूत्रपाहजे पुण पणट्ठमादिया पचालयसण्णाय वकभावाय असमाहिणामरते ण हु ते आराहया भणिया ॥ ये पुनः प्रणष्टमतिकाः प्रचलितसंज्ञाश्च वक्रीवाश्च । असमाधिना म्रियते न हि ते आराधका भणिताः॥६॥
जे पुण-ये पुनः । पणहमदिया-प्रणष्टा विनष्टा मति
Page #71
--------------------------------------------------------------------------
________________
६६
......... मूलाचारे । र्येषां ते प्रणष्टमतिकाः अज्ञानिनः । पचलियसगणा य-पचलिता उद्गता संज्ञा आहारभयमैथुनपरिग्रहाभिलाषा येषां ते प्रचलितसंज्ञकाः । वक्कभावा य-कुटिलपरिणामाश्च । असमाहिणा-असमाधिना प्रातरौद्रध्यानेन । मरते-म्रियन्ते भवान्तरं गच्छन्ति । ण हु--न खलु । आराधया-आराधकाः कर्मक्षयकारिणः । भणिया-भणिताः कथिताः । ये प्रणष्टमतिकाः प्रचलितसंज्ञा वक्रभावाश्च ते असमाधिना नियन्ते स्फुटं न ते बाराधा भणिता इति ।
यदि मरणकाले विपरिणाम: स्यात्ततः किस्यादिति पृष्टे प्राचार्यः प्राहमरणे विराहिए देवदुग्गई दुलहा य किर बोही। संसारोय अणंतो होइ पुणो आगमेकाले॥६१॥ मरणे विराधिते देवदुर्गतिः दुर्लभा च किल बोधिः। संसारश्चानंतो भवति पुनरागमिष्यति काले ॥६१॥
मरणे-मृत्युकाले। विराहिए--विराधिते विनाशिते मरणकाले सम्यक्त्वे विराधित इत्यर्थः मरणकाले सम्यक्त्वस्य यद्विराधनं तनणस्यैव साहचर्यादिति । अथवार्तरौद्रध्यानसहितं य. न्मरणं तत्तस्य विराध मत्युक्तम् । देवदुराई--देवदुर्गतिः भवनवासिवानव्यन्तरज्योतिष्कादिषत्पत्तिः । दुल्लहाय--दुलेभा दुःखेन लभ्यते इति दुर्लभा च । किर-किल । अयं कि
Page #72
--------------------------------------------------------------------------
________________
वृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ६७ लशब्दोऽनेकेष्वर्थेषु विद्यते, तत्र परोक्षे दृष्टव्या भागमे एवमुमित्यर्थः । बोही-बोधिः सम्यक्त्वं रत्नत्रयं वा। समारो य --संसारश्च चतुर्गतिलक्षणः। अणंतो-अनन्तः अर्द्धपुद्गलप्रमाणः कुतोऽस्यानन्तत्वं ? केवलज्ञानविषयत्वात् । होइ--भवति पुणो--पुनः । प्रागमे काले--प्रागमिष्यति समये । मरणकाले सम्यक्त्वविरायने सति, दुर्गतिर्भवति, बोधिश्च दुर्लभा, आगमिष्यति काले संसारश्चानन्तो भवतीति ।
अत्रैवाभिसम्बंधे प्रश्नपूर्वकं सूत्रमाहका देवदुग्गईओका बोही केण ण बुज्झए मरणं। केण व अणंतपारे संसारे हिंडंए जीओ ॥२॥ का देवदुर्गतयः का बोधिः केन न बुध्यते मरणं । केन वा अनंतपारे संसारे हिंडते जीवः ॥ ६२ ॥
का देवदुग्गईओ-का देवदुर्गतयः किविशिष्टा देवदुर्गतयः। का बोही--का बोधिः । केण व-केन च । ण बुज्झए--न बुध्यते । मरण- मृत्युः । केण व-केन च कारणेन । अणन्तपारे अनन्तोऽपरिमाणः पार: समाप्तिर्यस्यासौ अनन्तपारस्तस्मिन् । संसारे--संसरणे । हिंडए हिंडते गच्छति । जीवो-- जीवः । हे भट्टारक ! का देवदुर्गतयः काचबोधिः, केन च परिणामेन न बुध्यते मरणं, संसारे च केन कारणेन परिभ्रमति जीवः।
Page #73
--------------------------------------------------------------------------
________________
६८ . मूलाचारे।
क्षपकेण पृष्टः आचार्यः प्राहकंदप्पमाभिजोग्गं किव्वस सम्मोहमासुरतं च । ता देवदुग्गईओ मरणम्मि विराहिए होति॥६॥ कांदपमाभियोग्यं कैल्विष्यं स्वमोहं आसुरत्वं च । ता देवदुर्गतयो मरणे विराधिते भवति ॥ ६३ ॥
द्रव्यभावयोरभेदं कृत्वा चेदमुच्यते । कंदप्पं कंदर्पस्य भावः कान्दर्भमुपप्लवशीलगुणः । प्राभिजोग्गं अभियोगस्य भावः आभियोग्यं तन्त्रमन्त्रादिभीरसादिगाईयं। किदिवस--किल्विषस्य भावा कैल्बिष्यं प्रतिकूलाचरणं । सम्मोह--स्वस्य मोहः स्वमो. हस्तस्य भावः स्वमोहत्वं, शुनो मोह इव मोहो वेदोदयो यस्य स श्वमोहस्तस्य भावः श्वमोहत्वं सह मोहेन वा वर्तते इति तस्य भावः समोहत्वं मिथ्यात्वभावनातात्पर्य । आसुरत्तं च--असु. रत्वं च--असुरस्य भावः असुरत्वं रौद्रपरिणामसहिताचरणं । ता एताः । देवदुग्गईओ-देवदुर्गतयस्तगुणैस्ताःप्राप्यन्ते इतिकृत्वा तद् पदेशः, कारणे कार्योपचारात् । मरणम्मि-मरणे मृत्युकाले सम्यक्त्वे, विराहिए-विराधिते परिभूते होंति-भवन्ति । सम्यक्त्वे विनाशिते मरणकाले एताः कन्दर्पाभियोग्यकिल्बिषस्वमोहासुरदेवदुर्गतयो भवन्तीति ।
किं तत्कान्दर्प इत्यत आहअसत्तमुल्लावेतो पण्णावेतो य बहुजणं कुणइं।
Page #74
--------------------------------------------------------------------------
________________
बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ १६ कंदप्प रइसमावण्णो कंदप्पेसुउववजइ॥६४॥ असत्यमुल्लपन् प्रज्ञापयन् च बहुजनं करोति । कंदर्प रतिसमापन्नः कांदप॑षु उत्पद्यते ॥६४ ॥
असतं-असत्यं मिथ्या, उल्लावेतो-उल्लपन् जल्पन् उल्लापयित्वा, पण्णावेतो-प्रज्ञापयन् प्रतिपादयन, बहुजणं बहुजनं वहून् प्राणिनः, कुणइं-करोति । कंदप्पं-कान्दर्य रइसमवरणो-रति समापन्नः प्राप्तो रतिसमापन्नो रागोदुकसहितः । कंदप्पेसु कन्दर्पकर्मयोगादेवा अपि कन्दर्पा नग्नाचार्यदेवास्तेषु उववज्जेइ-उत्पद्यते । यो रतिसमापन: असत्यमुल्लपन तदेव च बहुजनं प्रतिपादयन् कन्दर्पभावनां करोति स कन्दर्पषूत्पद्यते इत्यर्थः । अथवा असत्यं जल्पन् तदेव च भावयन् आत्मनो बहुजनं करोति योजयति असत्येन यः स कन्दर्परतिसमापन्न: कन्दपुत्पद्यत इत्यर्थः । ___ अथ किमभियोगकर्मेति तेनोत्पत्तिश्च का चेदतः प्राहअभिमुंजइ बहुभावे साहू हस्साइयं च बहुवयणं। अभिजोगेहिं कम्मेहिं जुत्तो वाहणेसु उववजइ६५ अभियुक्ते बहुभावान् साधुः हास्यादिकं च बहुवचनं । अभियोगैः कर्मभिर्युक्तो वाहनेषु उत्पद्यते ॥६५॥
अभिमुंजइ-अभियुक्ते करोति, बहुभावे-बहुभावान्
Page #75
--------------------------------------------------------------------------
________________
मूलाचारे। तंत्रमंत्रादिकान् । साहू-साधुः । हस्साइयं च-हास्यादिकं च हास्यकौत्कुच्यपरविस्मयनादिकं । बहुवयणं-बहुवचनं वाग्जालं । अहिजोगेहि-अभियोगैः तादात्ताच्छब्दयं आभिचारकैः, कम्मेहिं कर्मभिः क्रियाभिः । जुत्तो-युक्तस्तन्निष्टः । वाहणेसु-वाहनेषु गजाश्वमेषमहिषस्वरूपेषु । उववज्जइ-उत्पद्यते जायते । या साधुरसादिषु गृद्धः मंत्रतंत्रभूतिकर्मादिकमुपयुक्त हास्यादिकं बहुवचनं करोति स तैरभियोगैः कर्मभिर्वाहनेषु उत्पद्यत इति ।
किलिषभावनास्वरूपं तथोत्पत्तिं च प्रतिपादयन्नाहतित्थयराणं पडिणीओसंघस्स य चेइयस्स सुत्तस्स
अविणीदोणियडिल्लो किदिवसियेसूववजेद६६ तीर्थकराणां प्रत्यनीकः संघस्य च चैत्यस्य सूत्रस्य । अविनीतो निकृतिवान् किल्विषेषु उत्पद्यते ॥६६ ॥
तित्थयराणं-तीर्थ संसारतरणोपायं कुर्वन्तीति तीर्थकरा: अहट्टारकास्तेषां । पडिणीओ-प्रत्यनीकः प्रतिकूलः । संघस्स य-संघस्य च ऋषियतिमुन्यनगाराणां ऋषिश्रावकश्राविकार्यिकाणां सम्यग्दर्शनज्ञानचारित्रतपसां वा। चेइयस्सचैत्यस्य सर्वज्ञप्रतिमायाः । सुत्स्स-सूत्रस्य द्वादशाङ्गचतुदेशपूर्वरूपम्य अविणीओ-अविनीतः स्तब्धः । णियडिल्लोनिकृतिवान् वंचनाबहुल: प्रतारण-कुशलः । किब्बिसेसव
Page #76
--------------------------------------------------------------------------
________________
. वृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ७१ बजेइ-किल्विषेषूत्पद्यते । पाटहिकादिषु जायते । तीर्थकराणां प्रत्यनीकः संघस्य चैत्यस्य सूत्रस्य वा अविनीतः मायाची च यः स किल्विषकर्मभिः किल्लिषिकेषु जायते इति ।
सम्मोहभावनास्वरूपं तदुत्स्त्या सह निरूपयन्नाहउम्मग्गदेसओमग्गणासओमग्गविपडिवण्णो य मोहेण य मोहंतो संमोहेसूक्वजेदि॥ ६ ॥ उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपन्नश्च । मोहेन च मोहयन् संमोहेषु उत्पद्यते ॥ ६७ ॥
उम्पग्गदेसमो-उन्मार्गस्य मिथ्यात्वादिकस्य देशकः उपदेशकर्ता उन्मार्गदेशकः । मगणासओ मार्गस्य सम्यग्ज्ञानदर्शनचारित्रात्मकस्य णासओ-नाशको विराधको मार्गनाशक: मग्गविडिवगणो य-मार्गस्य विप्रतिपन्नो विपरीत: स्वतीर्थप्रवर्तकः पार्गविप्रतिपन्नः । मोहेण य-मोहेन च मिध्यात्वेन मायाप्रपंचेन वा । मोहंतो मोहयन् विपरीतान् कुर्वन संमोहेसूवबज्नेदि-स्वमोहेषु स्वच्छन्ददेवेषूत्पद्यते । य उन्मानदेशकः मार्गनाशकः मार्गविप्रतिकूलश्च मोहेन मोहयन् स सम्मोहकर्मभिः स्वमोहेषु जायते इति ।
भासुरीं भावनां तथोत्पत्तिं च प्रपंचयन्नाहखुहीकोही माणीमायीतह संकिलिट्ठोतवेचरितेया
Page #77
--------------------------------------------------------------------------
________________
मूलाधारे। अणुबद्धवेररोई असुरेसूबवजदे जीवो ॥६॥ क्षुद्रः क्रोधी मानी मायावी तथा सक्लिष्टस्तपसि चरित्रे। अनुबद्धवैररोची असुरेषूपपद्यते जीवो ॥ ६८ ॥ ___ खुद्दी क्षुदः पिशुनः। कोही-क्रोधी । माणी-मानीगर्वयुक्तः । माई-मायावी । तह य-तथा च । संकिलिट्ठोसंक्लिष्मः संक्ल गपरायणः । तवे-तपसि । चरित्ते य-चरित्रे च । अणुबद्धवेररोई-अनुबद्ध वैरं रोचते अनुबद्धवैररोची कषायवहुलेषु रुचिपरः । असुरेसूवबज्नदे-असुरेघूत्पद्यते अंबावरीषसंज्ञकभावनेषु । जीवो-जीवः । य: क्षुद्रः, क्रोधी, मानी, मायावी अनुबद्धवैररोची तथा तपसि, चरित्रे च यः संक्लिष्टः सोऽसुरभावनयासुरेषू-पद्यते इति ।
व्यतिरेकद्वारेण बोधि प्रतिगदयन्नाहमिच्छादंसणरचा साणदाणा किण्हलेसमोगाढा इह जे मरंति जीवा तेर्सि पुण दुल्लहा बोही॥ मिथ्यादर्शनरक्ताः सनिदानाः कृष्णलेश्यामागाढाः। इह ये म्रियंते जीवाः तेषां पुनः दुर्लभा बोधिः ॥६९॥
मिच्छादसणरत्ता-मिथ्यात्वदर्शनरताः अतत्त्वार्थरुचयः । सणिदाणा-सह निदानेनाकांक्षया वर्तत इति सनिदानाः । 'किण्हलेसं-कृष्णलेश्यां अनन्तानुबंधिकषायानुरञ्जितयोग
Page #78
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २॥ ७३ प्रवृत्तिम् । ओगाढा-आगाढा प्रविष्टा रौद्रपरिणामाः । इहअस्मिन् । जे-ये । मरंति म्रियन्ते प्राणांस्त्यजन्ति । जीवाजीवाः प्राणिनः। तेसिं-तेषा। पुण-पुनः । दुल्लहादुर्लभाः । बोही-बोधिः सम्यक्त्वसहितशुभपरिणामः । इह ये जीवाः मिथ्यात्वदर्शनरक्ताः, सनिदानाः, कृष्णलेश्यां प्रविष्टाश्च म्रियन्ते तेषां पुनरपि, दुर्लभा बोधिः । उत्कृष्टतोऽर्धपुद्गलपरिवर्तनमात्रात्सम्यक्त्वाविनामावित्वादोधेरतस्तादात्म्यं ततो बोधेरेव लक्षणं न्याख्यातमिति । . ___ अन्वयेनापि बोधेलक्षणमाहसम्मइंसणरचा अणियाणा सुकलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा हवे बोही॥ सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामागाढाः। इह ये म्रियतेजीवाः तेषां सुलभा भवेत् बोधिः ॥७॥ ___ सम्मईसणरत्ता-सम्यग्दर्शनरक्ताः तत्वरुचयः । अणियाणा-अनिदाना इहपरलोकानाकांक्षाः । सुक्कलेस्सं-शुक्ललेश्यां भोगाढा-भागाढा प्रविष्टाः । इह-अम्मिन् । जे-ये । मरंति म्रियते । जीवा-जीवाः । तेसिं-तेषां । सुलहा-सुलभा सुखेन लभ्या । हवे-भवेत् । बोही-बोधिः।इह ये जीवाः सम्यक्त्वदर्शनरताः, अनिदाना:, शुक्ललेश्यां प्रविष्टाः सन्तो नियन्ते तेषां सुलमा बोधिरिति ।
Page #79
--------------------------------------------------------------------------
________________
मूलाचारे ।
यद्यपि पूर्वसूत्रेणास्पार्थस्य प्रतीतिस्तथापि द्रव्यार्थिक पर्यायार्थिक शिष्यसंग्रहार्थः पुनरारम्भः एकान्तमत निराकरणार्थं च । संसारकारण स्वरूपं प्रतिपादयन्नाह
जे पुणगुरुप डिणी या बहुमोहाससबलाकुसीला य । असमाहिणा मरते ते होंति अणतसंसारा ॥
ये पुनः गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्र असमाधिना म्रियते ते भवति अनंतसंसाराः ॥ ७१
जे पुरा - ये पुन: । गुरुपडिणीया - गुरूणां प्रत्यनीका: प्रतिकूला : गुरुप्रत्यनीकाः । बहुमोहा - मोहप्रचुराः रागद्वेचाभिहताः । ससबला सह शबलेन लेपेन वर्तते इति सशवलाः कुत्सिताचरणाः । कुसीला य-कुशीलाः कुत्सितं शीलं व परिरक्षां येषां ते कुशीलाश्च । असमाहिणा समाधिना मिथ्यात्वसमन्वितार्त्तरौद्रपरिणामेन । मरतेम्रियन्ते । ते-ते । होंति - भवन्ति ते एवं विशिष्टाः । अणंतसंसारा - अनन्तसंसारा अर्धपुद्गलप्रमाण संसृतयः । ये पुनः गुरुप्रतिकूलाः, बहुमोहा: कुशीलास्तेऽसमाधिना म्रियन्ते ततश्चानन्तसंसारा भवन्तीति ।
अथ परीतसंसाराः कथं भवन्तीति चेदतः प्राह
जिणवयणे अणुरचा गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते होंति परिचसंसारा ७२ ॥
Page #80
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ७५ जिनवचने अनुरक्ता गुरुवचनं ये कुर्वति भावेन । अशबला असंक्लिष्टास्ते भवंति परीतसंसाराः ॥
जिणवयणे-जिनस्य वचनमागमः तस्मिन्नईत्यवचने । अणुरचा-अनुरक्ताः सुष्टु भक्ताः । गुरुवयणं गुरुवचनमादेशं जे करंति-ये कुर्वति । भावेण-भावेन भक्त्या मंत्रतंत्रशास्त्रानाकांक्षया । असबल-अशवला मिथ्यात्वरहिताः। असंकिलिट्ठा-असंक्लिष्टाः शुद्धपरिणामाः । ते होंति-ते भवंति । परित्तसंसारा-परीतः परित्यक्तः परिमितो वा संसारः चतुर्गतिगमन येषां यैर्वा ते परीतसंप्ताराः परित्यक्तसंस्तयो वा। जिनप्रवचने येऽनुरक्ता गुरुवचनं च भावेन कुर्वन्ति, अशबलाः, असक्लिष्टाः सन्तस्ते परित्यक्तसंसारा भवन्तीति ।
यदि जिनवचनेऽनुरागो न स्यादतः किं स्यादतः पाहबालमरणाणि बहुसो बहुयाणिअकामयाणिमरणा णि । मरिहंति ते वराया जेजिणवयणंण जाणंति॥ बालमरणानि बहुशो बहुकानि अकामकानि मरणानि मारष्यंति ते वराका ये जिनवचनं न जानति ॥७३॥
बालमरणाणि-बालानगमतत्त्वरुचीनां मरणानि शरीरत्या. गा बालमरणानि । बहुसो-बहुशः वहूनि वहुप्रकाराणि वा । . बहुप्राणि-वहुकानि प्रचुराणि । अकामयाणि-अकामकृतानि
Page #81
--------------------------------------------------------------------------
________________
मूलाचारे।
अनभिप्रेतानि मरणाणि-मृत्यून् । मरिहंति-मरिष्यन्ति मृत्यु प्राप्स्यन्तीत्यर्थः । ते वराया-त एवंभूता वराका अनाथा:। जे जिणवयणं-ये जिनवचनं सर्वज्ञागमं । ण जाणंति-न जानन्ति नावबुध्यते । ये जिनवचनं न जानन्ति ते वराका बालमरणानि बहुपकाराणि अकामकृतानि च बहूनि मरणानि प्राप्स्यन्तीति ।
अथ कानि तानि बालमरणानीत्यत आहसत्थग्रहणं विसभक्खणं च जलणं जलप्पवेसोय अणयारभंडसेवी जम्मणमरणाणुबंधीणि॥७॥ शस्त्रग्रहणं विषभक्षणं च ज्वलनं जलप्रवेशश्च । अनाचारभांडसेवी जन्ममरणानुबंधिनः ॥ ७४ ॥
सत्थग्गहणं-शस्त्रेणात्मनो ग्रहण मारणं शस्त्रग्रहण । शस्त्रग्रहणादुत्पन्नं मरणमपि शस्त्रग्रहण कार्य कारणोपचारात् । विसभक्खणं-विषस्य मारणात्मकद्रव्यस्य भक्षणमुपयुंजन विषभक्षणं तथैव सम्बन्धः कर्तव्यः । चः समुच्चयार्थः । जलणं ज्वलनादग्नेरुत्पन्नं जालनं । जलप्पवेसो य-जले पानीये प्रवेशो निमज्जनं निरुच्छ्वासं जलप्रवेशश्च तस्माज्जातं स एव वा मरणं । प्रणयारभण्डसेवी-अनाचारभांडसेवी न आचारोऽनाचारा पापक्रिया स एव भांडं द्रव्यं तत्सेवत इत्यनाचारभांडसेवी मरयेन सम्बन्धः । अथवा पुरुषेण
Page #82
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः॥२॥ . . सम्बन्धः अनाचारभांडसेवी तस्य । जम्मणमरणागुबंधीणी जन्मोन्पत्तिः, मरणं मृत्युस्तयोग्नुबन्धः सन्तानः स येषां विद्यते तानि जन्ममरणानुबन्धीनि संसारकारणानीत्यर्थः । एतानि मरणानि जन्ममरणानुबन्धीनि अनाचारभांडसे- . वीनि यतोऽतो वालमरणानीति । अथवा अनाचारसेवानि एतानि मरणानि संसारकारणानीति न सदाचारस्य ।
एवं श्रुत्वा क्षपकः संवेगनिर्वेदपरायण एवं चिन्तयतिउड्डमधोतिरियमिदुकदाणिवालमरणाणिबहुगाणि दंसणणाणसहगदो पंडियमरणं अणुमरिस्से।७५॥ ऊर्ध्वमधस्तिर्यक्षु तु कृतानि बालमरणानि बहुकानि। दर्शनज्ञानसहगतः पांडतमरणं अनुमरिष्यामि ७५ उड्ढं-ऊर्ध्व ऊर्ध्वलोके । अधो-अधसि अधोलोके नरकभवनव्यन्तरज्योतिष्ककल्पे । तिरियहि दु-तियतु च एकेन्द्रियादिपंचेन्द्रियपर्यन्तजातिषु । कदाणि-कृतानि प्राप्तानि बालमरणानि । बहुगाणि-बहूनि । दंसणणाणसहगदो-दर्शनज्ञानाभ्यां साध, गदो-गतः प्राप्तः, पंडियमरण-पण्डितमरणं शुद्धपरिणापचारित्रपूर्वकमाणत्यागं । अणुमरिस्से-अनुम. रिष्यामि संन्यासं करिष्यामि । ऊधिस्तियक्षु च बहूनि बालमरणानि यतो मया प्राप्तानि, अतो दर्शनज्ञानाभ्यां सार्थ पण्डितमरणं गतोऽहं मरिष्यामीति ।
Page #83
--------------------------------------------------------------------------
________________
मूलाधारे। एतानि चाकामकृतानि मरणानि स्मरन पण्डितमरणमनुमरिष्यामीत्यत आहउज्वेयमरण जादीमरणं णिरएसु वेदणाओ य। एदाणि संभरंतो पंडियमरणं अणुमरिस्से ॥७॥ उद्वेगमरणं जातिमरणं निरयेषु वेदनाश्च । एतानि संस्मरन् पंडितमरणं अनुमरिष्यामि ॥७६ ॥ ____ उव्वेयमरण-उद्वेगमण इष्टवियोगानिष्टसंयोगाभ्यां त्रासेन वा मरणं । जादीपरणं-जातिमरणं उत्पन्नमात्रस्य मृत्युगर्भस्थस्य वा । णिरएसु नरकेषु । वेदणाओय-वेदनाश्च पीडाश्च । एदाणि-तानि । संभरंतो-संस्मरन् । पंडिदमरणं-पंडितमरणं । अणुपरिस्से-अनुमरिष्यामि प्राणत्यागं करिष्यामि । एताणि उद्वेगजातिमरणानि नरकेषु वेदनाश्च संस्मरन पंडितमरणं प्राप्तः सन् प्राणत्यागं करिष्यामीति ।
किपर्थ पडितमरण मरणेषु शुभतमं यतःएकं पंडिदमरणं छिंददि जादीसयाणि बहुगाणि तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि ॥७७॥ एकं पंडितमरणं छिनात्ति जातिशतानि बहूनि । तन्मरणं मर्तव्यं येन मृतं सुमृतं भवति ॥ ७७ ॥ एक-एकं । पंडिदमरण-पंडितमरणं । छिददि-छिनति
Page #84
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ जादीसयाणि-जातिशतानि । वहुगाणि-बहूनि । तं-तत्तेन वा । मरणं-शरीरेंन्द्रिययोवियोगः । मरिदवं-पतव्यं मरणं प्राप्तव्यं । जेण-येन । मदं-मृतं । सुम्मदं-मुष्ठुमृतं । होइभवति । एकं पण्डितमरणं जातिशतानि बहूनि छिनत्ति यतोऽतस्तेन मरणेन मर्तव्यं येन पुनरुत्पत्तिर्न भवति तद्वानुष्ठातव्यं येन न पुनर्जन्म । किमुक्तं भवति--पंडितमरणमनुप्ठेयमिति ।
यदि संन्यासे पीडा-क्षुधादिकोत्पद्यते ततः किं कर्तव्यमित्याहजइ उप्पजइ दुःखं तो दट्ठव्वो सभावदो णिरये। कदमं मए ण पत्वं संसारे संसरंतेण ॥ ७७॥ यदि उत्पद्यते दुःखं ततो द्रष्टव्यः स्वभावतो नरके । कतमत् मया न प्राप्त संसारे संसरता ॥ ७८ ॥
जइ-यदि । उप्पज्जइ- उत्पद्यते । दुक्ख-दुःखमसातं । तो ततः । दहव्वो-दृष्टव्यो मनसालोकनीयः । सभावदो स्वभावतः स्वरूपं "दृश्यतेऽन्यत्रापी" ति तस्, प्राकृतबलादक्षराधिक्यं वा । णिरए-नरकस्य नरके वा । कदम-कियदिद कतमत् । मए-मया । ण पत्तं-न प्राप्त । अथवा, अणं-ऋणं कृतं मया यस्तन्मयैव प्रावंसंसारे नाविजरामरणलक्षणे। संसरंतेण-संसरमा पालनासकाली यदुत्स्यते
બિંસરાન,
Page #85
--------------------------------------------------------------------------
________________
मूलाचारे। सुदादि दुःखं ततो नरकस्य स्वभावो दृष्टव्यो यतः संसारे संसरता मया किमिदं न प्राप्तं यावता हि प्राप्तमेवेति चिन्तनीयमिति ।
यथा प्र. तथैव प्रतिपादयतिसंसारचकवालम्मि मए सव्वेपि पुग्गला बहुसो। आहारिदाय परिणामिदा य ण य मे गदा तिची संसारचक्रवाले मया सर्वेपि पुद्गला बहुशः । आहृताश्च परिणामिताश्च न चमे गता तृप्तिः ॥७९
संसारचक्कवालम्मि-संसारचक्रव ले चतुर्गतिजन्मजरामरणावर्ते । मए-मया । सब्वेवि-सर्वेऽपि । पुग्गला-पुद्गला. दधिखंडगुडौदननीरादिका । वहुसो-बहुशः बहुवारान् अनन्तारान् । आहरिदा य-आहृता गृहीता भक्षिताः । परिणामिदा य-परिणामिताश्च जीर्णाश्च खलरसस्वरूपेण ग. मिता इत्यर्थः । ण य मे-न च मम । गदातित्ती-गता वृप्तिः सन्तोषो न जातः, प्रत्युत आकांक्षा जाता। संसारचक्रवाले सर्वेऽपि पुरला बहुशः पाहताः परिणामिताश्च मयान च मम गता तृप्तिरिति चिन्तनीयम् ।
कथं न गता तृपिर्यथातिणकट्ठण व अग्गी लवणसमुद्दो णदीसहस्सेहि। ण इमोजीवोसको तिप्पेहूँ कामभोगेहिं॥८॥
Page #86
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥
तृणकाष्ठैरिवाग्भिः लवणसमुद्रो नदीसहस्रैः ! न अयं जीवः शक्यः तृप्तुं कामभागैः ॥ ८० ॥
तिणकट्ठे द-तृणकाष्ठैरिव अग्गी-ग्रग्निः । लवणसमुद्दों लवण समुद्रः । गदीसहस्सेर्हि - नदीसह त्रैश्चतुर्दशभिः सहस्रैद्विगुण द्विगुणेनदीनां समन्विताभिर्गंगासिंध्वादिचतुर्दशनदीभि: सागरोन पूर्ण: । ण इमो जीवो-नायं जीवः सक्को -- शक्यः । तिप्पेडं तृप्तुं प्रीणयितुं । कामभोगेहिं-- कामभोगैः, ईप्सितमुख गहारस्त्रीवस्त्रादिभिः । यथा अग्निः तृणकाष्ठैः, लवणसमुद्रश्च नदीसहस्रैः प्रीणयितुं न शक्यः तथा जीवोऽपि कामभोगैरिति ॥ ८० ॥
किं परिणाममात्राद्वधो भवति । भवतीत्याह कखिदक्लुसिदभूदो काम भोगेसु मुच्छिदो संतो । अभुंजतोवि य भोगे परिणामेण णिवज्झेइ ॥ ८१ कांक्षितकलुषितभूतः कामभोगेषु मूर्च्छितः सन् । अभुंजानोपि च भोगान् परिणामेन निबध्यते ॥ ८१ ॥
णिबंधदि इति वा पाठान्तरम् । कंखिद-कांक्षितः कांक्षास्य संजाता तां करोतीति वा कांक्षितः । कलुसिद -' कलुषितः रागद्वेषद्युपहतः । भूदो-भूतः सन् । कामभो गेसु - कामभेोगेषु । मुच्छिदो मूर्च्छितः । संतो सन् ।
Page #87
--------------------------------------------------------------------------
________________
... मूलाचरे । अभुंनो वि य-अभुजानोऽपि च असेवमानोऽपि च । भोगे भोगान् सांसारिकमूखहेतून्। परिणामेण परिणामेन चित्तव्यापारेण । णिवझेइ निबध्यते कर्मणा परवशः क्रियते-कर्म वा . बध्नानि । कामभोगेषु मूच्छितः सन् कांक्षितः कलुषीभूतश्च भेगान्भुनानोऽपि जीवः परिणामेन कर्म बध्नाति बध्यते वा कर्मणेति ॥८१॥
किमिच्छापात्रेणाभुंजानस्याति पापं भवतीत्याहआहारणिमित्तं किर मच्छा गच्छंति सत्तमि पुढविं साच्चत्तो आहारोण कप्पदिमणसावि पत्येदं ८२ आहारनिमित्तं किल मत्स्या गच्छंति सप्तमी पृथ्वीं सचित्तं आहारो न कल्प्यते मनसापि प्रार्थयितुम्॥४२॥ - आहाराणमित--आहारकारणात् । किर-किल आगमे कथिनं नरुचाचनमेतत् निश्चयवचनमेव । मच्छा मत्स्याः गच्छंति यान्ति पविशन्ति । सत्तमि सप्तमी। पुढविं पृयिवी अवधिस्थानं । सञ्चित्तो सह चित्तन वर्तत इति सचित्तः सावद्योऽयोग्य: प्राणिघातादुत्पनः । आहारो भोजनं । न कप्पदि-न वल ते न योग्यो भवति । मणसावि-मनसापि चितव्या रेणापि । पत्थेदु प्रार्थयितुं याचयितुं । आहारनिमित्तं मतस्य : शालिमिक्थादयो निश्चयेन सप्तमी पृथिवीं गच्छति यतोऽनो मनसापि प्रार्थयितुं सावद्याहारो न कल्पते इति ॥८२ ॥
Page #88
--------------------------------------------------------------------------
________________
वृहत्तस्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८३ यतो मनसापि सावद्याहारो न योग्योऽतो भवान् शुद्धपरिणाम कुर्यादित्याचार्यः माहपुव्बंकदपरियम्मो अणिदाणो ईहिदूण मदिबुद्धी पच्छा मलिदकसाओ सजोमरणं पडिच्छाहि ८३ पूर्वं कृतपरिकर्मा अनिदानः ईहित्वा मतिबुद्धिभ्याम् । पश्चात् मलितकषायः सद्यो मरणं प्रतीच्छ ॥८३॥
पुवं कदपरियो -पूर्व प्रथमतरं कृतमनुष्ठितं परिकर्म तपोऽनुष्ठानं येनासौ पूर्वकृतपरिकर्मा आदावनुष्ठिततपश्चरण: अणियाणो-अनिदान इहलोकपरलोकसुखानाकांक्षः । ईहिदूण-ईहित्वा चेष्टित्वा उद्योगं कृत्वा । मदिबुद्धी-मतिबुद्धिभ्यां प्रत्यक्षानुमानाभ्यां परोक्षप्रत्यक्षसम्पन्नः । पच्छा-पश्चात् । मलियकषायो-मथितकषायः क्षमासम्पन्नः। सज्जो --सद्यः तत्परः कृतकृत्यो वा । मरणं-समाधिमृत्युं स्वाध्यायमरणं वा । पडिच्छाहि-प्रतीच्छानुतिष्ठ । विपरिणापानरके गम्यते यतोऽतः प्रत्यक्षपरोक्षप्रमाणाभ्यामागमे निश्चयं कृत्वा पूर्वकृतपरिकर्मानिदानश्च सन् मथितकषायश्च सन सद्यः मरणं प्रतीच्छेति ॥ ३ ॥
पुनरपि शिक्षां ददातिहंदि चिरभाविदावियजे पुरुसा मरणदेसयालम्मि
Page #89
--------------------------------------------------------------------------
________________
मूलाचार। पुवकदकम्मगरुयत्तणेण पच्छा परिबडंति ८४ ॥ जानीहि चिरभाविता अपि च ये पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात् प्रतिपतंति ॥ ८४ ॥
हंदि-जानीहि-सामान्यपरणं वा । चिरभाविदावियचिरभाविता अपि देशोनपूर्वकोटी कृताचरणा अपि । जे-यस्त्वं वा पुरुषैः सह सम्बन्धाभावात् । पुरिसा-पुरुषा मनुष्याः। मरणदेशयालम्मि-मरणकाले मरणदेशे वा । अथवा मरणकाल एवानेनाभिधीयते । पुचकदकम्पगरुयत्तणेण-पूर्वस्मिन् कृतं कर्म पूर्वकृतकर्म तेन गुरुकं तस्य भावः पूर्वकृतकर्मगुरुकत्वं तेन.न्यम्मिन्नर्जितपापकर्मणा । पच्छा-पश्चात परिवडंति-प्रतिपतन्ति रत्नत्रयात् पृथग्भवन्ति यतः॥४॥ तह्मा चंदयवेज्झस्म कारणेण उज्जदेण पुरिसेण । जावो अविरहिदगुणो कादब्बो मोक्खमग्गम्मि तस्मात् चन्द्रकवेध्यस्य कारणेन उद्यतेन पुरुषेण । जीवो आविरहितगुणः कर्तव्यः मोक्षमार्गः ॥५॥
तम्हा-तस्मात् । चंदयवेज्झम्स-चंद्रकवेध्यस्य । कारगेन निमित्तेन । उज्जदेण- उद्यतेन उपर्युक्तेन । पुरिसेण-पुहोगा । जीवा-जीवः आत्मा । अविरहिदगुणो-अविरहितगुगोऽविराधितपरिणामः । कादवो-कर्तव्यः । मोक्खम
Page #90
--------------------------------------------------------------------------
________________
घृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८५ गम्मि-मोक्षमार्गे-सम्यक्त्वज्ञानचारित्रेषु । यतश्विरभावि ता अपि पुरुषा मरणदेशकाले पूर्वकृतकर्मगुरुकत्वेन पश्चात प्रतिपतन्ति तस्मात् यथा चन्द्रकवेध्यनिमित्तं जीवोऽविरहितगुणः क्रियते तथोद्यतेन पुरुषेणात्मा मोक्षमार्गे कर्तव्य इत्येवं जानीहि निश्चयं कुर्विति ॥८५॥
चन्द्रकवेध्यनिमित्त जीवेऽविरहितगुणे कृते किंकृतं तेन चन्द्रकवेध्यस्य कर्ताहकणयलदाणागलदा विज्जुलदा तहेव कुंदलदा। एदाविय तेण हदा मिथिलाणयरिए महिंदयत्तेण सायरगो बल्लहगो कुलदचो वड्डमाणगो चेव । दिवसेणिक्केण हदा मिहिलाए महिंददत्चेण ॥८७॥ कनकलता नागलता विद्युल्लता तथैव कुंदलता। एता अपि चतेन हता मिथिलानगर्यां महेंद्रदत्तेन॥८६ सागरको बल्लभकः कुलदत्तः वर्धमानकः चैव। दिवसेनैकेन हता मिथिलायां महेंद्रदत्तेन ॥ ७ ॥
मिथिलानगर्यो महेन्द्रदत्तेन एताः कनकलतानागलताविद्युल्लतास्तथा कुन्दलता चैकहेलया हताः तथा तस्यां नगर्यो. तेनैव महेंद्रदत्तेन सागरक-वल्लभक-कुलदत्तक-वर्धमानका ह-तास्तस्मात् यतिना समाधिमरणे यत्नः कर्तव्यः । कथानिका
Page #91
--------------------------------------------------------------------------
________________
मूलाचारे।
चात्र व्याख्येया आगामोपदेशात् यत्नाभावे पुनर्यथा एनल्लोकानां भवति तथा यतीनामपि ॥ ८६ ॥ ८७ ॥
किं तत् ! इत्याहजहणिजावयरहियाणावाओवररदणसुपुण्णाओ पट्टणमासण्णाओ खुपमादमूला णिबुड्डुति ८८॥ यथा निर्यापकराहिता नावो वररत्नसुपूर्णाः। पत्तनमासन्नाः खलु प्रमादम्ला निबुडंति ॥८८॥
जह-यथा । णिजावयरहिया-निर्यापकरहिताः कर्णधारविरहिताः । णावाओ-नावः पोतादिकाः । वररदणसु. पुण्णाो श्रेष्ठरत्नसुपूर्णाः । पट्टणमासगणाओ-पत्तनमासाना वेलाकूलसमीपं प्राप्ताः । खु-स्फुटं । पमादमूला-प्रमादः शैथिल्यं खुलं कारणं यासां ताः प्रमादमूलाः। णिवुडंति-निमन्जन्ति विनाशमुपयांति । यथा नावा पत्तनमासन्नाः कर्ण धाररहिताः वररत्नसम्पूर्णाः, प्रमादकारणात् सागरे निमज्जन्ति तथा क्षपकनावः सम्यग्ज्ञानदर्शनचारित्ररत्नसम्पूर्णा सिद्धिसमीपीभूतसन्यासपत्तनमासना निर्यापकाचार्यरहिता प्रमादनिमित्तात् संसारसागरे निमज्जन्ति तस्माद्यत्नः कर्तव्य इति ॥८॥
कथं यत्नः क्रियते यावता हि तस्मिन् कालेऽभ्रावका- . शादिकं न कर्तुं शक्यते इत्याह
Page #92
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥
बाहिरजोगविरहिओअब्भंतर जोगझाणमालीणो जह ताम्हि देसयाले अमूढसण्णो जहसु देहं ॥ ८९॥ बाह्ययोगविरहितः अभ्यंतरयोगध्यानमालीनः । यथा तस्मिन् देशकाले अमूढसंज्ञः जहीहि देहम् ॥ ८९
वाहिरजोगविरहिदो- वाह्याश्च ते योगाश्च बह्ययोगा अभ्रावकाशादयस्तै विरहितो हीनो वाह्ययोगविरहितः । - ब्भंतरजोगझाणमालीणो - अभ्यंतरयोगं अन्तरंग परिणाम ध्यानं एकाग्रचिन्ता निरोधनं प्रालीनः प्रविष्ठः । जह-यथा । तम्हि - तस्मिन् । देसयाले - देशकाले संन्यासकाले । अमूढ सरणो- श्रमूढसंज्ञः श्राहारादिसंज्ञारहितः । जहसु-जहीहिं त्यज । देहं - शरीरं । वाह्ययोगविरहितोऽपि, अभ्यन्तरध्यानयोगप्रविष्टः सन् तस्मिन देशकाले अमूढसंज्ञो यथा भवति तथा शरीरं जहीहि ॥ ८९ ॥
श्रमूढसंज्ञके शरीरत्यागे सति किं स्यात् ! इत्यतः माहहंतूण रागदासे छे तूण य अट्ठकम्म संकलियं । जम्मणमरणरहट्टं भेत्तृण भवाहिं मुच्चिहसि ॥९० हत्वा रागद्वेषौ छित्त्वा च अष्टकर्मशृंखलां जन्ममरणारहहं भित्त्वा भयेभ्यो मोक्ष्यसे ॥ ९० ॥
इंतूण - हत्वा । रागदोसे- रागद्वेषौ अनुरागामीती । छे
Page #93
--------------------------------------------------------------------------
________________
मूलाचारे ।
तूणय - छित्त्वा च । श्रट्टकम्पसंखलियं श्रष्टकर्मशृङ्खलाः । जम्मणमरणरह हूं - जन्ममरणारहहं जातिमृत्युघटीपत्रं । भेत्तू- भिवा । भवाहि भवेभ्यो भधैर्वा । मुञ्चिहिसि - मोक्ष्यसे मुञ्चसि वा । रागद्वेषौ हवा, अष्टकर्म श्रृंखलाश्च छिच्या जन्ममरणारहहं च भिवा भवेभ्यो मोक्ष्यसे इत्येतत्स्यादिति ॥ ९० ॥ यद्यनं—
८८
सव्वमिदं उवदेसं जिणदि सहामि तिविहेण | तस्थावर खेमकरं सारं णिव्वाणमग्गस्स ॥ ९१ ॥ सर्वमिमं उपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन त्रसस्थावरक्षेमकरं सारं निर्वाणमागस्य ॥ ९१ ॥
सच्चमिदं सर्वमिमं । उवदेसं - उपदेशमागमं । जिणदिट्ठेजिनदृष्टं कथितं वा । सद्दहामि श्रद्दधे, तस्मिन् रुचि करोमीति । तिविहेण - त्रिविधेन । तस्थावरखेमकरं - त्रसन्ति उद्विजन्तीति त्रसा द्वीन्द्रियादिपंचेन्द्रियपर्यन्ताः । स्यानशीलाः स्थावराः पृथिवीकायिकादिवनस्पतिपर्यन्ताः । अथवा त्रसनामकर्मोदयात् त्रा: स्थावरनामकर्मोदयात्स्थावराः तेषां क्षेमं दयां सुखं करोतीति त्रसस्थावर क्षेमकरस्तं सर्वजीवदयामतिपादकं । सारं - प्रधानभूतं सारस्य कारणात्सारः । गिव्वाणमास - निर्वाणमार्गस्य मोक्षवर्त्मनः सम्यग्ज्ञानदर्शनचारित्राणां तस्मिन् सति तेषां सद्भावान्निर्वाणमार्गस्य सारं त्र
-
Page #94
--------------------------------------------------------------------------
________________
बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ८९ सस्थावरक्षेमकरं च सर्वमिममुपदेशं जिनहष्टं त्रिविधेन श्रद्दधेऽहमिति ॥ ९१ ॥
तस्मिन् काले यया द्वादशांगवतुर्दशपूर्व विषया श्रद्धा क्रियते तथा समस्तश्रुतविषया चिंता पाठश्च कर्तु किं शक्यते ? इत्याह ण हि तम्हि देसयाले सको बारसविहोसुदक्खंधो सव्वो अणुचिंते, बलिणावि समत्थचित्तेण ९२ नहि तस्मिन् देशकाले शक्यः द्वादशविधः श्रुतस्कंधः सर्वः अनुचितायतुंबलिना अपि समचित्तेन ॥१२॥
न प्रतिषेधवचनं । हि यस्मादर्थे। तम्हि-तस्मिन् । देसयाले देशकाले दिश अतिसर्जने दिश्यते अतिसृज्यते इतिदेशः शरीरं तस्य कालस्तस्मिन् शरीरपरित्यागकाले । सको-शक्यः । वारसविहो-द्वादविधः द्वादशप्रकारः । सुदखंघो-श्रुतस्कंधः श्रुतवृक्ष इत्यर्थ । सव्वो सर्व समस्तं । अणुचिंतेदु-अनुचिन्तयितुं अर्थेन भावयितुं पठितुं च । बालणावि-बलिनापि शरीरगतबलेनापि । समर्थाचतेण-समर्थचित्तेन एकचित्तेन यतिना । तस्मिन देशकाले क्लयुक्तेनसमर्थचित्तेनापि द्वादशविधं श्रुतस्कन्धं न शक्यमनुचिन्तयितुं ॥१२॥ ___ यतस्ततः किं कर्तव्यं ! एकझि बिदियाझ पदे संवेगोवीयरायमग्गम्मि।
Page #95
--------------------------------------------------------------------------
________________
EG ... मूलाचारे। वचदि णरो अभिक्खं तं मरणंते ण मोचव्यं ।। एकस्मिन् द्वितीये पदे संवेगो वीतरागमार्गे ब्रजति नरोअभीक्ष्णं तत्मरणांते नमोक्तव्यं॥९३॥ __ एक्कमि-एकस्मिन् नमोऽहद्भयः इत्येतस्मिन् । विदि. यं हि द्वयोः पूरणं द्वितीयं नमः सिद्धेश्य इत्येतस्मिन् । संवेओसंवेगः धर्मे हर्षः । पदे-अर्थपदे ग्रन्थपदे प्रमाणपदे वा पंचनमस्कारपदे च । अथवा एकम्हि वीजम्हि पदे-एकस्मिन्नपि बीजपदे यस्मिन्निति पाठान्तरम् । वीदरागमग्गम्मि-वीतरागमार्गे सर्वज्ञप्रवचने । वच्चदि-ब्रजति गच्छति प्रवर्तते । णरो-नरेण सर्वसंगपरित्यागिना । अभिक्खं अभीक्ष्णं नैरन्तर्येण । तं-तत् मरणंते-मरणान्ते कण्ठगतप्राणेऽत्यसमये वा। ण मोत्तव्वंन मोक्तव्यं न परित्यजनीयं । एकपदे द्वितीयपदे वा पंचनमस्का रपदे वा वीतरागमार्गे अस्मिन् संवेगो ऽभीक्ष्णं गच्छति तत्पदं मरणान्तेऽपि न मोक्तव्यं नरेण नरो वा संवेग यथा भवति तथा यस्मिन्पदे गच्छति प्रवर्तते तत्पदं तेन न मोक्तव्यमिति सम्बन्धः ।
किमिति कृत्वा तन्न मोक्तव्यं यतःएदह्मादो एकं हि सिलागे मरणदेसयालनि । आराहणउवजुत्तो चिंतंतो राधओ होदि ॥१४॥ एतस्मात् एकं हि श्लोकं मरणदेशकाले .
Page #96
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवधिकारः ॥२॥ आराधनोपयुक्तः चिंतयन् आराधको भवति ॥९॥
एदहादो-एतस्मात् श्रुतस्कन्धात् पंचनस्काराद्वा । एक्कं हि एकं ह्यपि एकमपि तथ्यं । सिलोग-श्लोकं । मरणदेसयालम्मि-मरणदेशकाले ! आराहणउवजुत्तो-आराधनया उपयुक्तः सम्यग्ज्ञानदर्शनचारित्रतपोनुष्ठानपरः । वितंतो-चिंद यन् । आराधनो-आराधकः रत्नत्रयस्वामी । होइ-भवति सम्पद्यते । एतस्मात् श्रुतात् पंचनमस्काराद्वा मरणदेशकाले एकमपि श्लोकं चितयन् आराधनोपयुक्तः सन् अाराधको भवति यतस्ततस्त्वयेदं न मोक्तव्यमिति सम्बन्धः॥४॥
यदि पीडोत्पद्यते मरणकाले । किमौषधं ? इत्याहजिणवयणमोसहमिणविसयसुहविरयणं अमिदभूदं जरमरणवाहिवेयणखयकरणं सम्बदुक्खाणं ९५ जिनवचनमौषधमिदं विषयसुखविरेचनं अमृतभूतं जरामरणव्याधिवदनानांक्षयकरणसर्वदुःखानाम्९५
जिणवयण-जिनवचनं । ओसहं-औषधं रोगापहरं द्रव्यं । इणं-एतत् । विप्सयसुहविरेयणं-विषयेभ्यः सुखं विषयसुखं तस्य विरेचनं द्रावकं द्रव्यं विषयसुखविरेचनं । अमिदभूदं-अमृतभूतं । जरमरणवाहियण-जरामरणव्याधिवेदनानां बहुकालीना व्याधिः, आकस्मिका वेदना तयोर्भेदः। प्रयवा व्याधिभ्यो वेदना खयकरणं-विनाशनिमित्तं । सब
Page #97
--------------------------------------------------------------------------
________________
मूलाचारे ।
दुक्खाणं सर्वदुःखानां विषयसुखविरेचनं, अमृतभूतं चौषधमेत ज्जिनवचनमिति सम्बन्धः ॥ ९५ ॥
किं तस्मिन्काले शरणं चेत्याह !
गाणं सरणं मे दंसणं च सरणंच चरियसरणं च । तव संजमं च सरणं भगवं सरणो महावीरो ९६ ज्ञानं शरणं मम दर्शनं च शरणं च चारित्रशरणं च तपः संयमश्च शरणं भगवान् शरणो महावीरः ॥९६
६२
गाणं - ज्ञानं यथावस्थितवस्तुपरिच्छेदः । सरणं शरणं श्राश्रयः । मे --ममं । दंसणं-दर्शनं प्रशमसंवेगानुकंपास्तिक्यामिव्यक्तलक्षण परिणामः । सरणं शरणं संसाराद्रक्षणं । चरियं-च रित्रं ज्ञानवतः संसारकारण निवृतिं प्रत्यागूणीवतोऽ नुष्ठानं । सरणं च-सहायं च | सुखावबोधार्थ पुनः पुनः शरणग्रहणं । तवं - तपति दहति शरीरेन्द्रियाणि तपो द्वादशमकारं । संजमं- संयमः प्राणेन्द्रियसंयमनं । [ सरण ] - शरणं । भगदंभगवान् ज्ञानसुखवान् । सरणो - शरणः । महावीरो - वर्धमानस्वामी | ज्ञानदर्शनचारित्रतपांसि मम शरणानि तेषामुपदेष्टा च महावीरो भगवान् शरणमिति ।। ३६ । आराधनाया: किं फलं ? इत्यत आह
आराहण उवजुतो कालं काऊण सुविहिओ सम्म
Page #98
--------------------------------------------------------------------------
________________
वृहत्प्रत्योख्यानसंस्तरस्तवाधिकारः ॥२॥ उकस्सं तिण्णि भवे गंतूण य लहह णिवाणं ॥ आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् उत्कृष्टं त्रीन् भवान् गत्वा च लभेत निर्वाणम् ॥१७॥
आराहणउवजुनो-आराधनोपयुक्तः सम्यग्दर्शनज्ञानादि पु तात्पर्यवृत्तिः । कालं काऊण-कालं कृत्वा । सुविहिरोसुविहितः शोभनानुष्ठानः । सम्म-सम्यक् । उक्करसं-उस्कृष्टेन । तिणि-त्रीन् । भवे-भवान् मन्तूण य-गत्वा च । लहइ-लभते । णिव्वाण-निर्वाणं । सुविहितः सम्यगाराधनोपयुक्तः कालं कृत्वा उत्कर्षेण त्रीन् भवान् प्राप्य ततो निर्वाणं लभते इति ॥ ९७॥
प्राचार्यानुशास्तिं श्रुत्वा शास्त्रं ज्ञात्वा क्षपकः कारणपूर्वकं परिणामं कर्तुकामः पाहसमणो मेत्तिय पढमं विदियं सव्वत्थ संजदो मेचि सव्वं च वास्सरामि य एदं भणिदं समासेण ९८ श्रमणो मम इति प्रथमः द्वितीयः सर्वत्र संयतोममेति सर्वं च व्युत्सृजामि च एतद् भणितं समासेन ॥९४ ___ सपणो मेत्तिय-श्रमगःसमरसीभावयुक्तः, इति च पढमंप्रथमः । विदयं-द्वितीयः । सव्वत्थसंजदो-सर्वत्रसंयतः। मेस्ति-मम इति । अथवाश्रमणे मम प्रथम मैञ्यं । द्वितीयं च सर्व
Page #99
--------------------------------------------------------------------------
________________
मूलाचारे ।
संयतेषु । सव्वं च सर्व च । वोसरामिय- व्युत्सृजामि च । एदं - ऐतत् । भणिंद - भणितं । समासेण- समासेन संक्षेपतः । प्रथमस्तावत् समानभावोऽहं द्वितीयश्च सर्वत्र संयतोऽतः सर्वमयोग्यं व्युत्सृजामि एतद्भणितं संक्षेपतो मयेति सम्बन्धः संपालोचनमेतत् ॥ ९८ ॥ पुनरपि दृढपरिणामं दर्शयति लद्धं अलद्धपुव्वं जिणवयणसुभामिदं अमिदभूदं गहिदो सुग्गरमग्गो णाहं मरणस्स बीमि ॥९९ लब्धमलब्धपूर्वं जिनवचनसुभाषितं अमृतभूतं गृहीतः सुगतिमार्गः नाहं मरणाद्द्द्बिभेमि ॥ ९९ ॥
लद्धं - लब्धं प्राप्तं । अलद्धपुत्रं - अलब्धपूर्वं । जिणवयं - जिनवचनं । सुधासिंद - सुभाषितं प्रमाणनयाविरुद्धं । श्रदिभूदं - अमृतभूतं सुखहेतुत्वात् । गहिदो - गृहीतः । सुग्ग दिमग्गे - सुगतिमार्गः । णाहं मरणस्स बीहेमि- नाहं मरणाद्विभेमि | अलब्धपूर्व जिनवचनं सुभाषितं अमृतभूतं लब्धं मया सुगतिमार्गश्च गृहीतोऽतः नाहं मरणाद्विभेमीति ॥ ६६ ॥
अतश्च
SUPROS
धीरेण वि मरिदव्वं णिद्धीरेणवि अवस्स मरिदव्वं जदि दोहिंवि मरिदव्वं वरं हि धीरतणेण मरिदव्वं
Page #100
--------------------------------------------------------------------------
________________
. वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥
२ ६५ धीरेणापि मर्तव्यं निर्धेर्येणापि अवश्यं मर्तव्यं । यदि द्वाभ्यामपिमर्तव्यंवरहिधीरत्वेनमर्तव्यम्॥१०० .. धीरेणवि-धीरेणापि सत्चाधिकेनापि । मरियव्यं-पर्तव्यं पाणन्यागः कर्तव्यः। गिद्धीरेणवि-निधैर्येणापि धैयरहितेनापि कातरेणापि भीतेनापि । अवस्स-अवश्यं निश्चयेन म. रिदव्वं मर्तव्यं । जइदोहि वि-यदि द्वाभ्यामपि । मरिदमर्तव्यं भवान्तरं गन्तव्यं विशेषाभावात् । वरं-श्रेष्ठं। हु स्फुटं। धीरत्तणेण-धीरत्वेन संक्लेशरहितत्वेन । मरिदव्वं-पर्तव्यं । यदि द्वाभ्यामपि धैर्याधोपेताभ्यां प्राणत्यागः कर्तव्यो निश्चयेन ततो विशेषाभावात् धीरत्वेन मरण श्रेष्ठमिति॥१००
तुधादिपीडितस्य यदि शीलविनाशे कश्चिद्विशेषो विद्यतेऽजरामरणत्वं यावता हिसीलणविमरिदव्बंणिस्सीलेणविअवस्स मरिदवं जइ दोहिंवि मरियबंवरं हु सीलवणेणमरियवं शीलेनापि मर्तव्यं निःशीलेनापि अवश्यं मर्तव्यम् । यदि द्वाभ्यामपि मतव्यवर हिशीलत्वेनमतव्यम्॥१०१
यदि द्वाभ्यामपि शीलनिःशीलाभ्यां मर्तव्य अवश्यं वरं शीलवेन शीलयुक्तेन मर्तव्यमिति । व्रतपरिरक्षणं शीलं यदि सुशीलनिःशीलाभ्यां निश्चयेन मर्तव्यं शीलेनैव मतव्यम् ॥१.१॥
Page #101
--------------------------------------------------------------------------
________________
मूलाचारे। अत्र किं कृतो नियम ? इत्याहचिरउसिदबंभयारी पप्फोडेदण सेसयं कम्म। अणुपुवीय विसुद्धो सुद्धो सिद्धिं गर्दि जादि। चिरोषितब्रह्मचारी प्रस्फोट्य शेष कर्म । अनुपूर्व्याविशुद्धः शुद्धः सिद्धिं गतिं याति॥
चिरसिद-चिरं बहुकालं उषितः स्थितः । वंभयारीब्रह्म मैथुनानभिलाषं चरति संवत इति ब्रह्मचरी चिरोषितश्च स ब्रह्मचारी च चिगेषितब्रह्मचारी । अथवा चिरोषित ब्रह्म चरतीति । १फोडेदृण-पम्फोटय निराकृत्य । सेसयं कम्म-शेषं च कर्म ज्ञानावरणादि । अणुपुवीय-आनुपूर्व्या च क्रमपरिपाट्या अथवायुःक्षाद्गुणस्थानक्रमेण वा । विसुदो-विशुद्धः कर्मकलंकरहितः । सुद्धो-शुद्धः केवरज्ञानादियुक्तः । सिद्धि गदि जादि-सिद्धि गति याति मोक्ष प्रामोबीत्यर्थः । अभग्नब्रह्मचारी शेषकं कर्म प्रस्फोय, असं ख्यातगुणश्रोणिकर्मनिर्जरया च शुिद्धः संजातरतता शुद्धोभूत्वा सिद्धिं गति यानि । अथा अपूर्वापूर्व-परिणाम सन्तत्या च विशुद्धः शुद्धः केवलोपेतः केवलज्ञानं प्राप्य परमस्थानं गच्छतीति ॥ १०२ ॥ णिम्ममोणिरहकारोणिकसाओजिदिदिओधीरो अणिदाणोदिठिसंपण्णो मरंतोआराहओहोइ॥
Page #102
--------------------------------------------------------------------------
________________
घृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ निर्ममः निरहंकारः निष्कषायः जितेंद्रियः धीरः।। अनिदानः दृष्टिसंपन्नः नियमाण आराधको भवति॥
अथ पाराधनोपायः कथितः, आराधकश्च किविशिष्टो भवतीत्साह--
णिम्ममो-निर्ममः निर्मोहः । णिरहंकारो-अहंकारान्निर्गत: गवरहितः । णिकसाओ-निष्कषायः क्रोधादिरहितः। जिदिदिओ-जितेन्द्रियः नियमितपंचेन्द्रियः । धीरो-धीर सत्ववीर्यसम्पन्नः । अणिदाणो--अनिदानः अनाकांक्षः । दिहिसंपराणो--दृष्टिसम्पन्नः सम्यग्दर्शनसंप्राप्तः । परंतो-- ब्रियमाणः । बाराहो-आराधकः । होइ--भवति । निर्मोहो निर्ग: निक्रोधादिर्जितेन्द्रियो धीरोऽनिदानो दृष्टिसंपन्नो. म्रियमाण आराधको भवतीति ॥ १०३॥
कुन एतदित्याहणिकसायस्स दंतस्स सूरस्स ववसाइणो। संसारभयभीदस्स पच्चक्खाणंसुहं हवे ॥१०॥ निष्कषायस्य दांतस्य शूरस्य व्यवसायिनः। संसारभयभीतस्य प्रत्याख्यानं सुखं भवेत् ॥ १०४॥
णिक्कसायस्स-निष्कषायस्य कषायरहितस्य । दन्तरस-दान्तस्य दान्तेन्द्रियस्य । सूरस्स-शूरस्याकातरस्य । बवसाइणो व्यवसायो विद्यतेऽस्येति व्यवसायी तस्य चारि
Page #103
--------------------------------------------------------------------------
________________
६८.
मूलाचारे
त्रानुष्ठानपरस्य । संसारभयभीदस्म-ससारभयभीतस्य संसाराद्भयं तस्माद्भीनस्रस्तः ससारभयभीतः तस्य ज्ञातचतुर्गतिदु:ग्वम्वरूपस्य । पच्चरखाणं प्रत्याख्यानं आराधना । सुहंसुखं सुख नमित्तं | हवे- भवेत् । यतो निष्कषायस्य, दान्तस्य, शू.म्य, व्यवसायिनः, संसारभयभीतस्त्र, प्रत्याख्यानं सुखनिमितं भवेत्ततः तथाभूतो म्रियमाण श्राराधको भवतीति
सम्बन्धः ।। १०४ ॥
उपसंहारद्वारेणाराधनाफलमाह
एदं पञ्चक्खाणं जो काहदि मरण देसयालम्मि । धंगे अमूढसण्णो सो गच्छइ उत्तमं ठाणं ॥ १०५ ॥ एतत् प्रत्याख्यानं यः कुर्यात् मरणदेशकाले । धीरः अमूढसंज्ञः स गच्छति उत्तमं स्थानम् ॥१०५॥
·
एवं एतत् । पच्चक्खाणं - प्रत्याख्यानं । जो काहदियः कुर्यात् । मरणदेस लन्मि-मरणदेशकाले । धीरो वैयोंपेन : अमृढसयो-- मूःसंज्ञः आहारादिसंज्ञास्त्रलुब्धः । सोमः । गच्छदि-- गच्छति । उत्तमं ठणं उत्तमं स्थानं निर्वाणमिन्यथेः । मरण देशकाल एतत्प्रत्याख्यानं यः कुर्यात् गच्छत्युत्तमं स्थानमिति ॥ १०५ ॥
..
गड
मंगला क्षपकसमाध्यर्थ चाह
वीरो जरमरणरिक वीरो विष्णाणणाणसंपण्णो ।
-
-
Page #104
--------------------------------------------------------------------------
________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥
Εξ
--
लोगस्सुजोययरो जिणवरचंदो दिसदु बोधिं ॥ वीरो जरामरणरिपुः वीरो विज्ञानज्ञानसंपन्नः । -लोकस्य उद्योतकरो जिनवरचंद्रो दिशतु बोधिम् ॥ वीरो - वर्धमानभट्टारकः । जरमरण रिऊ - जरामरणरिपुः । विराणा संपण्णो-- विज्ञानं चारित्रं, ज्ञानमवबोधस्ताभ्यां सम्पन्नो युक्तः । दीरो-- वीरः । लोगस्स -- लोकस्य भव्यजनस्य पदार्थानां वा । उज्जोययरो -- उद्योतकरः प्रकाशकरः । जिणवरचंदो -- जिनवरचंद्रः । दिसदु--दिशतु ददातु । बोधि--समाधिं सम्यक्स्त्रपूर्व काचरणं वा । जिनवरचन्द्रो जरामरणशत्रुः चारित्रज्ञानादिसंयुक्तो लोकस्य चोद्योतकरो वीरो मह्यं दिशतु बोधिमिति सम्बन्धः ॥ १०६ ॥ किंचिदपि निदानं न कर्तव्यं, कर्तव्यं चेत्याहजा गदी अरहंताणं णिट्ठिट्ठाणं च जा गदी । जागदी व दमाहाणं सा मे भवदु सस्सदा ॥ १०७ या गतिः अर्हतां निष्ठितार्थानां च या गतिः ।
-
या गतिः वीतमोहानां सा मे भवतु शश्वत् ॥ १०७ ॥ जा गदी - या गतिः । अरहंताणं- अर्हतां । णिद्विद्वाणं च निष्ठितार्थानां च या गतिः सिद्धानामित्यर्थः । जा गदी -- या गतिः । वीदमोहां - - वीतमोहानां क्षीणकषायाणां । सा मे भवदु - सा मे भवतु । सस्सदा शश्वत् सर्वदा । अर्हतां या
Page #105
--------------------------------------------------------------------------
________________
१००
मूलाचारेगतिः, या च निष्ठितार्थानां वीतमोहानां च या, सा मे भवतु सर्वदा नान्यत् किंचिंद्याचेऽहमिति । नात्र पुनरुक्तादयो दोषाः पर्यायार्थिशिष्यप्रतिपादनात् तत्कालयोग्यकथनाच्च । नापि विभक्तयादीनां व्यत्ययः प्राकृतलक्षणेन सिद्धत्वात् । छन्दोभंगोऽपि न चात्र गाथाविगाथाश्लोकादिसंग्रहात, तेषां चात्र प्रपचो न कृतः ग्रन्थबाहुल्यभयात् संक्षेपेणार्थकथनाच्चेति ।। १०७ ।। इत्याचारवृत्तौ वसुनन्दिविरचितायां द्वितीयः परिच्छेदः॥२॥
संक्षेपप्रत्याख्यानाधिकारः॥३॥
बृहत्पत्याख्यानं व्याख्यातमिदानीं यदि भृशमाकस्मिके सिंहव्याघ्राग्निव्याध्यादिनिमित्तं मरणमुपस्थितं स्यात् तत्र कस्मिन् प्रथे भावना क्रियते इति पृष्टे तदवस्थायां ययोग्य संक्षेपतरं प्रत्याख्यानं तदर्थ तृतीयमधिकारयाहएस करोम पणाम जिणवरवसहस्स वड्ढमाणस्सा सेसाणं च जिणःणं सगणगणधराणंच सव्वेसिं॥ एष करोमि प्रणामं जिनवरवृषभस्य वर्धमानस्य । शेषाणां च जिनानां सगणगणधराणां च सर्वेषाम् ॥
एम- एष आत्मनः प्रत्यक्षवचनमेतत एषोऽहं अतिसंक्षेपरूपप्रत्याख्यानकथनाद्यतः एवं च कृत्वा नात्र संग्रहवाक्य कृतं सामथ्र्यलब्धत्वात् तस्येति । करेमि- करोमि कुर्वे वा
Page #106
--------------------------------------------------------------------------
________________
संक्षेपप्रत्याख्यानसंस्तरस्तवाधिकारः ॥३॥ १०१ “पणामं--प्रणामं-स्तुति । जिणवरबसहस्स-जिनानां वरा प्रमतादिक्षीणकषायपर्यन्तास्तेषां वृषभः प्रधानः सयोगी अयोगी सिद्धो वा तस्य जिनवरषभस्य । वड्ढमाणस्स--वर्धमानस्य । सेसाणं च--शेषाणां च । जिणाणं-जिनानां सर्वेषांच। सगणगणधराणं च--सह गणेन यतिमुन्यध्यनगारकदम्बकेन वर्तते इति सगणास्ते च ते गणधराश्च सगणगणधरान तेषां च श्रीगोतमप्रभृतीनां च । सव्वेसिं--सर्वेषां । एषोहं ग्रन्थकरणाभिप्रायः, जिनवरषभस्य वर्धमानस्य शेषाणां च जिनानां च सर्वेषां च सगणगणधराणांच प्रणामं कुर्वे अथवा सगणगणधराणां जिनानां विशेषणं दृष्टव्यमिति ॥ १०८॥
नमस्कारानन्तरमुररीकृतस्यार्थस्य प्रकटनार्थमाहसव्वं पाणारंभ पच्चक्खामि अलीयवयणं च । सव्वमदत्वादाणं मेहूणपरिग्गहं चेव ॥ १०९ ॥ सर्वप्राणारंभं प्रत्याख्यामि अलीकवचनं च । सर्वमदत्तादानं मैथुनपरिग्रहौ चैव ॥ १०९॥
प्रथमं तावत् व्रतशुद्धिं करोमीति । सव्वं पाणारम्भ-- सर्व निरवशेषं प्राणारम्भं हिंसां । पच्चक्खामि प्रत्याख्यामि स्यजामि । अलीयवयणं च-व्यलीकवचनं च मिथ्यावादं च । सव्व--सर्च । अदत्तादाणं--प्रदत्तादानं । मेहुण--मैथुनं परिग्गहं चैव--परिग्रहं चैव । प्राणारभ्भ, मिथ्यावचनं, अदत्तादानं, मैथुनपरिग्रहौ च प्रत्याख्यामीति ॥१०६ ॥
Page #107
--------------------------------------------------------------------------
________________
१०२ . . मूलाचारे- .......
सामायिकव्रतस्वरूपनिरूपणार्थमाहसम्मं मे सव्वभूदेसु वेरं मज्झ ण केणइ । आसाए वोसरिचाणं समाधि पडिवजए॥११०॥ साम्यं मे सर्वभूतेषु वैरं मम न केनापि । आशाः व्युत्सृज्य समाधि प्रतिपद्ये ॥ १० ॥
सम्म-समस्य भावः साम्यं । मे-मम । सव्वभूदेसु--सर्वभूतेषु निरवशेषजीवेषु । वेरं-वैरं । मज्झ--मम । ण केणइ. न केनापि । आसाए-आशा आकांक्षाः । वोसरित्ताणं--व्युत्सृज्य । समाहि--सपाधि शुभपरिणामं । पडिवज्जए--प्रतिपद्ये यतः साम्यं मम सर्वभूतेषु वैरं मम न केनाप्यत आशा व्युत्सृज्य समाधि प्रतिपद्ये इति ॥ ११ ॥
___ पुनरपि परिणामशुद्धयर्थमाहसब्बं आहारविहिं सण्णाओ आसए कसाए य । सव्वं चेय ममा जहामि सव्वं खमावेमि ।।१११ सर्वं आहारविधि संज्ञा आशाः कषायांश्च । सर्वं चैव ममत्वं त्यजामि सर्व क्षामयामि ॥ १११ ॥
सर्वमाहारविधि अशनपानादिकं संज्ञाश्चाहारादिका आशा इहलोकायाकांक्षाः कषायांश्च सर्व चैव ममत्वं जहामि त्यनामि सर्व जनं क्षामयामीति ।
Page #108
--------------------------------------------------------------------------
________________
संक्षेपप्रत्याख्यानसंस्तरस्तवाधिकारः ॥ ३ ॥
द्विविधप्रत्याख्यानार्थमाह
एदम्हि देशयाले उवक्कमो जीविदस्स जदि मज्झं । एदं पच्चक्खाणं णित्थिपणे पारणा हुज ॥ १२॥ एतस्मिन् देशकाले उपक्रमो जीवितस्य यदि मम । - एतत् प्रत्याख्यानं निस्तीर्णे पारणा भवेत् ॥१९२॥
१०३
एदम्हि - एतस्मिन । देसयाले - देशकाले । उबक्कमोउपक्रमः प्रवर्तनं अस्तित्वं । जीविदग्स-जीवितस्य । जइमज्यं -- यदि मम । एदं - - एतत् । पच्चक्खाणं - - प्रत्याख्यानं । णित्थिण्णे-निस्तीर्णे समाप्ति गते पारणा ग्राहाग्ग्रहणं । हुज्ज-भवेत् । एतस्मिन् देशकाले सोपसर्गेऽभिप्रेते वा मध्ये यदि जीवितव्यं नास्ति चतुर्विधाहारस्यैतत्प्रत्याख्यानं मम भदेत् तस्मिंस्तु देशकाले निस्तीर्णे जीवितव्यस्योपक्रमे च सति पारणा भवेदिति सन्देहावस्थायामेतत् ॥ ११२ ॥ 'निश्चयावस्थायां तु पुनरेतदित्याहसव्वं आहार विहिं पञ्चक्खामि पाणयं वज्ज | उवहिं च वोसरामि यदुविहं तिविहण सावज्जं ॥ सर्वं आहारविधिं प्रत्याख्यामि पानकं वर्जयित्वा । उपधिं च व्युत्सृजामि च द्विविधं त्रिविधेन सावद्यम् ॥ सव्वं - - सर्वं निरवशेषं । आहार विहि-- भोजनविधिं । पञ्च
Page #109
--------------------------------------------------------------------------
________________
१०४
मूलाचारक्खामि--प्रत्याख्यामि । पाणयं वज्ज--पानकं वर्जयित्वा । उचर्हि च--उपधि च । वोसरामि य-व्युत्सृजामि च । दुविहंद्विविधं बाह्याभ्यन्तरलक्षणं तिविहेण त्रिविधेन मनोवचनकायेन सावज सावधं पापकारणं । पानकं वर्जयित्वा सर्वमाहारविधि प्रत्याख्यामि, वाह्याभ्यन्तरापधि च व्युत्सजामि द्विविधं त्रिविधेन साक्यं च यदिति ॥ ११३ ॥ ___ उत्तमार्थार्थमाहजो कोइ मज्झ उवही सब्भंतरवाहिरो य हवे । आहारं च सरीरं जावजीवा य वोसरे ॥११४॥ यः कश्चित् मम उपधिः साभ्यंतरबाह्यश्च भवेत् । आहारं च शरीरं यावज्जीवं च व्युत्सृजामि॥११॥
जो कोइ-यः कश्चित् । मज्झ उवही-ममोपधिः परिग्रहः । सभंतरवाहिरो य-साभ्यन्तरवाह्यश्च । हवे भवेत् । तं सर्व । आहारं च चतुर्विकल्पभोजनं शरीरं च । जाबजीवा य जीवं जीवितव्यमनतिक्रम्य यावज्जीवं यावच्छरीरे मम जीव इत्यर्थः । वोसरे व्युत्सृजे । यः क श्वत् मम सबा. ह्याभ्यन्तरोपधिर्भवेत् तं आहारं शरीरं च यावजावं व्युत्सृजे इत्यर्थः ॥ ११४ ॥
आगमस्य माहात्म्यं दृष्ट्वोत्पन्नहर्षों नमस्कारमाहजम्मल्लीणा जीवा तरंति संसारसायरमणतं।
Page #110
--------------------------------------------------------------------------
________________
संक्षेपप्रत्याख्यान संस्तरस्तवधिकारः ॥ ३ ॥ १०५
तं सव्वजविसरणं णंददु जिणसासणं सुइरं ।। ११५ यदालीना जीवाः तरंति संसारसागरं अनंतं । तत् सर्वजीवशरणं नंदतु जिनशासनं सुचिरं ॥ ११५ ॥
जं यत । आलीणा घालीना श्राश्रिताः । जीवा प्राणिनः तरंति लवंते पारं गच्छति । संसार सायरं - संसरणं संसारः स एव सागरः समुद्रः संसारसागरस्तं । श्रणंतं न विद्यतेऽन्तो यस्यासौ अनन्तस्तं अपर्यन्तं । तं तत् । सव्वजीवसरणं सर्वे च ते जीवाश्च सर्वजीवास्तेषां शरी सर्वजीवशरणं । ददु नन्दतु वृद्धिं गच्छतु । जिएसासगां जिनशासनं । सुइरं सुचिरं सर्वकालं । यज्जिनशासनमाश्रिताः जीवाः संसारसागरं तरन्ति तत्सर्वजीवशरणं नन्दतु सर्वकालं यदनुष्ठानान्मुक्तिर्भवति तस्यैव नमस्कार करणं योग्यमिति ॥ ११५ ॥
1
श्राराधनाफलार्थमाह
जा गदी अरहंताणं णिट्ठिट्ठाणं च जा गदी । जा गदी वीदमोहाणं सा मे भवदु संस्सदा ॥ ११६ या गतिः अर्हतां निष्ठितार्थानां च या गतिः । या गतिः वीतमोहानां सा मे भवतु शश्वत् ॥ ११६॥
व्याख्यातार्था गाथेयं । श्रईतां च या गतिः निष्ठिता
Page #111
--------------------------------------------------------------------------
________________
१०६
मूलाचारे
र्थानां वीतमोहानां च या गतिः सा मे भवतु सर्वदा नान्यद्याचेऽहमिति ॥ ११६ ॥
सर्वसंगपरित्यागं कृत्वा, चतुर्विधाहारं च परित्यज्य जिनं हृदये कृत्वा किमर्थ म्रियते चेदतः प्राह
एगं पंडियमरणं छिंदह जाईसयाणि बहुगाणि ॥ तं मरणं मरिदव्वं जेण मदं सुम्मदं होदि ॥ ११७ ॥ एकं पंडितमरणं छिनत्ति जातिशतानि बहूनि । तन्मरणेन मर्तव्यं येन मृतं सुमृतं भवति ॥ ११७ ॥
इयं च व्याख्यातार्था गाथेति । यतः एकं पंडितमरणं जातिशतानि बहूनि छिनत्ति येन च मरणेन न पुनम्रियते किन्तु सुमृतं भवति पुनर्नोत्पद्यते तन्मरणमनुष्ठानीयमिति ॥ ११७ ॥ मरणकाले समाधानार्थमाह
एगम्हि य भवगहणे समाहिमरणं लहिज्ज जदि जीवो सत्तट्टभवग्गहणे णिव्वाणमणुत्तरं लहदि ॥ ११८ ॥ एकस्मिन् भवग्रहणे समाधिमरणं लभते यदि जीव: सप्ताष्टभवग्रहणे निर्वाणमनुत्तरं लभते ॥ ११८ ॥
एकस्मिन् भवग्रहो समाधिमरणं यदि लभते जीवस्ततः सप्ताष्टभवग्रहणेषु व्यतीतेषु निश्चयेन निर्वाणमनुत्तरं लभते यतस्ततः समाधिमरणमनुष्ठीयते इति । शरीरे सति जन्मादीनि दुःखानि यतस्ततः सुमरणेन शरीरत्यागः कर्तव्यः ॥ ११८ ॥
Page #112
--------------------------------------------------------------------------
________________
संक्षेपप्रत्याख्याननसंस्तरस्तवाधिकारः ॥ ३॥ १०७ कानि जन्मादीनि दुःखानीत्याहणत्थि भयं मरणसमंजम्मणसमयंण विजदे दुक्खं जम्मणमरणादंक छिदिममतिं सरीरादो॥११९॥ नास्ति भयं मरणसमं जन्मसमकं न विद्यते दुःखं । जन्ममरणातंकं छिंधि ममत्वं शरीरतः ॥ १९ ॥
मरणसम मृत्युसदृशं भयं जीवस्य नान्यत्, जन्मनोत्पत्या समकं च दुःखं च न विद्यते । यतोऽतो जन्ममरणान्तकं छिघि विदारय । शरीरतश्च ममत्वं छिधि । शरीरे सति यतः सर्वमेतदिति ॥ ११९ ॥
त्रीणि प्रतिक्रमणानि अाराधनायामुक्तानि तान्यत्रापि संक्षिप्ते काले सम्भवन्तीत्याह-- पढमं सब्वादिचारं विदियं तिविहं भवे पडिकमणं पाणस्स परिचयणं जावजीवायमुत्तमटुं च ॥१२० प्रथमं सर्वातिचारं द्वितीयं त्रिविधं भवेत् प्रतिक्रमणं पानस्य परित्यजनं यावज्जीवमुत्तमार्थं च ॥ ___ क्रमप्रतिपादनार्थ चैतत् । पढमं-प्रथमं । सव्वदिचारसर्वातिचारस्य तपःकालमाश्रित्य दोषविधानस्य । विदियं द्वितीयं । तिविहं-त्रिविधाहारस्य । भवे-भवेत् । पडिक्कमणं अतिक्रमणं परिहरणं । पाणस्स-पानकस्य । परिच्चयणं
Page #113
--------------------------------------------------------------------------
________________
१०८ . मूलाचारेपरित्यजनं । जावज्जीवाय-यावज्जीचं । उत्तमहं य-उत्तमा-- थै च तन्मोक्षनिमित्तमित्यर्थः । प्रथमं तावत्सर्वातिचारस्य प्रतिक्रमणं, द्वितीयं प्रतिक्रमण त्रिविधाहारस्य, तृतीयमुत्तमार्थ पानकस्य परित्यजनं यावज्जीवं चेनि तस्मिन् काले त्रिविध पतिक्रमणमेव न केवलं किन्तु योगेन्द्रियशरीरकषायाणां च । तत्र त्रिविधस्य योगस्य निग्रहो योगप्रतिक्रमणं, पंचेन्द्रियाणां च निग्रह इन्द्रियनिक्रणं, पंविधस्य च शरीरस्य च त्यागः कृशता वा शरीरपतिक्रमणं, षोडशविधकषायस्य नवविधस्य च नोकषायस्य निग्रहः कृशता कषायप्रतिक्रमणं, हस्तपादानां च ॥ १२० ॥
ननु कषायशरीरसल्लेखना आराधनायां आगमे कथिता, एतेषां पुनर्योगेन्द्रियहस्तपादानां न श्रुता, नैतत्, एतेषां चागमेऽस्तीत्याहपंचवि इंदियमुंडा वचमुंडा हत्थपायमणमुंडा । तणुमुंडेण वि सहिया दस मुंडा वाणया समए पंचापि इंद्रियमुंडा वाग्मुंडा हस्तपादमनोमुंडा । तनुमुंडेन अपि सहिता दशमुंडा वर्णिताः समये। ___पंचानामपि इन्द्रियाणांमुण्डनं खडनं स्वविषयव्यापारानिवर्तनं । वचिमुण्डा वचनस्याप्रस्तुतप्रलापस्य खण्डनं । हस्तपादमनसां वाऽसंस्तुतसंकोचप्रसारणचिन्तननिवर्तनं ततः
Page #114
--------------------------------------------------------------------------
________________
समाचोराधिकारः ॥४॥ शरीरस्य च मुण्डनं एते दश मुगडाः समये वर्णिता यतोऽतो न स्वमनीषया व्याख्यानमेतदिति । अथवा एतैर्मुगडैर्मुण्डधारी भवति नान्यैः मावध रनि ॥ १२१ ॥ इत्याचारवृत्तौ वसुनन्दिविरचितायां तृतीयः परिच्छेदः ॥३॥
समाचाराधिकारः॥४॥ एवं संक्षेपवरूपं प्रत्याख्यानमासनतममृत्योाख्याय यस्य पुनः सत्यायुषि निरनिचारं मूलगुणा निर्वहंति तस्य कयं प्रवृत्तिरिति पृष्टे तदर्थ चतुर्थमधिकार समाचाराख्यं नमस्कारपूर्वकमाहतेलोकपूयणीए अरहते वंदिऊण तिविहेण । वोच्छं सामाचारं समासदो आणुपुवीयं ॥१२२॥ त्रिलोकपूजनीयान् अर्हतः वंदित्वा त्रिविधेन । वक्ष्ये समाचारं समासत आनुपूर्व्या ॥
तेलोक्कपूयणीए-त्रयाणां लाकानां भवनवासीमनुव्यदेवानं पूजनीया बन्दनीयात्रिलोक पूजनीयाम्तान त्रिकालग्रहणार्थपऽनीयेन निर्देशः । अरहते-अर्हतः घातिचतुष्टयजेतृन् । बंदिऊगा-वन्दित्वा । तिविहेण-त्रिविधेन मनोवचनकायैः । वोच्छ-वक्ष्ये । समाचारं-मूलगुणानुरूपमाचारं समासदो-समासतः संक्षेपेण "काया:" तस् । श्राणुपुत्वीयं १ का इति जैनेंद्रव्याकरणे पंचमीविभक्तेः संज्ञा ।
Page #115
--------------------------------------------------------------------------
________________
-११०
मूलाचारे
श्रानुपूर्व्या अनुक्रमेण त्रिविधं व्याख्यानं भवति पूर्वानुपूर्व्या, पश्चादनुपूर्व्या, यत्र तत्रानुपूर्व्या च । तत्र पूर्वानुपूर्व्या ख्यापनार्थमानुपूर्वीग्रहणं क्षणिक नित्यपक्षनिराकरणार्थं च । क्वान्तेन नमस्कार करणपूर्वकं प्रतिज्ञाकरणं । अतः खलोकपूजनीयां स्त्रिविधेन वन्दित्वा समासादानुपूर्या समाचारं वक्ष्ये इति ॥ १२२ ॥
समाचारशब्दस्य निरुक्त्यर्थ संग्रहगाथासूत्रमाहसमदा सामाचारी सम्माचारी समो व आचारो । सव्वेसिं सम्माणं सामाचारो दु आचारो । १२३ । समता सामाचारः सम्यगाचारः समो वा आचारः । सर्वेषां समानः समाचारस्तु आचारः ॥
चतुर्भिरथैः समाचारशब्दो व्युत्पाद्यते, तद्यथा - समदासामाचारो - समस्य भावः समता रागद्वेषाभावः म सपाचारः अथवा त्रिकालदेववन्दना पंचनमस्कारपरिणामो वा समता, सामायिकवतं वा । सम्मानारो -सम् शोभनं निरतिचारं, मूलगुणानुष्ठानपाचग्णमाचारः सम्यगाचारः अथवा सम्यगाचरणमवबोधो निर्दो रक्षाग्रहणं वा समाचारः, चरेर्भक्षण गत्यर्थत्वात् । समो व आचारो-समो वा श्राचारः पंचाचारः । सव्वेसि - सर्वेषां प्रमत्ताप्रमत्तादीनां सर्वेयां यतीनामाचारः । समो प्राणिबधादिभिर्यतोऽतः समाचा
Page #116
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४॥ . १११ रः । अथवा सम उपसमः क्रोषाधभावस्तेन परिखामेनाचरणं समाचारः । समशब्देन दशलाक्षणिकधर्मो गृहयते स समाचारः । अथवा मिक्षाग्रहणदेववन्दनादिभिः सह योगः समाचार | समाणं-सह मानेन परिणामेन वर्तते इति समानं सहस्य सः, समानंवा मानं, समानस्य सभावः । अथवा सर्वेषां समानः पूज्योऽभिप्रेतो वा आचारो यः ससमाचारः। अथवा समदा सम्यक्त्वं, सम्माचारो-चारित्रं, समाणं-ज्ञानं, समोवा आचारो-तपः । एतेषां सर्वेषां योऽयं समाचारः ऐक्यं स समाचारः, प्राचारो वा समाचारः । यस्तु समाचारस प्राचार एवेत्यविनाभावः । अथवा पञ्चभिरथैर्निर्देशः, समदा समरसीभावः समयाचारो-स्वसमयव्यवस्थयाचारः, सम्माचारो-सम्यगाचारः, समोवा सहाचरणं । सव्वेसु-सर्वेषु क्षेत्रेषु समाणं-समाचारः। संक्षेपार्थ समताचारः, सम्यगाचारः, समो य प्राचारो वा सर्वेषां स समाचारो हानिवृद्धिरहितः, कायोत्सर्गादिभिः समानं मानं यस्याचारस्य स वा समा- . चार इति ॥ १२३॥ __अस्यैव समाचारस्य लक्षणभेदमतिपादनार्थमाहदुविहो सामाचारोओघोविय पदविभागिओचेव दसहा ओघो भणिओ अणेगहा पदविभागीय॥ द्विविधः समाचार औधिकः पदविभागिकश्चैव।। दशधा औधिको भणितः अनेकधा पदविभागी च ॥
Page #117
--------------------------------------------------------------------------
________________
११२
मूलावारे... दुविहो-द्विविधः द्विपकारः । सामाचारो-समाचारः सम्यगाचार एव सामाचारःप्राकृतबलाद्वा दीर्घत्वमादेः। ओघोवि य --औधिक: सामान्यरूपः । पदविभागीओ-पदानां अर्थपतिपादकानां विभागो भेदः स विद्यते यस्यासौ पदविभागिकश्च । एवकारोऽवधारणार्थः । स सामाचारः औधिकपदविभागिकाभ्यां द्विविध एव ।
तयोर्भेदपतिपादनार्थमाह-दसहा-दशधा दशप्रकारः । ओघो-औधिकः । भणियो-णितः । अणेयधा-अनेकघाsनेकप्रकारः । पदविभागी य-पदविभागी च । य औधिकः स दशप्रकारोऽनेकधा च पदविभागी ॥ १२४ ॥ ___ आद्यस्य ये दशपकारास्ते केऽतः प्राहइच्छामिच्छाकारोतधाकारोयआसिआणिसिही आपुच्छापडिपुच्छाछंदणसणिमंतणायउवसंपा इच्छामिथ्याकारौ तथाकारः च आसिका निषेधिका आपृच्छा प्रतिपृच्छा छंदनंसनिमंत्रणा च उपसंपत॥
इच्छामिच्छाकारो-इच्छामभ्युपगमं करोतीति इच्छाकार प्रादरः, मिथ्या व्यलीकं करोतीति मिथ्याकारो विपरिणामस्य त्यागः, एकस्य कारशब्दस्य निवृत्तिः, समासान्तस्य वा कृदुत्पत्तिः । तथाकारो य-तथाकारश्च सदर्थे प्रतिपादिते एवमेव वचनं । आसिया-आसिका आपृच्छय गमनं ।
Page #118
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
११३
.
णिसिही - निषेधिका परिपृच्छ्य प्रवेशनं । आपुच्छा - आपच्छा स्वकार्य प्रति गुर्भद्यभिप्रायग्रहणं । पडिपुच्छा - प्रतिपृच्छा निषिद्धस्य अनिषिद्धम्य वा वस्तुनस्तद्ग्रहणं प्रति पुनः प्रश्नः । छंदण - छन्दनं छन्दानुवर्तित्वं यस्य गृहीतं किंचिदुपकरणं तदभिप्रायानुवर्तनं । सणिमंतणाय - सनिमंत्रणा च सत्कृत्य याचनं च । उपसंपा - उपसम्पत् ग्रात्मनो निवेदनं । नायं पृच्छ शब्दोऽपशब्दः उत्सर्गापवादसमावेशात् । एतासामिच्छाकार मिथ्याकार- तथाकारासिका निषेधिकापृच्छा-प्रतिपृच्छा-छन्दन- संनिमंत्रणोपसम्पदां को विषय इत्यत आह - गाथात्रयेण सम्बन्धः ॥ १२५ ॥
इट्ठे इच्छाकारो मिच्छाकारो तहेव अवराहे । पुडिसुणणह्नितहत्तियणिग्गमणेआसिया भणिया पर्विसंतयणिसी हीआपुच्छणियासकज्जआरंभे । साघम्मिणाय गुरुणा पुत्र णिसि पडिपुच्छा छंदणगाहदेवे अगिहददव्वेणिमंतणाभणिदा । तुह्ममहं तिगुरुकुले आदणिसग्गो दु उवसंपा || इष्टे इच्छाकारो मिथ्याकारः तथैव अपराधे । प्रतिश्रवणे तथेति च निर्गमने आसिका भाणताः १२६ प्रवशति च निषेधिका आपृच्छनयं स्वकार्यारंभे ।
Page #119
--------------------------------------------------------------------------
________________
१५४
मूलाचारेसधर्मणा च गुरुणा पूर्वनिसृष्टे प्रतिपृच्छा ॥१२७॥ छंदनं गृहीते द्रव्ये अगृहीतद्रव्ये निमंत्रणा भणिता। युष्माकं अहमिति गुरुकुले आत्मानसर्गस्तु उपसंपत्॥ __इटे-इष्टे सम्यग्दर्शन दिके शुभपरिणामे वा । इच्छाकारो -इच्छाकारोऽभ्युपगमो हर्षः स्वेच्छया प्रवर्तनं । मिच्छाकारो-मिथ्याकारः कायमनसा निवर्तनं । तहेव-तथैव । क, अवराहे-अपराधेशुभपरिणामे व्रतातिचारे । पडिसुणणंहि-प्रतिश्रवणे सूत्रार्थग्रहणे, तहतिय तथेति च यथैव भवद्भिः प्रतिपादितं तथैव नान्यथेत्येवमनुरागः । णिग्गमणे-निर्गमने गमनकाले । आसिया-सिका देवगृहस्थादीन् परिपृच्छय यानं पापक्रियादिभ्यो मनो निर्वर्तनं वा । भणिया-भणिताः कथिताः । पविसंते य-प्रविशति च प्रवेशकाले । णिसिही-निषेधिका तत्रस्थानभ्युपगमय्य स्थानकरणं सम्यग्दर्शनादिषु स्थिरभावो वा । पापुच्छणि या य-आपृच्छनीयं च गुर्वादीनां वन्दनापूर्वकं प्रश्नकरणं । सकज्जआरम्भ-स्वस्यात्मनः कार्य प्रयोजनं तस्यारम्भ आदिक्रिया स्वकार्यारम्भस्तस्मिन् पठनगमनयोगादिके। साम्पिणा य-समानो धर्मोऽनुष्ठानं गुरु
यस्यासौ सध तेन सर्मणा च । गुरुणा-दीक्षाशिक्षोपदेशक; तपोऽधिकज्ञानाधिकेन वा, पुव्वणिसिहम्हि-पूर्व"स्मिन्निसृष्टं प्रतिदत्तं समर्पितं यद्वस्तूपकरणादिकं तस्मिन् पूर्वनिमुष्ट वस्तुनि पुरणाभिप्राये । पडिपुच्छा-प्रतिपृ
Page #120
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ च्छा पुनः प्रश्नः । छंदणं-छंदनं छंदो वा तदभिप्रायेण सेवनं, गहिदे-गृहीते द्रव्ये पुस्तकादिके। अगहिददव्वे-अपहीतद्रव्ये अन्यदीयपुस्तकादिवस्तुनि स्वप्रयोजने जाते । णि. मंतणा-निमंत्रणा-सन्कारपूर्वकं याचनं गृहीतस्य विनयेन निवेदनं वा । भणिदा-भणिता । तुम्हं-युष्माकं । अइंति-अहमिति । गुरुकुले आम्नाये त्ववृहत्पादमूले । आदणिसग्गो-प्रात्मनो निसर्गस्त्यागः तदानुकूल्याचरणं,। तुप्रत्यर्थवाचकः, उवसम्पा-उपसम्पत् ॥ २२६-१२८॥ ___ एवं दशप्रकारौधिकसमाचारस्य संक्षेपार्थ पदविभागिनश्च विभागार्थमाह
ओधियसामाचारोएसोभणिदोहुदमविहोणेओ एचोय पदविभागी समासदो वण्णइस्मामि ॥ औघिकसामाचारः एष भाणतः हि दशविधोज्ञेयः । इतश्च पदविभागी समासतः वर्णयिष्यामि॥१२९॥ ___ एष औधिकः सामाचारो दशप्रकारोऽपि भणितः कथितः समासतः संक्षेपतो ज्ञातव्यो अनुष्ठेयो वा । एत्तोय-इतश्वोर्च । पदविभागिन समाचारं । समासदो-समासतः। वर्णयिष्यामि । यथोद्देशस्तथा निर्देश इति न्यायादिति ॥१२९॥ उग्गमसूरप्पहुदी समणाहोरचमंडले कसिणे । जं अञ्चरंति सददं एसो भणिदो पदविभागी॥
Page #121
--------------------------------------------------------------------------
________________
मूलाचारेउद्गमसूरप्रभृतौ श्रमणा अहोरात्रमंडले कृत्स्ने । यदाचरंति सततं एष भणितः पदविभागी ॥ १३० ॥
उग्ग-मृ· पहुर्दा- उद्गच्छतीत्युद्गमः सूर आदित्यो यस्मिन् काले स उ र उदयादित्यकालः, अथवा सूरस्योद्गमः उद्गमसूरः उद्भवस्य पूर्वनिपातः स पहूदि— प्रभृतिरादिर्यस्यासौ उद्रप्रभृतिस्तस्मिन्नुदयमृर्यादौ । सपणा - श्राम्यंति तपस्यतीना मुनयः । अहोरत्तमंडले - अहश्च रात्रिवाहोरात्रस्तस्य मण्डलं सन्ततिरहोरात्रमंडलं तस्मिन् दिवसरात्रिमध्क्षणसमुदये | कमिने कुम्ने निरवशेषे । जं नाचरंति - यदाचरन्ति यनियमादिकं निर्वर्तयन्ति । सददं सततं निरतरं । एसी - एष प्रत्यक्षवचनमेतत् । भणिश्रो- भणितोडaar: कथितः प्राप्त] तृनप्रतिपादनमेतत् । पदविभागी- पदस्यानुष्ठानं । उद्गप्रभृतौ कन्स्नेऽहोरात्रमण्डले यदाचरन्ति श्रमणाः सतत स एष पदविभागीति कथितः । उत्तरपदापेक्षया पुल्लिंगतेति न दोषो लिंगव्यत्ययः ॥ १३० ॥
इष्टे वस्तुच्छाकारः कर्तव्य इत्युक्तं पुरस्तात् तत्कि मित्याह
११६
संजमणाणु करणे अष्णुवकरणेच जायणे अण्णे । जोग भग्गहणादीसुअइच्छा कारोदुकादव्वो ॥ संयमज्ञानोपकारणे अन्योपकरणे च याचने अन्ये । .
Page #122
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
योगग्रहणादिषु च इच्छाकारस्तु कर्तव्यः ॥
संजमणाणुव करणे - संयम इन्द्रियनिरोधः प्राणिदया च, ज्ञानं ज्ञानावरणक्षयोपशमोत्पन्नवस्तुपरिच्छेदात्मकप्रत्ययः श्रुतज्ञानं वा तयोरुवकरणं पिच्छिका पुस्तकादि तस्मिन् संयमज्ञानोपकरणहेतौ विषये वा । अगणुत्रकरणे च - अन्यस्य तपः प्रभृतेरुपकरणं कुंडिकाहारादिकं तस्मिंश्च तद्विषये च । जायणे - याचने भिक्षणे । अराणे - अन्यस्मिन् परविषये औबधादिके परनिमित्ते वा । अथवा च दृष्टव्यः । एतेषां याचने परनिमित्तमात्मनिमित्तं वा इच्छाकारः कर्तव्यः मनः प्रवर्तयितव्यं, न केवलमत्र किन्तु, योगग्रहगा। दिसुय- योगग्रहणादिषु च आतापनवृक्षमूला भ्रावकाशादिषु च किं बहुना शुभानुष्ठाने सर्वत्र परिणामः कर्तव्य इति ॥ १३१ ॥
अथ कस्यापराधे मिथ्याकारः स इत्याह
११७
जंदुक्कडंतुमिच्छातं अच्छदिदुक्कडंपुणोकादुं । भावेणयपडिकतो तस्स भवेदुक्कडे मिच्छा || यत् दुष्कृतं तु मिथ्या तत् नेच्छति दुष्कृतं पुनः कर्तुं भावेन च प्रतिक्रांतः तस्य भवेत् दुष्कृते मिथ्या ॥
यदुष्कृतं यत्पापं मया कृतं तद्दुष्कृतं मिथ्या मम भवतु, अहं पुनस्तस्य कर्ता न भवामीत्यर्थः । एवं यन्मिथ्यः दुष्कृतं कृतं तु तद्दुष्कृतं पुनः कर्तुं नेच्छेत् न कुर्यात् । भावेन च प्र
Page #123
--------------------------------------------------------------------------
________________
११८
मूलाचारतिक्रान्तो यो न केवलं वचसा किन्तु मनसा कायेन च व.. तमानातीतभविष्यत्काले तस्यापराधस्य यो न कर्ता तस्य दुकृते मिथ्याकार इति ॥ १३२ ॥
अथ किं तत्प्रतिश्रवणं यस्मिन् न तथाकार इत्यत आहवायणपडिछण्णाए उवदेसे सुत्तअत्थकहणाए।
अवितहमेदत्ति पुणो पडिच्छणाए तधाकारो॥ वाचनाप्रतीच्छायायामुपदेशे सूत्रार्थकथने अवितथमेतदिति पुनः प्रतीच्छायां तथाकरः॥
वायणपडिछराणाए-वाचनस्य जीवादिपदार्थव्याख्यानस्य प्रतीच्छा श्रवणं वाचनाप्रतीच्छा तस्यां, सिद्धान्तश्रवण स्वदेसे-उपदेशे आवार्यपरम्परागतेऽविसंवादरूपे मंत्रतंत्रादिके । सुत्तप्रत्यकहणाए-सूचनात्सूक्ष्मार्थस्य सूत्रं वृत्तिवार्तिकभाष्यनिवन्धनं तस्ार्थो जीवादयस्तस्य तयोर्वा कथनं प्रतिपादनं तस्मिन् सूत्रार्थकथने कथनायां वा । अवितइं-अवितथं सत्यं एवमेव । एतदेत्ति-एतदिति यद्भट्टारकैः कथितं तदेवमेवेति नान्यथेति कृत्वा । पुणो-पुनः । (पडिछयणाए-) प्रतीच्छायां पुनरपि यच्छ्रवणं क्रियते । तधाकारो-तथाकारः । वाचनापतिश्रवणे उपदेशे सूत्रार्थयोजने गुरुणा क्रियमाणे अवितयमेतदिति कृत्वा पुनरपि यच्छूवणं तत्तथाकार इति ॥ १३३ ॥
Page #124
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
केषु प्रदेशेषु प्रविशता निषेधिका क्रियते इत्याहकंदरपुलिणगुहादिसुप्रवेसकालोणिसिद्धियंकुज्जा तेहिंतो णिग्गमणे तासिया होदि कायव्वा ॥ कंदरपुलिनगुफादिषु प्रवेशकाले निषेधिकां कुर्यात् । तेभ्यो निर्गमने तथा आसिका भवति कर्तव्या ॥१३४
WOR
११.६
कंदरं - कंदरः उदकदारितप्रदेशः । पुलिगं - पुलिनं जलमध्ये जलरहितप्रदेशः । गुहा - पर्वतपाश्र्वविवरं ता श्रादियेषां ते कन्दरपुलिनगुहादयस्तेषु अन्येषु च निर्जन्तुक प्रदेशेषु नदयादिषु । पवेसकाले- प्रवेशकाले । णिसीहियंनिषेधिकां । कुज्जा - कुर्यात् कर्तव्या । अत त्रासिका कुत: १ तेर्हिता - तेभ्य एव कन्दरादिभ्यः । णिग्गमणे - निर्गमने निर्गमनकाले । तहासिया - तथैवासिका । होदि भवति । कायब्वा - कर्तव्या इति ॥ १३४ ॥
-----
प्रश्नश्च केषु स्थानेषु इत्युच्यतेआदावणादिगहणे सण्णा उभामगादिगमणे वा । विणयेणायरियादिसु आपुच्छाहोदिकायव्वा ॥ आतापनादिग्रहणे संज्ञायां उद्भामकादिगमने वा । विनयेनाचार्यादिषु आपृच्छा भवति कर्तव्या ॥ १३५
आदावणादिगहणे - आतपनं व्रतपूर्वकमुष्णसहनं यादि
Page #125
--------------------------------------------------------------------------
________________
१२०
मूलाचारे
येषां ते आतापनादयस्तेषां ग्रहणमनुष्ठानं तस्मिन्ना तपनवृक्षमूलाभ्रावकाश कायोत्सर्गादिग्रहणे । सण्णा उब्भामगादिगमणे वा संज्ञायामाहारकालशोधनादिकेच्छायां उद्भ्रश्यते मम्यते उद्भ्रम उद्भ्रम एवोपकोऽन्ययामः स आदियेषां ते उद्भ्रमकादयस्तेषां गमनं प्रापणं तस्मिन्वा, निमित्तवशादन्यग्रामगमने वा । वियेण - विनयेन नमस्कारपूर्वकप्रणामेन आइरियादिसु - आचार्य दिषां ते आचार्यादयस्तेषु श्राचार्य पर्वतक स्थविरगणधरादिषु । त्रपुच्छा - आपृच्छा । होदि भवति । कादव्वा कर्तव्या । यत्किचित्कार्य करणीयं तत्सर्वमाचार्यादीनापृच्छ्य क्रियते यदि आपृच्छा भवति तत इति ।। १३५ ।।
1
प्रतिपृच्छास्त्ररूपनिरूपणार्थमाह-
जंकिंचिमहाकज्जं करणीयं पुच्छिऊण गुरुआदी । पुणरविपुच्छ दिसाहू जाणसुहादिप डिपुच्छा || यत् किंचित् महाकार्यं करणीयं पृष्ट्वा गुर्वादीन् । पुनरपि पृच्छति साधून् तत् जानीहि भवति प्रतिपृच्छा
जंकि चि-यत्किचित् सामान्यवचनमेतत् । महाकज्जं - महत्कार्य त्वयोजनं । करणीयं - कर्तव्यमनुष्ठानीयं । पुच्छिऊण- पृष्ट्वा । गुरु आदी - गुरुरादिर्येषां ते गुर्वादयस्तान् गुरुप्रवर्तक स्थविरादीन् । पुणरवि- पुनरपि । पुच्छदि - पृच्छति । i
Page #126
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ साहू-साधून् परिशेषधर्मोद्युक्तान् । अथवा स साधुः पुनरपि पृच्छति येन पूर्व याचितं । तं जाणसु-तज्जानीहि बुध्यस्व । होदि-भवति । पडिपुच्छा-प्रतिपृच्छा । यत्किचित् कार्य महत्करणीयं गुर्वादीन् पृष्ट्वा पुनरपि साधून पृच्छति साधुर्वा तत्कार्य तदेव प्रश्नावधानं प्रतिपृच्छां जानीहीति ॥ १३६ ॥
अष्टमं सूत्रं प्रपंचयन्नाहगहिदुवकरणविणएवंदनसुत्तत्थपुच्छणादीसु । गणधरवसभादीणं अणुवुचि छंदणिच्छाए । गृहीतोपकरणे विनये वंदनासूत्रार्थप्रश्नादिषु । गणधरवृषभादीनामनुवृत्तिः छंदनामच्छया ॥१३७॥ गहिदुपकरणे गृहीते स्वीकृते उपकरणे संयमज्ञानादिप्रतिपालनकारणे प्राचार्यादिप्रदत्तपुस्तकादिके। विणए विनये विनयकाले वंदण-वन्दनायां वंदनाकाले क्रियाग्रहणेन कालस्यापि ग्रहणं तदभेदात् । सुत्तत्थपुच्छणादीसु-सूत्रस्य अर्थस्तस्य प्रश्न: सादियैषां ते सूत्रार्थप्रश्नादयस्तेषु । गणधरवसभादीणं-गणपरषभादीनां आचार्यादीनां । अणुवुत्ती-अनुत्तिरनुकूलाचरणं । छन्दणं-छन्दः छन्दोऽनुर्नित्वं । इच्छाए-इच्छया। सूत्रार्थप्रश्नादिषु उपकरणद्रव्ये च गृहीते विनये वंदनायां च गणधरवृषभादीनामिच्छयानुवृत्तिश्छन्दनमिति । अथवोपकर
Page #127
--------------------------------------------------------------------------
________________
१२२
मूलाचारगद्रव्यस्वामिन इच्छया गृहीतुरनुत्तिश्छंदनमाचार्यादीनां च प्रश्नादिषु विनयकाले बन्दनाकाले चेति ॥ १३७ ॥
नवमस्य सूत्रस्य विवरणार्थमाहगुरुसाहम्मियदव्वं पुच्छयमण्णं च गेण्हिदुइच्छे । तसं विणयेण पुणो णिमंतणा होइ कायबा ॥ गुरुसार्मिकद्रव्यं पुस्तकमन्यच्च गृहीतुंइच्छेत् । तेषां विनयेन पुनर्निमंत्रणा भवति कर्तव्या ॥१३८ ____गुरुसाहमियदव्वं-गुरुश्च साधर्मिकश्च गुरुसाधर्मिकौ तयोर्द्रव्यं गुरुसाधर्मिकद्रव्यं । पुच्छयं-पुस्तकं ज्ञानोपकारकं । अण्णच-अन्यच्च कुण्डिकादिकं । गेण्हिदु-ग्रहीतुं वादातुं इच्छे इच्छेद्वाञ्छेत् । तेसिं-तेषा गुरुसाधार्षिकद्रव्याणां गृहीतुमिष्टानां । विणएण-विनयेन नम्रतया । पुणो-पुनः। णिमंतणा निमंत्रणा याचना । होइ-भवति । कायवा-कर्नव्या । यदि गुरुसार्मिकादिद्रव्यं पुस्तकादिकं गृहीतुमिच्छेत् तदानी तेषां विनयेन याचना भवति कर्तव्या इति ॥ १३८।।
उपसम्पत्स्त्रभेदप्रतिपादनार्थमाहउवसंपया यणेया पंचविहा जिणवरेंहि णिहिट्ठा। विणए खेत्ते मग्गे सुहदुक्खे चेव सुत्ते य ॥ उपसंपत् च ज्ञेया पंचविधा जिनवरैः निर्दिष्टा।
Page #128
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४॥ १२३ विनये क्षेत्रे मार्गे सुखदुःखे चैव सूत्रे च ॥ १३९ ॥
उपसंपयाय-उपसम्पच्चोपसेवात्मनो निवेदनमुपसम्पत् । णेया ज्ञेया ज्ञातव्या । पंचविहा-पंचविधा पंचप्रकारा। जिणवरेहि-जिनवरैः। णिहिट्ठा-निर्दिष्टा कथिता। केते पंच प्रकारा इत्याह-विणये-विनये । खेत्ते-क्षेत्रे । मग्गे-मागें । सुहदुक्खेसुखदुःखयोः । चशब्दः समुच्चये । एवकारोऽवधारणे । सुत्तेय-सूत्रे च । विषयनिदेशोऽयं विनयादिषु विषयेषूपसम्पत पंचप्रकारा भवति विनयादिभेदैर्वेति ॥ १३९ ॥
तत्र विनयोपसम्पत्प्रतिपादनार्थमाहपाहुणविणउवचारोतेसिं चावासभूमिसंपुच्छा। दाणाणुवत्तणादी विणये उवसंपया णेया॥ प्राणिकविनयोपचारौ तेषां चावासभूमिसंपृच्छा दानानुवर्तनादयःविनये उपसंपत् ज्ञेया ॥ १४० ॥
पाहुणविण उवचारो-विनयश्चोपचारश्च विनयोपचारौ प्राघूर्णिकानां पादोष्णानां बिनयोपचारौ, अंगमर्दनप्रियवचनादिको विनयः, आसनादिदानमुपचारः। श्रावासभूमिसंपुच्छा-आवासः स्थानं गुरुगृहं भूमिः मार्गोऽध्या तयोः संपृच्छा संप्रश्नः श्रावासभूमिसंप्रश्नः। दाणं-दानं संस्तरपुस्तकशास्त्रोपकरणादिनिवेदनं । अणुवचणादी-अनुवर्तनादयस्तदनुकूलाचरणादयः। विणये उवसंपया-विनयोपसम्पत्
Page #129
--------------------------------------------------------------------------
________________
ક
मूलाचार
या - ज्ञेया । पादोष्णानां विनयोपचारकरणं यत्तेषां चावासभूमिसम्पृच्छया दानानुवर्तनादयश्च ये तेषां क्रियन्ते तत्सर्वं विनयोपसम्पदुच्यते । सर्वत्रात्मन: समर्पं तस्य वा ग्रहणामुपसम्पदिति ॥ १४० ॥
यतः का क्षेत्रोपसम्पदित्यत्रोच्यतेसंजमतवगुणसीला जमणियमादी य जह्नि खेत्ताही वति तह्नि वासो खेत्ते उवसंपया या ॥ १४१ ॥ संयमतपोगुणशीला यमनियमादयश्च यस्मिन् क्षेत्रे वर्धते तस्मिन् वासः क्षेत्रे उपसंपत् ज्ञेया ॥ १४१ ॥
संजमतवगुणसीला - संयमतपोगुणशीलानि । यमणियमादीय - यमनियमादयश्च आमरणात्प्रतिपालनं यमः कालादिपरिमाणेनाचरणं नियमः, व्रतपरिरक्षणं शीलं, कायादिखेदस्तपः, उपशमादिलक्षणो गुणः प्राणेन्द्रिसंयमनं संयमः, अतो नैषामैक्यं । जह्नि - यस्मिन् । खेत्तंहि क्षेत्रे । वहंति - वर्द्धन्ते उत्कृष्टा भवंति । तां तस्मिन् वासोवसनं । खेते उपसंपया - क्षेत्रोपसम्पत् । गेया- ज्ञेया । यस्मिन् क्षेत्रे संयमतपोगुणशीलानि यमनियमादयश्च वर्द्धन्ते तस्मिन् वासो यः सा क्षेत्रोपसम्पदिति ॥ १४१ ॥ तृतीयायाः स्वरूपप्रतिपादनार्थमाह
I
पहुणवत्थव्वाणं अण्णाण्णागमणगमणसुहपुच्छा
Page #130
--------------------------------------------------------------------------
________________
१२५.
- समाचागधिकारः ॥४॥ उवसंपदा य भग्गे संजमतवणाणजोगजुत्ताणं पादोष्णवास्तव्यानामन्योन्यागमनगमनसुखप्रश्नः। उपसंपत् च मार्गे संयमतपोज्ञानयोगयुक्तानाम् ॥
पाहुणवच्छव्वागत-पादोष्ण वास्तव्यानां आगन्तुकस्वस्थान-स्थितानां । अण्णांगणं-अन्योन्य परस्परं । आगमणगमण अागमनं च गमनं चागमनागमने तयोविषये सुहपुच्छा-सुखप्रश्न:-किं सुखेन तत्रभवान् गत आगतश्च । उपसंपदांदु-उपसंपत् । मग्गे-मार्गे पथिविषये । संजमतवणाणजोगजुत्ताणं-संयमतपोज्ञानयोगयुक्तानां । पादोष्णवास्तव्यानां अन्योऽन्यं योऽय गमनागमनसुखप्रश्नः सा मार्गविषयोपसम्पदित्यत्रोच्यत इति ॥ १४२ ।।
अथ का सुखदुःवोपमम्मदित्यत्रोच्यतेसुहदुक्खे उवयारो वसहाआहारभेसजादाहिं। तुझं अहंति वयणं सुदुक्खुवसंपया या ॥ सुखदुःखयोःउपचरो वसतिकाहारभेषजादिभिः। युष्माकं अहं इति वचनं सुखदुःखापसंपत् ज्ञेया ॥
सुहदुक्खे-सुखदुःग्व यानिमित्तभूतयोः, अथवा तयोगाचाच्छब्दयं सुखदुःखयुक्तयाः पुरुषवारिति । उवयारो-उपचारः उपग्रहः। सहीयाहारसनाहि-वसतिसाहारभैषज्य
Page #131
--------------------------------------------------------------------------
________________
१२६
मूलाचारे
सुखिनो निर्वृत्तस्य शिष्यादिलाभे कुंडिकादिदानं, दुःखिनो व्याध्युपपीडितस्य सुखशय्यासनौषधान्नपानमर्दनादिभिरु
पकार उपचार: । तुम्हं अहंति वयां - युष्माकमहमिति वचनं युष्माभिर्यदादिश्यते तस्य सर्वस्याहं कर्ता इति । अथवा युष्माकमेतत्सर्वं मदीयमिति वचनं । सुहदुवखुवसंपया - सुखदुःखोपसंपत् । णेया- ज्ञातव्या । सुखदुःखनिमित्तं पिछवसति कादिभिरुपचारो युष्माकमिति वचनं उपसम्पत् सुखदुःखविषयेति ॥ १४३ ॥
पंचम्या उपसम्पदः स्वरूपनिरूपणार्थमाहउवसंपया य सुत्ते तिविहा सुत्तत्थतदुभया चेव । एकेका विय तिविहा लोइय बेदे तहा समये ॥ उपसंपत् च सूत्रे त्रिविधा सूत्रार्थतदुभया चैव । एकैकापि च त्रिविधा लौकिके वेदे तथा समये ॥
सूत्रविषयोपसम्पच त्रिविधा त्रिप्रकारा । सुत्तत्थतदुभया चैव सूत्रार्थतदुभया चैव सूत्रार्थो यन्नः सूत्रोपसम्पत् अर्थनिमित्त यत्नो ऽर्थोपसम्पद, मूत्रार्थोभयहेतुर्यत्नः तदुभयोपसंपत् तादर्थ्यात्ताच्छन्द्यमिति । एकैकापि च सूत्रार्थीभयसम्पत् लौकिकवैदिकसामायिकशास्त्रभेद स्त्रिविधा । लौकिक सूत्रार्थतदुभयानामवगमः । तथा वैदिकानां सामायिकानां च। हुण्डावसर्पिण्यपेक्षया वैदिकशास्त्रस्य ग्रहणं । अथवा
Page #132
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४॥ सर्वकालं नयाभिप्रायस्य सम्भवाद्वैदिकस्य न दोषः । अथवा वेदे सिद्धान्ते समये तर्कादौ इति । तुझं महद्गुरुकुले आत्मनो निसर्गः उपसम्पदुक्ता ॥ १४४ ॥ __ पदविभागिकस्य सामाचारनिरूपणार्थमाहकोई सव्वममत्थो सगुरुसुदं सबमागमिचाणं। बिणएणुवकमित्ता पुच्छइ सगुरुं पयत्वेण ॥ कश्चित् सर्वसमर्थःस्वगुरुश्रुतं सर्वमवगम्य । विनयेनोपक्रम्य पृच्छति स्वगुरुं प्रयत्नेन ॥१४५॥
कोई-कश्चित् । सवसमत्थो-सर्वैरपि प्रकारै-धैर्य विद्या बलोत्साहादिभिः समर्थः कल्पः सर्वसमर्थः । सगुरुसुदं-स्वगुरुश्रुतं प्रात्मीयगुरूपाध्यायागतं शास्त्र। सव्वं-सर्व निरवशेष ।
आगमित्तणं-आगम्य ज्ञात्वा । विणएण-विनयेन मनोवचनकायपणापैः । उक्कमिन्ता-उपक्रम्य प्रारभ्योपढौक्य । पुच्छदि--पृच्छति अनुज्ञा याचते । सगुरूं- स्वगुरुं । पयत्तेग-- प्रयत्नेन प्रमाद त्यक्त्वा । कश्चित् सर्वशास्त्राधिगमबलोपेतः स्वगुरुशास्त्राधिगम्य, अन्यदपि शास्त्रमधिगन्तुमिच्छन् विनयेनोपक्रम्य प्रयत्नेन स्वगुरुं पृच्छति गुरुणानुज्ञातेन गन्तव्यमित्युक्तं भवति ॥ १४५ ॥
किंतरपृच्छति । इत्यत्रोच्यतेतुझं पादपसाएण अण्णमिच्छामि गंतुमायदणं।
Page #133
--------------------------------------------------------------------------
________________
१२८
. मूलाचारतिण्णिवपंच व छावा पुच्छाओ एत्य सो कुणह॥ युष्माकं पादप्रसादेन अन्यदिच्छामि गंतुमायतनम् । तिस्रःवापंच वा षट् पृच्छाःअत्र स करोति ॥ १४६॥ __ तुम्भं पादपसादेण-त्वत्पादपसादात् त्वत्पादानुज्ञया । अगणं-अन्यत् । इच्छामि-अभ्युपैमि । गंतुं--यातुं । प्रायः तनं सर्वशास्त्रपारंगतं चरणकरणोधतमाचार्य, यद्यपि षडातनानि लाके सर्वज्ञः, सर्वज्ञालयं, ज्ञानं, ज्ञानोपयुक्तः, चारित्रं चारित्रोपयुक्त इति भेदाद्भवन्ति तथापि ज्ञानोपयुक्तस्याचायेस्य ग्रहणमधिकारात् । किमकं प्रश्नं करोति नेत्याह तिगिणव- तिस्रः । पंच व-पंच वा । छाव षड्वा । चशब्दाच्चतस्रोधिका वा । पुच्छाओ--पृच्छाः प्रश्नान । एत्थ- अत्राक सरे । कुणदि--करोति । अनेनात्मोत्साहो विनयो वा प्रदर्शितः । भट्टारकपादप्रसन्नैः अन्यदायतनं गंतुमिच्छामीत्यनेन प्रकारेण तिस्रः पंच षड्वा पृच्छाः सोऽत्र करोतीति ... ततः किंकरोत्यसावित्याहएवं आपुच्छित्तासगवरगुरुणा विसजिओ संतो। अप्पचउत्थोतदिओ विदिओवासोतदोणीदी॥ एवं आपृच्छ्य स्वकवरगुरुणा विसार्जतः सन् । आत्मचतुर्थःतृतीयो द्वितीयो वा स ततो निरेति ॥१४७
Page #134
--------------------------------------------------------------------------
________________
समाचामधिकार ॥४॥
१२६ एवं पूर्वोक्तन न्यायेन । आपुच्छित्ता:-प्रापृच्छयाभ्युपगमय्य। सगवरगुरुणा--स्वकीयवरगुरुभिः दीक्षाश्रुतगुर्गदिभिः । विमज्जिदो विसृष्टी मुक्तः । संतो--सन् । किमेकाक्यसौ गच्छति नेत्याह-अप्पच उत्थो- चतुर्णा पूरणश्चतुर्थः प्रामा चतुर्थो यस्यासावात्मचतुर्थः । त्रयाणां द्वयोर्वा पूरणम्ततीयो द्वितीयः । आत्मा तृतीयो द्वितीयो वा यस्यासावात्मततीय आत्मद्वितीयः । त्रिभिाभ्यामेकेन वा सह गंतव्यं नैकाकिना । सो तदो-स साधुस्ततः तस्मात् स्वगुरुकुलात । गीदि-निर्गच्छति । एवमापृच्छय स्वकीयवरगुरुभिश्च विसष्टः सन्नात्मचतुर्थो निर्गच्छति, प्रात्मतृतीय अात्मद्वितीयो वा उत्कृष्टाध्यमजघन्यभेदात् ।। १४७॥ ...
किमिति कृत्वान्येन न्यायेन विहारो न युक्तो यतः - गिहिदत्थयविहारोविदिओऽगिहिदत्थसंसिदोत्र एचो तादयविहारोणाणुण्णादो जिणवरहि ।। गृहीताथै कविहारो द्वितीयो ऽगृहीतार्थसंश्रितश्चैव । एताभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥१४८॥
गिहिदन्थेय-गृहीतो ज्ञातोऽर्थो जीवादितत्वं येनासौ. गृहीतार्थश्च एकः प्रथमः । विहारो-विहरणं देशान्तरगमनेन चारित्रानुष्ठानं । अथवा. विहरतीति विहार: एकश्च बिहारश्चैकविहारः । विदिओ--द्वितीया प्रगृहीतार्थेन संश्रितो
Page #135
--------------------------------------------------------------------------
________________
१३०
मूलाचारेयुक्तः । अथ को द्वितीयः, अगृहीतार्थस्तस्थानेन सहाचरणं नैकस्य । एत्तोएताभ्यां-गृहीतायगृहीतार्थसंश्रिताभ्यामन्यः। तदियविहारो- तृतीयविहारः। णाणुराणादो-नानुज्ञातः नाभ्युपगतो जिनवरैरर्हद्भिः। एको गृहीतार्थस्य विहारोऽपरोगृहीतार्थेन संश्रितस्य तृतीयो नानुज्ञातः परमेष्ठिभिरिति १४८
किविशिष्ट एकविहारीत्यत आहतवसुत्तसत्तएगत्तभावसंघडणधिदिसमग्गो य । पविआआगमबलिओ एयविहारी अणुण्णादो॥ तपःसूत्रसत्त्वैकत्वभावसंहननधृतिसमग्रश्च । प्रव्रज्यागमबली एकविहारी अनुज्ञातः॥ १४९ ॥ ___ तपो द्वादविधं सूत्रं द्वादशांगचतुर्दशपूर्वरूपं कालक्षेत्रानुरूपो वाऽऽगमः प्रायश्चित्तादिग्रन्थो वा सत्त्वं-कायगतंत्रस्थिगतं च बलं देहात्मकं वा भावसत्वं, एकत्वं शरीरादिविविक्ते स्वात्मनि रतिः, भावः शुभपरिणामः सत्त्वकार्य, संहननं अस्थित्वग्हढता वर्षभनाराचादित्रयं, धृतिः मनोबलं, क्षुदायबाधनं चैतासां द्वंद्वः एताभियुक्तस्तपःसूत्रसत्वैकत्वमावसंहननधृतिसमग्रः। न केवलमेवंविशिष्टः किन्तु पविया
आगमबलिओ-प्रव्रज्यागमबलवांश्च तपसा वृद्धः, आचारसिद्धान्तक्षुण्णश्च यः स एकविहारी अनुज्ञातोऽनुमतो जिनवरैरिति सम्बन्धः ॥१४९॥
न पुनरेवंभूतः
Page #136
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ १३१ सच्छंदगदागदीसयणाणिसयणादाणभिक्खवोसरणे सच्छंदजंपरोचि यमामे सत्तूविएगागी॥१५॥ स्वच्छंदगतागतिशयननिषीदनादानभिक्षाव्युत्सर्गेषु। स्वछंदजल्परुचिश्व मा मे शत्रुरप्येकाकी ॥ १५०॥
सच्छंदगदागदी-स्वैरं स्वेच्छया गत्यागती गमनागमने यस्यासौ स्वैरगतागतिः । केषु स्यानेष्वित्याह-सयणं-शयनं । णिसयणं-निषदनं आसनं । आदाणं-आदानं ग्रहछ। भिक्ख-भिक्षा । वोसरण-मूत्रपुरीषाधुत्सर्गः । एतेषु प्रदेशेघु शयनांसनादानभिक्षाद्युत्सर्गकालेषु । सच्छंदजंपिरोचिय-स्वेछया जल्पनशीलश्च स्वेच्छया जल्पने रुचिर्यस्य वा एवंभूतो यः सः। मे-मम शत्रुरप्येकाकी माभूत् किं पुनर्मुनिरिति ॥ १५०॥
__ यदि पुनरेवंभूतोऽपि विहरति ततः किं स्यादतः पाहगुरुपरिवादोसुदवुच्छेदो तित्थस्स महलणाजडदा भिभलकुसीलपासत्थदा य उस्सारकप्पम्हि ॥ गुरुपरिवादःश्रुतव्युच्छेदातीर्थस्य मालनत्वंजडता। विह्वलकुशीलपार्श्वस्थता च उत्सारकल्पे ॥१५१ ॥
गुरुपरिवादो-गुरोः परिवादः परिभवः केनायं निःशीसो लुश्चितः इति लोकवचनं । सुदवुच्छदो-श्रुतस्य घ्युच्छे
Page #137
--------------------------------------------------------------------------
________________
मूलाचार
दो विनाशः स तथाभूतस्तं दृष्ट्वा अन्योऽपि भवति अन्योऽपि कश्चिदपि न गुरुगृहं सेवते ततः श्रुतविनाशः । तित्यस्स -तीर्थस्य शासनस्य । मइलणा-मलिनत्वं नमोस्तूनां शासने एवंभूताः सर्वेऽपीति मिथ्यायो वदन्ति । जडता मूर्खत्वं । भि भल-विह्वल बाकुल: । कुमील कुशीलः । पासत्थ-पार्श्वन्ध एतेषां भावः विह्वलकुशीलपार्श्वस्थता । उस्सारकप्पम्हि -उत्सारकल्पे त्याज्यकल्पे गणं त्यक्त्वा एकाकिनो विहरणे इत्यर्थः । मुनिनैकाकिना विहरमाणेन गुरुरिभवश्रुतव्युच्छेदा तीर्थमलिनत्वजडताः कृता भवन्ति तथा विह्वलत्वकुशीलत्वपाश्वस्थत्वानि कृतानीति ॥१५१॥ __ न केवलमेते दोषा किन्वात्मविपत्तिश्चेत्यत अाहकंटयखण्णुयपडिणियसाणागणादिसप्पमेच्छेहि पावइ आदविवत्ती विसेण व विसूइया चेव ।।१५२ कंटकस्थाणुप्रत्यनीकश्वगवादिसर्पम्लेच्छैः । प्राप्नेतिआत्मविपत्तिं विषेण वा विसूचिकया चैव१५२ ___ कंटय-कण्टकाः । खणुय-स्थाणुः। पडिणिय-प्रत्यनीकाः ऋद्धाः । साणागेणादि वगवादयः । सप्पमेच्छ-सपग्लेच्छाः। एतेषां द्वन्द्वस्तैः कण्टकस्थापत्यनी श्वगवादिमर्पम्लेच्छैः। पावइ-प्राप्नोति । भादविवत्ती-आत्मविपत्ति स्वविनाशं । विसेणव-विषेण च मारणात्मकेन द्रव्येण।
Page #138
--------------------------------------------------------------------------
________________
१३३
समाचाराधिकारः ॥४॥ विसइया चेव-विसूचिकया वाजीर्णेन । एक्कारो निश्चयार्थी निश्चयेनैकाकी विहरन् कण्टकादिभिविषेण विसूचिकया वात्मविपत्ति प्रामोति ॥१५२ ।।
विहरंस्तावत्तिष्ठतु तिष्ठन् कश्चित् पुनर्निर्धों ऽपि द्वितीयं नेच्छतीत्याहगारविओगिद्धाओमाइल्लोअलसलुद्धाणद्धम्मो गच्छेविसंवसंतो णेच्छइ संघाडयंमंदो ॥१५३॥ गौरविको गृद्धिको मायावी अलसलुब्धनिर्धर्मः। गच्छेपि संवसन् नेच्छति संघाटकं मंदः ॥१५३ ॥
गारविओ-गौरवसमन्वितः ऋद्धिग्ससातपाप्त्या अन्यानधिक्षिपति । गिद्धीओ-गृद्धिक आकांक्षितभोगः अहिको वा । माइल्लो-मायावी कुटिलभावः । अलस-पालस्ययुक्तः उद्योगरहितः।लुद्धो-लुब्धः अत्यागशीलः । णिद्धम्मो-निधेर्मः पापबुद्धिः । गच्छेवि-गुरुकुलेपि ऋषिसमुदायमध्येऽपि त्रैपुरुषिको गणः, साप्तपुरुषिको गच्छः। संवसंतो--संवसन् तिष्ठन् । गच्छइ-नेच्छति नाभ्युपगच्छति। संघाडयं-संघाटक द्वितीयं । मंदो--मंदः शिथिलः । कश्चिनिर्धर्मोऽलसो लुब्धो मायावी गौरविकः कांक्षावान् गच्छेऽपि संवसन् द्वितीयं नेच्छति शिथिलत्वयोगादिति ॥ १५३ ॥
किमेतान्येव पापस्थानानि एकाकिनो विहरतो भव-- न्तीत्युतान्यान्यपीत्यत आह
Page #139
--------------------------------------------------------------------------
________________
१३.
मूलाचारआणाअणवत्था वियमिच्छत्ताराहणादणासाय । संजमावराहणावियएदेदुणिकाइयाठाणा॥१५॥ आज्ञाकोप:अनवस्थापिचामत्थ्यात्वाराधनात्मनाशश्च संयमविराधनापिचएतानितुणिकाचितानिस्थानानि
आणा-आज्ञा कोपः सर्वज्ञशासनोल्लंघनं । नन्वाज्ञाग्रहणात्कथमाज्ञाभंगस्य ग्रहणं, एकदेशग्रहणात् यथा भामाग्रहणात् सत्यभामाया ग्रहणं सेनग्रहणाद्वा भीमसेनस्य । अथवोत्तरत्राज्ञाकोपादिग्रहणाद्वा । यद्यत्राज्ञाया एव ग्रहणं स्यादुत्तरत्र कथमाज्ञाकोपादिकाः पंचापि दोषाः कृतास्तेनेत्याचार्यों भणति तस्मात्प्राकृतलक्षणबलात् कोपशब्दस्य निवृत्ति कृत्वा निर्देशः कृतः । अणवत्था--अनवस्था अतिप्रसङ्गः, अन्येऽपि तेनैवप्रकारेण प्रवर्तेरन् । अवि य-अपि च । मिच्छत्ताराहणा -- मिथ्यात्वस्याराधना सेवा । आदणासो य-आत्मनो नावश्चात्मीयानां सम्यग्दर्शनज्ञानचारित्राणां विघातः, आस्मीयस्य कार्यस्य वा। संयमविराहणाविय-संयमस्य विराधनापि च, इन्द्रियप्रसरोऽविरतिश्च । एदेदु-एतानि तु । णिकाइया (णिकाचिदाणि) निकाचितानि पापागमनकारणानि निश्चितानि पुष्टानि वा । ठाणा (णि) स्थानानि अपिचशब्दादन्यान्यपि कृतानि भवन्ति इत्यध्याहारः। एकाकिनो विहरत एतानि पंचस्थानानि भवन्त्येवान्यानि पुनर्भाग्यानीति ।
Page #140
--------------------------------------------------------------------------
________________
१३५
समाचाराधिकारः॥४॥ एवंभूतस्य तस्य सश्रुतस्य ससहायस्य विहरतः कथंभूते गुरुकुले वासो न कल्पते इत्याह - तत्थणकप्पइवासोजत्थ इमेणाथपंच आधारा।
आइरियउवज्झायापवचथेरागणधरा य॥१५५॥ तत्रन कल्पते वासःयत्रेमे न संति पंच आधाराः। आचार्योपाध्यायाःप्रवर्तकस्थाविरा गणधराश्च॥१५५।
तत्य तत्र गुरुकुले। ण कप्पइ-न कल्पते नयुज्यते । वासो वसनं वासः स्थानं । जत्य-यत्र यस्मिन् गुरुकुले । णत्थि-नसंति न विद्यन्ते । इमे-एते । पंच आधारा-आधारभूताः अनुब्रहकुशलाः । के तेऽत आह-आयरिय-प्राचार्यः । उवज्झाय-उपाध्यायः , आचर्यतेऽस्मादाचार्य:, उपेत्यास्मादधीयते उपाध्यायः । पवत्ति-प्रवर्तकः, संघ प्रवर्तयतीति प्रवर्तकः। थविर-स्थविरः यस्मात् स्थिराणि आचरणानि भवन्तीति . स्थविरः । गणधराय-गणधराश्च गणं धरतीति गणधरः। यत्र इमे पंचाधारा प्राचार्योपाध्यायप्रवर्तकस्थविरगणघरा न सन्ति तत्र न कल्पते वास इति ॥१५॥ .
अथ किंलक्षणास्तेऽत माह - सिस्साणुग्गहकुसलो धम्मुवदेसो य संघवट्टवओ। मजादुवदेसोविय गणपरिरक्खो मुणेयवो॥
Page #141
--------------------------------------------------------------------------
________________
१३६ .... मूलाधार- .. शिष्यानुग्रहकुशल धर्मोपदेशकश्च संघप्रवर्तकः । मर्यादापदेशकोपिच गणपरिरक्षः ज्ञातव्यः ॥ १५६॥
एतेषामाचार्यादीनामेतानि यथासंख्येन लक्षणानि । सिस्साणुग्गहकुसलो-शिष्यस्य शासितुं योग्यस्यानुग्रह उपादानं तस्मिंस्तस्य वा कुशलो दक्षः शिष्यानुग्रहकुशलो दीक्षा - दिभिरनुग्राहकः परस्यात्मनश्च । धम्मुवदेसोय-धर्मस्य दशमकारम्योपदेशक: कथकः धर्मोपदेशकः । संघवट्टवओ-संघप्रवर्तकश्चर्यादिभिरुपकारकः। मज्जादुवदेसोविय-मर्यादायाः स्थितेरुपदेशको मर्यादोपदेशकः। गणपरिरक्खो-गणस्य परिरक्षका पालको गणपरिरक्षकश्च । मुणेयच्चो–मन्तव्यो ज्ञातव्यः। मन्तव्यशब्दः सर्वत्र संबंधनीयः। यत्र चैते पंचाधारा: सन्ति तत्र वासः कर्तव्य इति शेषः ॥१५६॥
अथ तेन गच्छता यद्यन्तराले किंचिल्लब्धं पुस्तकादिक तस्य कोऽह इत्याह-- जतेणंतरलद्धं सच्चिचाचित्तमिस्सयं दव्वं । तस्स य सो आइरिओअरिहदि एवंगुणो सोवि।। यत् तेनांतरलब्धं सचित्ताचित्तामश्रकं द्रव्यं । तस्य च सआचार्यः अर्हति एवंगुणः सोपि ॥ १५७॥
जंतैण-यचेन । अंतरलदं-अन्तराले लब्धं प्राप्तं । सचित्ताचित्तमिस्सयं दब्वं-सचित्ताचित्तमिश्रकं द्रव्यं सचित
Page #142
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४॥
१३७ छात्रादिकं, अचित्तं पुस्तकादिक, मिश्रं पुस्तकादिसमन्वितं जीवद्रव्यं । तस्स य-तस्य च । सो प्रायरिमो-स आचार्यः । अरिहदि-अहः । अथवा तद्रव्यं प्राचार्योऽहति । सचित्ताचित्तमिश्रकं द्रव्यं यत्तेनान्तराले लब्धं तस्य साचार्योोऽर्हति वा तव्यमिति वा प्राचार्योऽपि कथं विशिष्टः एवंगुणः सोऽपि ।
कथंगुणोत आह - संगहणुग्गहकुसलो सुत्तत्थविसाग्ओपहियकिची किरिआचरणसुजुनो गाहुयआदेजायणो य ॥ संग्रहानुग्रहकुशलःसूत्राविशारदःपूथितकीर्तिः। क्रियाचरणसुयुक्तो ग्राह्यादेयवचनश्च ॥ १५८ ॥
संगहणुग्गहकुसलो-संग्रहणं संग्रहः, अनुग्रहणमनुग्रहः, कोऽनयोर्भेदो दीक्षादिदानेनात्मीयकरणं संग्रहः दत्तदीक्षस्य शास्त्रादिभिः संस्करणमनुग्रहस्तयोः कर्तव्ये ताभ्यां वा कुशलो निपुणः संग्रहानुग्रहकुशलः । सुत्तत्यविसारओसूत्रं चार्थश्च सूत्राथा तयोस्ताभ्यां वा विशारदोऽवबोधको विस्तारको वा सूत्रार्थविशारदः । पहिदकित्ती-प्रख्यातकीतिःकिरियाचरणसुजुत्तो-क्रिया त्रयोदशपकारा पंचनमस्कारावश्यकासिकानिषेधिकाभेदात् । प्राचरणमपि त्रयोदशविध पंचमहाव्रतपंचसमितित्रिगुप्तिविकल्पात् । तयोस्ताभ्यां
Page #143
--------------------------------------------------------------------------
________________
- मूलाचारवा सुयुक्तः श्राशक्तः क्रियाचरणसुयुक्तः । गाहुयं-ग्राह्य । प्रादेज-आदेयं । ग्राह्यं प्रादेयं वचनं यस्यासौ ग्राखादेयवचनः । उक्तमात्रस्य ग्रहणं ग्राह्य एवमेवैतदित्यनेन भावेन ग्रहणं, आदेयं प्रमाणीभूतम् ।। १५८ ॥
पुनरपिगंभीरोदुद्धरिसो सूरो धम्मप्पहावणासीलो। खिदिससिसायरसरसो कमेण तं सो दुःसंपचो। गंभीरो दुर्धर्षः शूरःधर्मप्रभावनाशीलः । क्षितिशशिसागरसदृशः क्रमेणतं सतुसंप्राप्तः॥ १५९ ___ गंभीरो-अक्षोभ्यो गुणैरगाधः । दुद्धरिसो-दुःखेन धृध्यत इति दुर्धर्षः प्रवादिभिरकृतपरिभवः । सूरो-शूरः शौयोपेतः समर्थः । धम्मप्पहावणासीलो-धर्मश्च प्रभावना च धर्मस्य वा प्रभावना तयोस्ताभ्यां वा शीलं तात्पर्येण वृत्ति - र्यस्यासौ धर्मप्रभावनाशीलः । खिदि-क्षितिः पृथिवी, ससि-शशी चन्द्रमाः, सायर-सागरः समुद्रः । क्षमया क्षिति: सौ. म्येन शशी निर्मलत्वेन सागरोऽतस्तैः सरिसो-सदृशः समः क्षितिशशिसागरसदृशः । एवंगुणविशिष्टो य प्राचार्यस्तमाचार्य । कमेण-क्रमेण न्यायेनागमोक्तेन । सो दु-स तु शिष्यः । संपचो-संपाप्तः प्राप्तवानिति ॥ १५९ ॥
तस्यागतस्याचार्यादयः किं कुर्वन्तीत्याह
Page #144
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
आपसे एजंतं सहसा दट्ठूण संजदा सव्वे । वच्छलाणा संगहपणमणहेतुं समुट्ठेति ॥ १६० ॥ आयासेन आगच्छतं सहसा दृष्ट्वा संयताः सर्वे । वात्सल्याज्ञासंग्रहप्रणमनहेतोः समुत्तिष्ठते ॥ १६० ॥
१३६
याएसं - आगतं पादोष्णं प्राघूर्णकं आयस्यायासं कृत्वा वा । एजंतं - श्रागच्छन्तं । सहसा - तत्क्षणादेव । दहूणदृष्ट्वा । संजदा - संयताः । सव्वे - सर्वेऽपि । समुहंति - समुत्ति-छंते ऊर्ध्वज्ञवो भवन्ति । किहेतोरित्याह- वच्छल-वात्सल्यनिमित्तं । प्राणा - सर्वज्ञाज्ञपालनकारणं । संगह-संग्रह आत्मीयकरणार्थं । पणमण हेतुं - प्रणमनहेतोश्च ॥ १६० ॥ पुनरपि -
'पच्चग्गमणं किच्चा सत्तपदं अण्णमण्णपणमं च । पाहुणकरणयकदे तिरयणसंपुच्छणं कुज्जा ॥ १६१ प्रत्युद्गमनं कृत्वा सप्तपदं अन्योन्यप्रणामं च । पादोष्णकरणीयकृते तिरत्नसंप्रश्नं कुर्यात् ॥ १६१ ॥
पच्चुग्गमणं किच्चा - प्रत्युद्गमनं कृत्वा । सचपदं - सप्तपदं यथा भवति । अगुणमण्णपणमं च - ग्रन्योऽन्यप्रणामं च परपरवन्दनाप्रतिवन्दने च । ततः पाहुणकरणीयकदे-पादो
स्य यत्कर्तव्यं तस्मिन् कृते प्रतिपादिते सति पश्चात् । ति
Page #145
--------------------------------------------------------------------------
________________
२४० -
मूलाचाररयणसंपुच्छणं-त्रिरत्नसंपश्नं सम्यग्दर्शनज्ञानचारित्रसंप्रश्नं । कुज्जा कुर्यात्करोतु ॥ १६१॥
पुनरपि तस्यागतस्य किं क्रियत इत्याहआएसस्स तिरचं णियमा संघ'डओदु दायव्यो । किरियासंथारादिसु सहव सपरिक्खणाहेऊ॥
आगतस्य त्रिरात्रं नियमात् संघाटकस्तु दातव्यः । क्रियासस्तारादिषु सहवासपरीक्षणाहेतोः १६२
आएसस्म-भागतम्य पादोष्णस्य । तिरत्तं-त्रिरात्रं त्रयो दिवसाः । णियमा-नियमान्निश्चयेन । संघाडओ-संघाटकः सहायः । त्वेवकारार्थे । दायव्यो-दातव्यः । केषु प्रदेशेवत आह-किरिया-क्रियाः स्वाध्यायवन्दनाप्रतिक्रमणादि. काः । संथार-संस्तारं शयनीयप्रदेशस्तावादियैषां ते क्रियासंस्तारादयस्तेषु षडावश्यकक्रियास्वाध्यायसंस्तरभिक्षामूत्रपुरीषोत्सर्गादिषु । किंनिमित्तपत आह-(सहवास )-सहवसनं सहवासतेन सार्द्धमे कस्मिन् स्थाने सम्यग्दर्शनादिषु सहाचरणं तस्य परिक्खणाहेऊं पराक्षणं परीक्षा वा तदेव हेतुः कारणं सहवासपरीक्षणहेतुस्तस्मात्तेन सहाचरणं करिष्याम इति हेतोः। आगतस्य नियमात्त्रिरात्रं संघाटको दातव्यः क्रियासंस्तरादिषु सहवासपरीक्षणनिमित्तमिति ॥ १६२॥ आगंतुयवत्थव्वा पडिलेहाहिंतु अण्णमण्णाहिं।
Page #146
--------------------------------------------------------------------------
________________
समाचाराधिकारः॥४॥ १४१ अण्णोण्णकरणचरणंजाणणहेदुपरिक्खति॥१६३ आगंतुकवास्तव्याःप्रतिलेखनाभिस्तु अन्योन्याभिः अन्योन्यकरणचरणं ज्ञानहेतु परीक्षते ॥ १६३ ॥
आगंतुयक्त्यव्वा-आगन्तुकाश्च वास्तव्याश्चागन्तुकवास्तव्याः । पडिलेहाहि-प्रतिलेखनाभिः परीक्षामिः । अगणमगणाहि-यन्याभिरन्याभिः क्रियाभिः प्रतिलेखनेन भाजनेन स्वाध्यायेन प्रतिक्रयणादिभिश्च । अरणोगणं-परस्परं । करणचरणं-त्रयोदशक्रियाचारित्र । अथवान्योऽन्यस्य करणचरणे तयोर्ज्ञानं तदर्थ अन्योन्यकरणचरणज्ञानहेता: । परिक्खंति-परीक्षन्ते गवेषयन्ति । परस्परं त्रयोदविधकरणचरणं श्रागन्तुकवास्तव्याः परीक्षन्त्र काभि कृत्वाः १ परम्परं दर्शनप्रतिदर्शनक्रियाभिः किंतोरबोधार्थमिति ॥ १६३ ॥ • केषु प्रदशेषु परीक्षन्ते नत आहआवासयठाणादिसु पडिलहणवयणगहणणिक्खेव सज्झाएग्गविहारे भिक्खग्गहणे परिच्छंति ॥१६४ आवश्यकस्थानादिषु प्रतिलेखनवचनग्रहणानिक्षेपेषु स्वाध्याये एकविहारे भिक्षाग्रहणे परीक्षते ॥१६४ ॥
आवासयठाणादिसु-बावश्यक स्थानादिषु षडावश्यक
Page #147
--------------------------------------------------------------------------
________________
२४२
मूलाचारेक्रियाकायोत्सर्गादिषु आदिशब्दाद्यद्यपि शेषस्य संग्रहः तयापि स्पष्टार्थमुच्यते । पडिलेहण-प्रतिलेखनं चतुरिद्रियपिच्छिकादिभिस्तात्पर्य । वयणं- वचनं । गहणं--- ग्रहणं । शिक्खेवो-निक्षेप एतेषां द्वन्दः प्रतिलेखनवचनग्रहणनिक्षेपेषु । सज्झाये-स्वाध्याये । एगविहार-एकाकिनो गमनागमने । भिक्खग्गहणे-भिक्षाग्रहणे चर्यामार्गे । परिच्छंति-परीक्षन्तेऽन्वेषयन्ति ॥ १६४ ॥
परीक्ष्यागन्तुको यत्करोति तदर्थमाहविस्समिदो तदिवस मीमसिचा णिवेदयदिगणिणे विणएणागमकजं विदिए तदिए व दिवसम्मि ॥ विश्रांतः तदिवसं मीमांसित्वा निवेदयति गाणने । विनयेनागमकार्य द्वितीये तृतीये वा दिवसे ॥
विस्समिदो-विश्रान्तः सन् विश्रम्य पथश्रमं त्यक्त्वा तदिवस-तस्मिन्वा दिने-तदिवस विश्रम्य गमयित्वा । भीमंसित्ता-मीमांसित्वा परीक्ष्य तच्छुद्धाचरणं ज्ञात्वा । णिवेयइ-निवेदयति प्रतिबोधयति । गणिणे-गणिने आचार्याय । विणएण-विनयेन । आगमकज-आगमनकार्य स्वकीयागमनप्रयोजनं । विदिए-द्वितीये । तदिए-तृतीये दिवसम्मि-दिवसे । तं दिवस विश्रम्य द्वितीये तृतीये वा दिवसे विनयेनोपदोक्याचरणं च परीक्षाचार्यायागमनकार्य निवेदय
Page #148
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
१४३
त्यागन्तुकः । श्रथवाचार्यस्य गृह्यास्तं परीक्ष्य निवेदयन्ति गणिने इति ॥ १६५ ॥
एवं निवेदयते यदाचार्यः करोति तदर्थमाहआगंतुकणामकुलं गुरुदिक्खामाणवरसवासं च । आगमणदिसासिक्खा पडिकमणादी य गुरुपुच्छा आगंतुकनामकुलं गुरुदीक्षामानवर्षावासं च । आगमनदिशाशक्षाप्रतिक्रमणादयश्च गुरुपृच्छा ॥
आगन्तुक ( णामकुलं ) - आगन्तुकस्य पादोष्णस्य, नाम संज्ञा, कुलं गुरुसंतानः, गुरुः प्रव्रज्याया दाता । दिक्खामाण- दीक्षाया मानं परिमाणं । वरिसवासं च वर्षस्य वासः वर्षवासश्च वर्षकालकरणं च श्रागमर्णादसा - आगमनस्य दिशा कस्या दिश भागतः । सिक्खा - शिक्षा श्रुतपरिज्ञानं । पडिक्कमपादीय-प्रतिक्रमण आदिर्येषां ते प्रतिक्रमणादयः । गुरुपुच्छा - गुरो: पृच्छा गुरुपृच्छा । एवं गुरुणा तस्यागतस्य पृच्छा क्रियते किं तव नाम, १ कुलं च ते किं १ गुरुश्च युष्माकं कः १ दीक्षापरिमाणं च भवतः कियत् १ वर्षकालश्च भवद्भिः क्व कृतः ? कस्या दिनो भवानागतः १ किं पठितः ? किं च श्रुतं त्वया कियन्त्यः प्रतिक्रमणास्तव संजाताः, न च भूताः कियन्त्यः । प्रतिक्रमणाशब्दो युजन्तोऽयं दृष्टव्यः । किंच त्वया श्रवणीयं ? कियतोऽध्वन आगतो भवानित्यादि ॥ १६६ एवं तस्य स्वरूपं ज्ञात्वा
Page #149
--------------------------------------------------------------------------
________________
मूलाचारे
१४४
जदि चरणकरणसुद्धो णिच्चुज्जुनोविणीदमेघावी । तस्मिट्ठे कादव्वं सगसुदमत्तीए भणिऊण ॥ यदि चरणकरणशुद्धो नित्योद्यतो विनीतो मेधावी । तस्येष्टं कथयितव्यं स्वकश्रुतशक्त्या भणित्वा ॥१६७॥
जई - यदि चरणकरणसुद्धो― चरणकरणशुद्धः चरकरणायोर्लक्षण व्याख्यातं ताभ्यां शुद्धः । णिच्चुज्जुतोनित्योद्युक्तो विगतातीचारः । विणीद - विनीतः । मेधावीबुद्धिमान् । तस्सिद्धं तस्येष्टं यथावाञ्छितं । कधिदव्वं कथयितव्यं निवेदयितव्य | सगमुदसत्तीए - स्वकीयश्रुतशक्त्या यथास्वपरिज्ञानं । भणिऊण- भात्वा प्रतिपाद्य । यद्यसौ चकरणशुद्धोविनीतो बुद्धिमान् नित्योद्युक्तश्च तदानीं तेनाचार्येण तस्येष्ट कथयितव्यं स्वकीयश्रुतशक्त्या भणित्वा भगतीति ॥ १६७ ॥
श्रयैवमसौ न भवतीति तदानीं किं कर्तव्यं १ इत्युत्तरमाहजदि इदरो सोऽजोग्गो छंदमुवद्वावणं च कादव्वं । जदिच्छदि छंडजो अह मह्णदि सोवि छेदरिहो यदि इतरःस अयोग्यः छेद उपस्थापनं च कर्तव्यः । यदि नेच्छति त्यजेत् अथ गृह्णाति सोपि छेदाईः॥ १६८ जदि-यदि । इदरो - इतरो व्रतचरणैरशुद्धः । सो- सः । भाग
-
Page #150
--------------------------------------------------------------------------
________________
समाचायधिकारः॥४॥ न्तुकः। अजोगो-अयोग्यो देववन्दनादिभिः, अथवा योग्यः प्रायश्चित्तशास्त्रदृष्टः ।छेदो-छेदः तपोर्युक्तस्य कालस्य पा. दत्रिभागार्यादेपरिहारः । उवट्ठापणं च-उपस्थापनं च । यदि सर्वथा व्रताद् भ्रष्टः पुनव्रतारोपणं। कादव्वो-कर्तव्यः करणीयः कर्तव्यं वा । जदि णेच्छदि-यदि नेच्छेत् अथ नाभ्युगच्छति अथवा लडन्तोयं प्रयोगः। छंडेजो-त्यजेत् परिहरेत् । अधगिगहदि अथ तादृग्भूतमपि छेदार्हतं गृहाति अदत्तपायश्चित्तं तदानीं सोवि सोप्याचार्यः। छेदरिहो-छेदाहः प्रायश्चित्तयो• ग्यः संजातः । यदि स शिष्यःप्रायश्चित्तयोग्यो भवति तदानी तस्य च्छेदः कर्तव्यः उपस्थापनं वा कर्तव्यं अथ नेच्छति छेदमुपस्थानं वा तं त्यजेत् । यदि पुनर्मोहात्तं गृगहाति सोऽ प्याचार्यश्छेदाहों भवतीति ॥१६॥
___तत ऊर्ध्व किं कर्त्तव्यं ? इत्याह-- एवं विधिणुववण्णोएवं विधिणेव सोविसंगहिदो। सुत्तत्थं सिक्खतो एवं कुजा पयत्वेण ॥ १६९ ॥ एवं विधिना उपपन्न:एवंविधिनैव सेापि संगृहीतः। सूत्रार्थं शिक्षमाणः एवं कुर्यात् प्रयत्नेन ॥ १६९ ॥ ... एवं कथितविधानेनैवंविधिना । उववण्णो उपपन्न उपस्थितः पादोष्णः तेनाप्याचार्येण एवंविधिना कथितविधान, नेन कृताचरणशोधनेन । सोवि-सोऽपि शिक्षकः । संग
Page #151
--------------------------------------------------------------------------
________________
. मूलाचारेहिदो-संगृहीतः प्रात्मीकृतः सन् । एवं कुज्जा-एवं कुर्यात एवं कर्तव्यं तेन । पयत्तेण-प्रयत्नेनादरेण । कयमेवं कुर्यात् । सुत्तत्यं-सूत्रार्थ । सिक्खंतो-शिक्षमाणः । सूत्रार्थ शिक्षमाणं कुर्यात् । सूत्रार्थ शिक्षमाणेनैतकर्तव्यमिति वा ।
किं तत्तेन कर्तव्यमित्याहपडिलेहिऊण सम्मंदबं खेतंचकालभावे य । विणयउवयारजुत्तेणझेदव्यं पयत्तेण ॥ १७० ॥ प्रत्यालेख्य सम्यक् द्रव्यं क्षेत्रं च कालभावौ च । विनयोपचारयुक्तेनाध्यतव्यं प्रयत्नेन ॥ १७० ॥
· पडिलेडिकण-प्रतिलेख्य निरूप्य । सम्म-सम्यक् । दम-द्रव्यं शरीरगतं पिंडकादिव्रणगतं भूमिगतं चर्मास्थिमूत्रपुरीषादिकं । खेत्तं च क्षेत्रंच हस्तशतमात्रभूमिभागं । कालभावेय-कालभावौ च संध्यागर्जनविद्युदुत्पादादिसमयविवर्जनं कालशुद्धिः । क्रोधमानमाया लोभादिविवर्जनं भावशुद्धिः परिणामशुद्धिः, क्षेत्रगताशुद्धयपनयनं क्षेत्रशुद्धिः, शरीरादिशोधनं द्रव्यशुद्धिः । विणयउवयारजुत्तेण-विनयश्चोपचारश्च विनय एवोपचारस्ताभ्यां तेन वा युक्तः समन्वितो विनयोपचारयुक्तस्तेन । अज्झयव्वं-अध्येतव्यं पठितव्यं । पयत्तेण-प्रयत्नेन द्रव्यक्षेत्रकालभावान् सम्यक् प्रतिलेख्य तेन शिष्येण विनयोपचारयुक्तेन प्रयत्नेनाध्येतव्यं नोपेक्षणीयमिति ॥ १७० ॥
Page #152
--------------------------------------------------------------------------
________________
समाचाराधिकारः॥४॥
यदि पुन:दव्वादिवदिक्कमणं करेदि सुत्तत्थसिक्खलोहेण असमाहिमसज्झायं कलहंवाहिं वियोगं च १७१ द्रव्यादिव्यतिक्रमणं करोति सूत्राशिक्षालाभेन । असमाधिरस्वाध्यायःकलहो व्याधिःवियोगश्च ॥१७॥
दव्यादिवदिक्कमण-द्रव्यमादिर्येषां ते द्रव्यादयस्तेषां व्यतिक्रपणमतिक्रमोऽविनयो द्रव्यादिव्यतिक्रमणं द्रव्यक्षेत्रकालभावैः शास्त्रस्य परिभवं । करेदि-करोति कुर्यात् । सुतत्थसिक्खलोहेण-सूत्रं चार्थश्च सूत्रार्थों तयोः शिक्षात्मसं. स्कारोऽवबोध आगमनं तस्या लोभ प्राशक्तिस्तेन सूत्रार्थशिक्षालोभेन । असमाहिं असमाधिः मनसोऽसमाधानं सम्यक्वादिविराधनं । असज्झायं-असाध्यायः शास्त्रादीनामलामः शरीरादेविघातो वा । कलह-कलह आचार्यशिव्ययोः परस्परं द्वन्दः, अन्यैर्वा । वाहि-व्याधिः ज्वरश्वा. सकासभगंदरादिः । विनोगं च-वियोगश्च । चः समुच्चयार्थः । आचार्यशिष्ययोरेकस्मिन्ननवस्थानं । यदि पुनद्रव्यादिव्यतिक्रमणं करोति सूत्रार्थशिक्षालोमेन शिष्यस्तदानीं किं स्यात् ? असपाध्यस्वाध्यायकलहव्याधिवियोगाः स्युः।१७१।
न केवलं शास्त्रपठननिमित्त शुद्धिः क्रियते तेन किंतु जीव-दयानिमित्तं चेति ।
Page #153
--------------------------------------------------------------------------
________________
१४८
.. मूलाचारेसंथारवासयाणं पाणीलेहाहिं दसणुजोवे । जत्तेणुभयेकाले पडिलेहाहोदिकायब्वा॥१७२॥ संस्तारावकाशानां पाणिरेखाभिः दर्शनोद्योते। यत्नेनोभयोःकालयोःप्रतिलेखा भवति कर्तव्या॥१७२॥
संथारवासयाणं-संस्तारश्चतुर्धा भूमिशिलाफलकतृणभेदात् आवासोऽवकाशः आकाशप्रदेशसमूहः संस्तरादिप्रदेश इत्यर्थः । संस्तरश्चावकाशश्च संस्तरावकाशौ तावादियेषां ते संस्तरावकाशादयः बहुवचननिर्देशादादिशब्दोपादानं तेषां संस्तरावकाशादीनां । पाणीलेहाहि-पाणिलेखाभिहस्ततलगतलेखाभिः । दंशणुज्जोवे-दर्शनस्य चक्षुष उद्योतः प्रकाशो दर्शनोद्योतस्तस्मिन् दर्शनोद्योते पाणिरेखादर्शनहेतुभूते चतुःप्रकाशे यावता चक्षुरुद्योतेन हस्तरेखा दृश्यन्ते तावति चक्षुषः प्रकाशेऽथवा पाणिरेखानामभिदर्शनं परिच्छेदस्तस्य निमित्तभूतोद्योते पाणिरेखाभिदर्शनोद्योते । अथवा प्राणिनो लिहत्यास्वादयन्ति यस्मिन् स प्राणिलेहः स चासो अभिदर्शनोद्योतश्च तस्मिन् प्राणिभोजननिमित्तनयनप्रसरे इत्यर्थः । जत्तेग-यलेन तात्पर्येण । उभये काले-उभयोः कालयोः पूर्वारहेऽपरा रहे च संस्तरादानदानकाल इत्यर्थः । पडिलेहा-प्रतिलेखा शोधनं सन्माजेन । होइ-भवति । कादव्वा-कर्तव्या। उभयोः कालयोः हस्तलेखादर्शनोद्योते संजाते यत्नेन संस्तरावकाशादीनां प्रतिलेखा भवति कर्तव्येति ॥१७२॥ परगणे वसता तेन किं स्वेच्छया प्रवर्तितव्यं ? नेत्याह
। दंशाणालेहाहि-दोपादान
Page #154
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥ ४ ॥
१४६
उभामगादिगमणे उत्तरजोगे सकज्जआरंभे । इच्छाकारणिजुत्ते आपुच्छा होइ कायव्वा ॥ ७३
उद्भामकादिगमने उत्तरयोगे स्वकार्यारंभे । इच्छाकारनियुक्ता आपृच्छा भवति कर्तव्या ॥ १७३ ॥
उब्भामगादिगपणे - उद्भ्रामको ग्रामः चर्या वास आदियेषां ते उद्भ्रामकादयस्तेषामुद्भ्रामकादीनां गमनमनुष्ठानं तस्मिन् ग्रामभिक्षाच्युत्सर्गादिके । उत्तरजोगे - उत्तरः प्रकृष्टः योग: वृक्षमूलादिस्तस्मिन्नुत्तरयोगे । सकज्जआरम्भे- स्वस्यात्मनः कार्य प्रयोजनं तस्यारम्भ आदिक्रिया तस्मिन् स्वकार्यारंभे इच्छाकारणिजुत्तो इच्छाकारेण कर्त्तुमभिप्रायेण नियुक्त उद्युक्तः स्थितस्तेन इच्छाकारनियुक्तेन, अथवा आपृच्छाया विशेषणं इच्छाकारनियुक्ता प्रणामादिविनयनियुक्ता श्रपुच्छा आपृच्छा सर्वेषां प्रश्न: होदि भवति, कादया कर्तव्या कार्या । तेन स्वगये वसता यथा उद्भ्रामकादिगरने उत्तरयोगे स्वकार्यारम्भे इच्छाकार नियुक्तेनापृच्छा भवति कर्तव्या तथा परगणे वसतापीत्यर्थः ॥ १७३ ॥ तथा वैयावृत्यमपीत्याहगच्छे वेजावचं गिलाणगुरु बालबुड्ढसेहाणं । जहजोगं कादव्वं सगसत्तीए पयचेण ॥ १०४ ॥ गच्छे वैयावृत्त्यं ग्लानगुरुबालवृद्धशैक्षाणां । यथायोग्यं कर्तव्यं स्वकशक्त्या प्रयत्नेन ॥ १७४ ॥
.
Page #155
--------------------------------------------------------------------------
________________
१५०
- मूलाचारगच्छे-ऋषिसमुदाये चातुर्वर्यश्रमणसंघे वा सप्तपुरुषकस्त्रिपुरुषको वा तस्मिन् । वेज्जावच्चं-चैयाकृत्यं कायिकव्यापाराहारादिभिरुपग्रहणं । गिलाण-लान: व्याध्याधुपपीडितः, क्षीणशक्तिकः।गुरुः-शिक्षादीक्षाद्युपदेशकः ज्ञानतपोऽधिको वा । बालो-नवकः पूर्वापरविवेकरहितो वा । बुड्ढ-वृद्धो जीर्णो जराग्रस्तो दीक्षादिभिरधिको वा । सेह - शैक्षः शास्त्रपठनोद्युक्तः स्वार्थपरः निर्गुणो दुराराध्यो वाएतेषांद्वन्द्वस्तेषांग्लानगुरुबालवृद्धशैक्षाणां लक्षणनियोगात पूर्वापरनिपातो दृष्टव्यः । जहजोगं-यथायोग्यं क्रममनतिलंध्य तदभिप्रायेण वा । कादव्वं-कर्तव्यं करणीयं । सगसत्तीए-स्वशक्त्या स्वशक्तिमनवगृह्य । पयत्तेण प्रयत्नेनादरेण गच्छे ग्लानगुरुबालवृद्धशैक्षाणां यथायोग्यं प्रयत्नेन स्वशक्या वैयाकृत्यं कर्तव्यमिति ॥ १७४ ॥
अथ तेन परगणे वन्दनादिक्रियाः किमेकाकिना क्रियते नेत्याहदिवसियरादियपक्खियचाउम्मासियवरिस्सकिरियासुरिसिदेवबंदणादिसु सहजोगोहोदि कायवो देवसिकीरात्रिकीपाक्षिकीचातुर्मासिकीवार्षिकीक्रियासु ऋषिदेवबंदनादिषु सहयोगोभवति कर्तव्यः ॥ १७५॥
दिवसिय-दिवसे भवा दैवसिकी अपराण्हनिर्वा । रादिय-रात्रौ भवा रात्रिकी पश्चिपरात्रावनुष्ठेया। पक्खिय
Page #156
--------------------------------------------------------------------------
________________
समाचोराधिकारः॥४॥ पक्षान्ते चतुर्दश्याममावास्यायां पौर्णमास्यां वा पक्षशब्दः प्रवर्तते तस्मिन् भवा पाक्षिकी । (चाउम्मासिय-) चतुर्यु मासेषु भवा चातुर्मासिकी । (वारिसिय)-वर्षेषु भवा वार्षिकी। एताश्च ता क्रियाश्च । दैवसिकीरात्रिकीपाक्षिकीचातु. मौसिकीवार्षिकी क्रियास्तासु । रिसिदेववंदणादिसु-ऋषयश्च ते देवाश्च ऋषिदेवास्तेषां वन्दनादिर्यासां ता ऋषिदेववन्दनादयस्तासु ऋषिदेववन्दनादिषु क्रियासु । सह-सार्धं एकत्र । जोगो-योग उपयुञ्जनं । अथवाऽखण्डोऽयं शब्दः सहयोगः । दैवसिकादिक्रियासहचरिता वेलाः परिगृह्यन्ते दैवमिकादिवेलासु सहयोगः। दैवसिकादिक्रियाः सर्वैरेकत्र कर्तव्या भवंति । दैवसिकादिषु ऋषिदेववन्दनादिषु च क्रियासु सहयोगो भवति कर्तव्य इति ॥ १७५ ॥
अथ यद्यपराधस्तत्रोत्पद्यते किं तत्रैव शोध्यते उतान्यत्र तत्रैवेत्याहमणवयणकायजोगणुप्पण्णवराध जस्स गच्छम्मिा मिच्छाकारं किच्चा णियत्तणं होदि कायव्वं॥१८६॥ मनोवचनकाययोगैःउत्पन्नापराधः यस्य गच्छे । मिथ्याकारं कृत्वा निवर्तनं भवति कर्तव्यम् ॥ १७६ ॥
मणवयणकायजोगेण-मनोवचनकाययोगैः। उप्पण्णउत्पन्नः संजातः । अवराध-अपराधो व्रतायतिचारः । अस्स
Page #157
--------------------------------------------------------------------------
________________
१५२
मूलावारे-.. यस्य । गच्छम्मि गच्छेगणे चतुःप्रकारे संघे। अथवाजस्स यस्मिन् गच्छे। मिच्छाकारं किच्चा-मिथ्याकारं कृत्वा पश्चात्तापंकृत्वा । णियत्तणं-निवर्तनमप्रवर्तनमात्मनः । होदि-भवति । कादव्वंकर्तव्यं करणीयं । यस्मिन् गछे यस्य मनोवचनकाययोगैरपराध उत्पन्नस्तेन तस्मिन् गच्छे मिथ्याकारं कृत्वा निवर्तनं भवति कर्तव्यमिति । अथवा जस्स गच्छे-यस्य पार्श्वेऽ पराध उत्पबस्तेन सह पर्षणं कृत्वा तस्मादपराधानिवर्तनं भवति कार्यमिति ॥ १७६ ॥
तत्र गच्छे वसता तेन किं सर्वैः सहालापोऽ वस्थानं च क्रियते नेत्याहअजागमणे काले णअस्थिदव्वंतधेव एकेण । ताहि पण सल्लावोणय कायवो अकजण॥१७७॥ आर्यागमने काले न स्थातव्यं तथैवैकेन । ताभिः पुनःसंलापोन च कर्तव्योऽकार्येण ॥ १७७ ॥ . अज्जागमणे काले-आर्याणां संयतीनामुपलक्षणमात्रमेतत् सर्वस्त्रीणां, आगमनं यस्मिन् काले स ार्यागमनस्तस्मिन्नायोगमने काले । ण अत्थिदव्य-नासितव्यं न स्थातव्यं । । तधेव-तथैव । एक्केण-एकेन एकाकिना विजनेन । ताहिताभिरार्यिकाभिः । पुण-पुन: बाहुल्येन । सल्लावो-सल्लापो वचनप्रवृत्तिः । ण य कायव्वो-नैव कर्तव्यो न कार्यः। अक
Page #158
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ ज्जेम-प्रकार्येण प्रयोजनमन्तरेण धर्मकार्योत्पत्तौ कदाचिद्वधु । पार्यागमनकाले एकाकिना विजनेन न स्थातव्यं, धर्मकार्यमन्तरेण ताभिः सहालापोऽपि न कर्तव्य इति ।।१७७॥ - यद्येवं कथं तासां प्रायश्चित्तादिकथनं प्रवर्तत इति प्रश्नेऽतः माहतासिं पुण पुच्छाओइकिस्सेणय कहिज एकोदु। गणिणी पुरओ किच्चा जदिपुच्छइ तो कहेदव्वं ॥ तासा पुनः पृच्छा एकस्या नैव कथयेत् एकस्तु। गणिनी पुरतःकृत्वा यदि पृच्छति ततः कथायितव्यं॥
तासिं-तासामार्याणां । पुण-पुनः पुनरपि । पुच्छाओ पृच्छाः प्रश्नान् कार्याणि । इक्किस्से-एकस्या एकाकिन्या ण य कहिज-नैव कययेव नैव कथनीयं । एक्को दु-एकस्तु एकाकी सन् अपवादभयात् । यद्येवं कथं क्रियते-गणिणी -गणिनी तासां महत्तरिका प्रधानां । पुरो-पुरोऽग्रतः । किच्चा-कृत्वा । यदि पुच्छदि-यदि पृच्छति प्रश्नं कुर्यात् । तो-ततोऽ नेन विधानेन । कहेदव्वं कथयितव्यं प्रतिपादयितव्यं नान्यया । तासां मध्ये एकस्याः कार्य नैव कययेदेकाकी सन, गणिनी पुरः कृत्वा यदि पुनः पृच्छति ततः कयनीयं मार्गप्रभावनामिच्छतेति ॥ १७८ ॥ . . . व्यतिरेकद्वारेण प्रतिपाद्यान्वयद्वारेण प्रतिपादयबाह
Page #159
--------------------------------------------------------------------------
________________
१५४
मूलाचार-.. तरुणोतरुणीए सह कहाव सल्लावणं च जदिकुन्जा आणाकोवादीया पंचविदोसा कदा तेण॥१७॥ तरुण-तरुण्या सह कथांवा सलापं च यदि कुर्यात् । आज्ञाकोपादय पंचापि दोषाः कृताः तेन ॥ १७९ ॥ ___ यदि कथितन्यायेन न प्रवर्तते चेत् । तरुणो यौवनपिशाचगृहीतः। तरुणीए-तरुण्या उन्मत्तयौवनया । सहसाधू कहाव-कथां वा प्राप्रबन्धचरितं । सल्लावणं चसल्लापंच अथवा-(असम्भावणं च) प्रहासप्रवचनं च । जदि कुज्जा-यदि कुर्यात् विधेयाचेत् । प्राणाकोधा (वा)दीया प्राज्ञाकोपादयः आज्ञाकोपानवस्थामिथ्यात्वाराधनात्मनाशसंयमविराधनानि । पंचवि-पंचापि । दोसा-दोषाः पापहेतवः कदा-कृता अनुष्ठिताः । तेगा-तेनैवंकुर्वता । यदि तरुणस्तरुण्या सह कथामवसल्लापं च कुर्यात्ततः किं स्यात् ? आज्ञाकोपादिकाः पंचापि दोषाः कृतास्तेन म्युरिति ।। १७६ ॥ यत्र वह्वयस्तिष्ठन्ति तत्र किमावासादिक्रिया युक्ताः ? नेत्याहणो कप्पदि विरदाणं विरदीणमुवासयाम चिट्टेदु । तत्थ णिसेजउवट्ठणसज्झायाहाराभिक्खवोसरणं॥ न कल्पते विरतानां विरतीनामुपाश्रये स्थातुम् । तत्र निषद्योद्वर्तनस्वाध्यायाहारभिक्षाव्युत्सर्जनानि ॥
Page #160
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥
१५५५ णो कप्पदि-न कल्पते न युज्यते । विरदाणं-विरतानां संयतानां पापक्रियाक्षयकरणोधतानां । विरदीणं-विरतीनां आयिकाणां उवासयम्हि-आवासे वसतिकादौ । चिडेदु-चेष्टयितु स्थातुं वसितुं न केवलं । तत्थ-तत्र दीर्घकालाः क्रिया न युक्ताः किन्तु क्षणमात्रा याः क्रियास्ता अपि । णिसेज-निष. द्योपवेशनं । उवणं-उद्वर्तनं शयन लोटनं । सज्माय-स्वा. ध्यायः शास्त्रव्याख्यानं परिवर्तनादयो वा । आहारभिक्खाआहारभिक्षाग्रहणं । वोसरण प्रतिक्रमणादिकं अथवाव्युत्सर्जन मूत्रपुरीषायुत्सर्गःप्रदेशसाहचर्यात् एतेषां द्वन्द्वः सः । अन्याश्चैवमादयश्च क्रिया न युक्ताः । विरतानां चेष्टितुं आर्यिकाणामावासे न कल्पते, निषद्योद्वर्तनस्वाध्यायाहारभिक्षाव्युत्सजेनानि च तत्र न कल्पते । आहारभिक्षयोः को विशेष इति चेत् तत्कृतान्यकृतभेदात् ताभिनिष्पादितं भोजनं आहा२., श्रावकादिभिः कृतं यचत्र दीयते सा भिक्षा । अथवा मध्यान्हकाले भिक्षार्थ पर्यटनं भिक्षा अोदनादिग्रहणमाहारः इति ॥१८०॥
किमर्थमेताभिः सह स्थविरत्वादिगुणसमन्वितस्यापि संसर्गो वार्यते यतःथेरं चिरपव्वइयं आयरियं बहुसुदं च तवसिं वा। णगणेदि काममलिणो कुलमविसमणोविणासेइ स्थविरं चिरप्रव्राजतं आचार्य बहुश्रुतं चतपस्विनं वा ।
मावासे न करते । आहारमित
भोजनं आहा
Page #161
--------------------------------------------------------------------------
________________
मूलाचारेनगणयति काममलिनाकुलमपि श्रमणो विनाशयति
थेरं-स्थविरं प्रात्मानं सर्वत्र सम्बंधनीयं सामाद सोपस्कारत्वात् मूत्राणां । चिरपब्वइयं चिरपत्रजित प्ररूढव्रतं आयरियं-आचार्य । बहुसुदं-बहुश्रुतं सर्वशास्त्रपारगं । तवसिं वा-तपस्विनं वा षष्ठाष्टमादिकयुक्तं चकाराद्वात्मनः समुच्चयः, अथवा स्थविरत्वादयो गुणा गृह्यते, अथवात्मनोऽन्ये स्थविरत्वादयस्तान् । ण गणेदि-न गणयति नोऽपेक्षते नो पश्यति न गणयद्वा । काममलिणो-कामेन मलिनः कश्मलः काममलिनो मैथुनेच्छोपद्रुतः । कुलमवि-कुलमपि कुलं मातृपितृकुलं सम्यक्त्वादिकं वा । समणो-श्रमणः । विणासेदि-विनाशयति विराधयति । स्थविरं चिरप्रव्रजिताचा. यबहुश्रुतं तपस्विनमात्मानं केवलं न गणयति काममलिनः सन् श्रमणः कुलमपि विनाशयति । अथवा न केवलमात्मनः स्थविरत्वादीन् गुणान् न गणयति सम्यक्त्वादिगुणानपि विनाशयति । अथवा न केवलं कुलं विनाशयति किंतु स्थविरवादीनपि न गणयति परिभवतीत्यर्थः ॥ १८१॥
एताः पुनराश्रयन् यद्यपि कुलं न विनाशयत्यात्मानं वा तथाप्यपवादं प्राप्नोतीत्याहकणं विधवं अंतेउरियं तह सइरिणी सलिंगंवा। आचरेणाल्लियमाणो अववादं तत्थ पप्पोदि ॥
Page #162
--------------------------------------------------------------------------
________________
समाचागधिकारः ॥४॥ कन्यां विधवां आंतःपुरिकां तथा स्वैरिणी सलिंगिनीं। अचिरेणालीयमानः अपवादं तत्र प्राप्नोति ॥
करणं-कन्यां विवाहयोग्यां। विहवं-विगतो मृतो गतो घवो भर्ता यस्याः सा विधवा तां । अंतेउरियं-अन्तःपुरे भवा प्रान्तःपुरिका तामान्तःपुरिकां स्वार्थे कः-राज्ञी राज्ञी. समानां विलासिनी वा । तह-तथा । सइरिणी-स्वेच्छया परकुलानीयर्तीति स्वैरिणी तां स्वेच्छाचारिणीं । सलिंगं वा -समानं लिंग सलिंगं व्रतादिकं कुल वा तद्विद्यते यस्याः सा सलिंगिनी तां । अथवा सह लिंगेन वर्तते इति सलिंगा तां स्वदर्शनेऽन्यदर्शने वा प्रव्रजितां । अचिरेण-क्षणमात्रेण मनागपि । अल्लियमाणो-आलीयमानः आश्रयमाणः सहवासालापादिक्रियां कुर्वाणः । अववाद-अपवादं अकीर्ति । तत्थतत्राश्रयणे । पप्पोदि-पाप्नोति अर्जयतीति । कन्यां विधवां प्रान्त:पुरिकां स्वैरिणी सलिंगिनी वालीयमानोऽचिरेण तत्र
श्रान्तःपुरिमनोतीति ॥ १८
सर्वथा यदि
नन्वार्यादिभिः सह संसर्गः सर्वथा यदि परित्यजनीयः कथं तासां प्रतिक्रमणादिकं क एवमाह सर्वथा त्यागो यावतैवं विशिष्टेन कर्तव्य इत्याहपियधम्मो दढधम्मो संविग्गोऽवजभीरु परिसुद्धो संगहणुग्गहकुसलो सददं सारक्खणाजुत्तो॥८३ प्रियधर्मा दृढधर्मा संविनःअवद्यभीरुःपारशुद्धः। .
Page #163
--------------------------------------------------------------------------
________________
१५८
मूलाचारे
संग्रहानुग्रहकुशलः सततं सारक्षणायुक्तः ॥ १८३॥
पियधम्मो-प्रिय इष्टो धर्मः क्षमादिकश्चारित्रं वा यस्यासौ प्रियधर्मा उपशमादिसमन्वितः । दधम्मो-दृढः स्थिरो धर्मो धर्माभिप्रायो यस्यासौ दृढधर्मा। संविग्ग-संविग्नो धर्मतत्फलविषये हर्षसम्पन्नः । अवज्जभीरु-अवद्यमीरुरवयं पापं कुत्स्यं तस्माद्भयनशीलोऽवदयभीरुः । परिसुद्धो-परिसमन्ताच्छुद्धः परिशुद्धोऽ खण्डिताचरणः । संगह-संग्रहो दीक्षाशिक्षाव्याख्यानादिभिरुपग्रहः, अणुग्गह-अनुग्रहः प्रतिपालनं आचार्यत्वादिदानं ताभ्यां तयोर्वा ( कुसलो) कुशलो निपुणः संग्रहानुग्रहकुशलः पात्रभूतं गृहाति गृहीतस्य च शास्त्रादिभिः संयोजनं । सददं-सततं सर्वकालं । सारक्खणाजुत्तो-सहारक्षणेन वर्तत इति सारक्षणा क्रिया पापक्रियानित्तिस्तया युक्त रक्षायां युक्तः हितोपदेशदातेति ॥१८३॥ गंभीरो दुद्धरिसो मिदवादी अप्पकोदुहल्लो य । चिरपबइदो गिहिदत्यो अजाणंगणधरोहोदि॥ गंभीरो दुर्धर्षो मितवादी अल्पकुतूहलश्च । चिरप्रवजितःगृहीतार्थःआयर्याणांगणधरो भवति १८४ . गंभीरो-गुणैरगाधोऽ लब्धपरिमाणः। दुद्धरिसो-दुर्धर्षोऽकदर्थ्य: स्थिरचित्तः। मिदवादी-मित परिमितं वदतीत्येवं शीलो मितवादी अल्पवदनशीलः। अप्पकोदुहल्लो य-अल्पं
Page #164
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ स्तोकं कुतूहलं कौतुकं यस्यासावल्पकुतूहलोऽविस्मयनीयो ऽथवा अल्पगुह्यदीर्घस्तब्धः प्रश्रवादिरहितः । चशब्दः समुच्चयार्थः। चिरपव्वइदो-चिरप्रव्रजितः नियूंढव्रतमारो गुणज्येष्ठः । गिहिदत्थो-गृहीतो ज्ञातोऽर्थः पदार्थस्वरूपं येनासौ गृहीतार्थः आचारपायश्चित्तादिकुशलः। अज्जाणं-आर्याणां संयतीनां । गणधरो मर्यादोपदेशकः प्रतिक्रमणाद्याचायः। होदि-भवति । प्रियधर्मा दृढधर्मा संविग्नोऽवद्यभीरुः परिशुद्धः संग्रहानुग्रहकुशलः संततं सारक्षणयुक्तो गम्भीरदुर्धर्षमितवाद्यल्पकौतुकचिरप्रवजितगृहीतार्थश्च यः स प्रा. र्याणां गणधरो भवतीति ॥ १८४ ॥
अथान्यथाभूनो यदि स्यात् तदानीं किं स्यादित्यत पाहएवंगुणवदिरित्तो जदिगणधारित्तं करेदि अजाणं। चत्तारिकालगासेगच्छादिविराहणा होज ॥१८५ एवंगुणव्यतिरिक्तः यदि गणधरत्वं करोति आर्याणाम् । चत्वारःकालकाःतस्य गच्छादिविराधना भवेत् ॥ .
एवं-अनेन प्रकारेण एतर्गुणैः । वदिरित्तो-व्यतिरिक्तो मुक्तः । जदि-यदि । गणधारित-गणधारित्वं प्रतिक्रमणादिकं । करेदि-करोति । अजाणं-आर्याणां तपस्विनीनां । चत्तारि-चत्वारः । कालगा-कालकाः गणपोषणात्मसंस्का. रसल्लेखनोचमार्थकाला प्राधावा विराधिताभवन्तीति वाक्यशेषः । अथवा कलिकाग्रहणेन प्रायश्चिचानि परिगृह्यन्ते
Page #165
--------------------------------------------------------------------------
________________
। मूलाधारेचत्वारि प्रायश्चित्तानि परिगृह्यन्ते च्छेदमूलपरिहारपारंचिकानि । अथवा चत्वारो मासाः कांजिकभक्ताहारेण । सेतस्य आर्यागणघरस्य भवन्तीत्यर्थः । गच्छादि-गच्छ ऋषिकुलं आदिर्येषां ते गच्छादयस्तेषां, विराहणा-विराधना विनाशो विपरिणामो वा गच्छादिविराधना गच्छात्मगणकुलश्रावकमिथ्यादृष्टयादयो विराधिता भवन्तीत्यर्थः। अथवा गच्छात्मविनाशः होज-भवेत् । पूर्वोक्तगुणव्यतिरिक्तो यद्यार्याणां गणधरत्वं करोति तदानीं तस्य चत्वारः काला विनाशमुपयान्ति, अथवा चत्वारि प्रायश्चित्तानि लभते गच्छादेविराधना च भवेदिति ॥ १८५॥
तस्मात्तेन परगणस्थेन यत्तस्याचार्यस्यानुमतं तत्कर्तव्यं सर्वथा प्रकारेणेत्यतः आहकिंबहुणा भाणदेणदुजा इच्छा गणधरस्स सासव्वा
कादव्वा तेण भवे एसेव विधी दुसेसाणं॥ १८६॥ किंबहुना भणितेन तु या इच्छा गणधरस्य सा सर्वा । कर्तव्या तेन भवेत् एषैव विधिस्तु शेषाणाम् ॥ १८६ ॥
किंव हुणा-किंबहुना। मणिदेणदु भणितेन तु किं बहुनोक्तेन । जा इच्छा-येच्छा योभिप्रायः । गणधरस्स-गणधरस्याचार्यस्य । सा सव्वा-सर्वैव सा कादव्वा कर्तव्या। तेण पादोणेन । भवे भवेत् । किं परगणस्थेनैव कर्तव्या नेत्याह
Page #166
--------------------------------------------------------------------------
________________
1
4
....
..
समाचाराधिकारः ॥४॥ एसेव विधीदु सेसाणं-एष एव इत्यंभूत एव विधिरनुष्ठान, शेषाणां स्वगणस्थानामेकाकिनां समुदायव्यवस्थितानां च । किंबहुनोक्तेन येच्छा गणधरस्य सा सर्वा तेन कर्तव्या भवेत् न केवलमस्य शेषाणामप्येष एव विधिरिति ॥ १८६ ।। ____ यदि यतीनामयं न्याय प्रार्थिकाणां क इत्यत आहएसोअजाणपि असामाचारो जहाक्खिओपुव्वं । सबमि अहोरचे विभासिदव्वो जधाजोग्गं । एष आर्याणामपि च समाचार यथाख्यातःपूर्वम् । सर्वस्मिन् अहोरात्रे विभाषितव्यो यथायोग्यं ।। १८७ ॥
एसो-एषः । अज्जाणविय-आर्याणामपि च । समाचारोसमाचारः जहाक्खिओ-यथाख्यातो यथा प्रतिपादितः । पुव्वं-पूर्वस्मिन् । सबम्मि-सर्वस्मिन्। अहोरचे-अहोरात्रे रात्री दिवसे च। विभासिद-वो-विभाषयितव्यः प्रकटयितव्यो विभावयितव्यो वा । जहाजोग्गं-यथायोग्यं प्रात्मानुरूपो वृक्षम्लादिरहितः । सर्वस्मिन्नहोरात्रे एषोपि सामाचारो यथायोग्यमार्यिकाणां प्रार्यिकाभिर्वा प्राटयितव्यो विभावयितव्यो वा यथाख्यातः पूर्वस्मिन्निति ॥१८॥
वसतिकायां ताः कथं गमयन्ति कालमिति पृष्टेऽत आहअण्णोण्णणुकूलाओअण्णोण्णहिरक्खणाभिजुचाओ। गयरोसवेरमायासलजमजादकिरियाओ।
Page #167
--------------------------------------------------------------------------
________________
१६२
मूलाचारअन्योन्यानुकूला:अन्योन्याभिरक्षणाभियुक्ताः । गतरोषवैरमायाःसलजमर्यादक्रियाः॥१८८ ॥
अगणोरणणुकूलामो-अन्योन्यस्यानुकूलास्त्यक्तमत्सरा अन्योन्यानुकूला: परस्परत्यक्तमात्सर्याः । अण्णोण्णहिरक्षणाभिजुत्तामो-अन्योन्यासां परस्पराणामभिरक्षणं पतिपालनं तस्मिन्नभियुक्ता उद्युक्ता अन्योन्याभिरक्षणाभियुक्ताः। गयरोसवेरमाया-रोषश्च वैरं च माया च रोषवैरमायाः गता विनष्टा रोषवैरमाया यासां ता गतरोषवैरमायास्त्यक्तमोहनीयविशेषक्रोधमारणपरिणामकौटिल्याः । सलज्जमज्जादकिरियाओ लज्जा च मर्यादा च क्रिया च लज्जामर्यादक्रिया: सह ताभिवन्त इति सलज्जमर्यादक्रियाः लोकापवादादात्मनो भगपरिणामो लज्जा, रागद्वेषाभ्यां न्यायादनन्यथा वर्तनं मर्यादा, उभयकुलानुरूपाचरणं क्रियेति ॥ १८ ॥
पुनरपि ताः कथं विशिष्टा इत्यत आहअज्झयणे परियढे सवणे कहणे तहाणुपेहाए। तवविणयसंजमेसु य अविरहिदुपओगजुत्ताओ॥ अध्ययने परिवर्ते श्रवणे कथने तथानुप्रेक्षासु । तपोविनयसंयमेषु च आवराहता उपयोगयुक्ताः १८९ .. अझयणे-अध्ययनेऽनधीतशास्त्रपउने । परियडे-परि वर्तने पठितशास्त्रपरिपाट्यां । सवणे-श्रवणे श्रुतस्याश्रुत
Page #168
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥ स्य च शास्त्रस्यावधारणे । कहणे-कथने पात्मज्ञातशास्त्रान्यनिवेदने । अगुपेहाए-अनुप्रेक्षासु श्रुतसर्ववस्तुध्रुवान्यत्वादिचिन्तासु श्रुतस्य शास्त्रस्यानुचिन्तने वा । तवविणयसं'जमेसु य-तपश्च विनयश्च संयमश्च तपोविनयसंयमास्तेषु चानशनप्रायश्चित्तादिक्रियामनोवचनकाया (य) स्तब्धत्वेन्द्रयनिरोधजीववधपरित्यागेषु । अविरहिद-अविरहिता: स्थिता नित्योद्युक्ताः । उपभोग-उपयोगः तात्पर्य ज्ञानाभ्यासः । जोग-योगो मनोवचनकायाः शुभानुष्ठानमेताभ्यां, जुत्तामो-युक्ताः उपयोगयोगयुक्ताः ॥ १८९ ॥
पुनरपि ताः विशेष्यन्तेअविकारवत्थवेसा जल्लमलविलित्तचत्तदेहाओ। धम्मकुलकित्तिदिक्खापडिरूपविसुद्धचरियाओ अविकारवस्त्रवेशाः जल्लमलविलिप्तत्यक्तदेहाः। धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धिचर्याः ॥ १९०॥
__ अविकारवत्यवेसा-न विद्यते विकारो विकृतिः स्वभावादन्यथाभावो वा येषां तेऽ विकाराः वस्त्राणि च वेषश्च शरीरादिसंस्थानं च वस्त्रवेषा अविकारा वस्त्रवेषा यासां ता अविकारवस्त्रवेषा रक्तांकितादिवस्त्रगतिभंगादिभ्रूविकारादि वेषरहिताः । जल्लं सर्वांगीनं प्रस्वेदयुक्तं रजः । अंगैकदेशभवं मलं ताभ्यां विलित्ता-विलिप्ता युक्ता जल्लमलविलिसाः ।
Page #169
--------------------------------------------------------------------------
________________
१६४
मुलाचार- - चत्तदेहाओ-त्यक्तोऽसंस्कृतो देहः शरीरं यासां तास्त्यक्तदे.हा, जल्लमलविलिप्ताश्च तास्त्यक्तदेहाश्च तास्तथाभूताः । धम्म-धर्मः । कुलं-कुलं । कित्ति-कीर्तिः । दिक्खा-दीक्षा। तासां, पडिरूव-प्रतिरूपा सदृशाः । विसुद्ध-विशुद्धा । चरियामो-चर्यानुष्ठानं यासां ता धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धचर्याः क्षमामार्दवादिमातृपितृकुलात्मयशोव्रतसहशाभग्नाचरणा इति ॥ १९० ॥
....... कथं च तास्तिष्ठन्त्यत आहअगिहत्थमिस्सणिलये असण्णिवाएविसुद्धसंचारे दो तिण्णि व अजाओ बहुगीओ वा सहत्यंति॥ अगृहस्थमिश्रनिलये असंनिपाते विशुद्धसंचारे। हे तिस्रो वा आर्या बढ्यो वा सह तिष्ठति ॥१९१॥
अगिहत्यमिम्सणिलए-गृहे तिष्ठन्तीति गृहस्थाः स्वदारपरिग्रहाशक्तास्तः, मिस्स-मिश्रो युक्तोन गृहस्थमिश्रोऽगृहस्थमिश्रः स चासौ निलयश्च वसतिका तस्मिन्नगृहस्थमिश्रनिलये यत्रासयतजनैः सह सम्पर्को नास्ति तत्र । असण्णिवाएअसतां पारदारिकचौरपिशुनदुष्टतिर्यक्प्रभृतीनां निपातो विनाशोऽ भावो यत्र तस्मिन्नसन्निपाते । अथवा सतां यतीनां निपातः प्रसरः सन्निकृष्टता सन्निपातः स न विद्यते यत्र सो सन्निपातस्तस्मिन् । अथवा. असंज्ञिनां पालोऽसंलिपातो
Page #170
--------------------------------------------------------------------------
________________
समाचाराधिकारः ॥४॥
१६५ बाधारहिते प्रदेशे इत्यर्थः । विसुद्धसंचारे-विशुद्धः संक्लेशरहितो गुप्तो वा संचरणं संचारः मलोत्सर्गप्रदेशयोग्यः गमना. गमनार्हो वा यत्र स विशुद्धसंचारस्तस्मिन् बालवृद्धरोगिशास्त्राध्ययनयोग्ये । दो-द्वे । तिरिण-तिस्रः । अजामी -आर्याः संयतिकाः । बहुगीनो वा-बयो वा त्रिंशचत्वारिंशद्वा । सह-एकत्र । अत्थंति-तिष्ठन्ति वसन्तीनि । अग्रइस्थमिश्रनिलयेऽसन्निपाते विशुद्धसंचारे द्वे तिस्रो बहयो चार्या अन्योन्यानुकूलाः परस्पराभिरक्षणाभियुक्ता गतरोषवैरमायाः सलज्जमर्याद क्रिया अध्ययनपरिवर्तनश्रवणकथनतपोविनयसंयमेषु अनुप्रेक्षासु च तथास्थिता उपयोगयोगयुक्ताश्चाविकारवस्त्रवेषा जल्लमलविलिप्तास्त्यक्तदेहा धर्मकुलकीर्तिदीक्षाप्रतिरूपविशुद्धचर्याःसन्त्यस्तिष्ठन्तीति समुदायार्थः १६१ किं ताभिः परगृहं न कदाचिदपि गन्तव्यमित्यत: आहण ग परगेहमकजे गच्छे कजे अवस्सगमाणिजे । गणिणीमापुच्छित्वा संघाडेणेव गच्छेज ॥१९२॥ न च परगेहमकायें गच्छेयुः कार्य अवश्यंगमनीये। गणिनीमापृच्छय संघाटेनैव गच्छेयुः ॥ १९२ ॥
णय-नच । परगेहं-परगृहं गृहस्थनिलयं यतिनिलयं वा । अकज्जे-अकार्यप्रयोजने कारणमन्तरेण । गच्छे गच्छेयुः यान्ति | कज्जे-कार्ये उत्पन्ने प्रयोजने । अवस्स
Page #171
--------------------------------------------------------------------------
________________
१६६
मूलाधारेगमणिज्जे-अवश्यं गमनीयेऽवश्यं गन्तव्ये भिक्षाप्रतिक्रमणादिकाले । गणिणी-गणिनी महत्तरिका । प्रापुच्छित्ता-पापृच्छयानुज्ञा लब्ध्वा । संघाडेणेव-संघाटकेनैवान्याभिः सह । गच्छेज्ज-गच्छेयुः गच्छन्तीति । परगृहं च तामिन गन्तव्यं, कि सर्वथा नेत्याह अवश्यंगमनीये कार्ये गणिनीमापृच्छय संघाटकेनैव गन्तव्यमिति ॥ १६२ ॥ स्ववासे परगृहे वा एताः क्रियास्ताभिर्न कर्तव्या इत्यत पाह- . रोदणण्हावणभोयणपयणं सुत्तं च छविहारंभे । विरदाण पादमक्खणधोवणगेयं च ण य कुजा॥ रोदननपनभोजनपचनं सूत्रं च षड्विधारंभान् । विरतानां पादम्रक्षणधावनं गीतं च न च कुर्युः १९३।।
रोदण-रोदनमश्रुविमोचनं दुःखार्तस्य । गहावण-स्नपनं बालादीनां मार्जनं । भोयण-भोजनं तेषामेव बल्भनपा. नादिक्रियाः। पयणं-पचनं ओदनादीनां पाकनिवर्तनं । सुत्तं च-सूत्रं सूत्रकरणं च । छबिहारम्भे-षट् प्रकारा येषां तेषविधास्ते च ते आरम्भाश्चेति षड्विधारम्भाः । असिमषिकृषिवाणिज्यशिल्पलेखक्रियामारम्भास्तान जीवघातहेतून् । विरादण-विरतानां संयतानां । पादमक्खणधोवणप्रक्षणं अभ्यङ्गनं धावनं प्रक्षालनं पादयोश्चरणयोम्रक्षणधावनं पादम्रक्षणधावनं । गेयं-गीतं च रागपूर्वकं गन्धर्व ।
Page #172
--------------------------------------------------------------------------
________________
समाचाराधिकारः॥४॥ १६ गय-न च । कुजा-कुर्युः न कुर्वन्ति । परगृहं गता आर्यिका रोदनस्नपनभोजनपचनसूत्राणि षड्विधारम्भाश्च न कुर्वन्ति, विरतानां पादम्रक्षणधावनं वा न कुर्युः स्वावासे परवासे वान्याश्च या अयोग्याः क्रियास्ता न कुर्वन्त्यपवादहेतुत्वादिति ॥१९३॥
अथ भिक्षाचर्यायां कथमवतरन्ति ता इत्यत आहतिण्णिवपंचवसत्तवअजाओअण्णमण्णरक्खाओ
थेरीहिंसहंतरिदा भिक्खाय समोदरंति सदा॥ तिस्रो वा पंच वा सप्त वा आर्या अन्योन्यरक्षाः। स्थविराभिः सहांतरिता भिक्षायै समवतरंति सदा ॥
तिण्णि व-तिस्रो वा । पंचव-पंच वा। सत्त व-सप्तवा अजानो-पार्यिकाः । अण्णमण्णरक्खामो-अन्योन्यरक्षा यासां ता अन्योन्यरक्षाः परस्परकृतयत्नाः । थेरीहिं-स्थविराभिः वृद्धाभिः । सह-सार्धं । अंतरिदा-अन्तरिता व्यवहिताः काभिवृद्धाभिरेवान्यासामश्रुतत्वात् । भिक्खाय-भिक्षायै भिक्षार्थ भिक्षाभ्रपणकाले वोपलक्षणमात्रमेतद् भिक्षाग्रहणं यथा काकेभ्यो दधि रक्षतामिति । समोदरंति-समवतरन्ति सम्यक्पर्यटन्ति। सदा-सर्वकालं । यत्र तासांगमनं भवति तत्रानेन विधा. नेन नान्येनेति । तिस्रा पंच सप्त वा अन्योन्यरक्षाः स्थविराभिः सहान्तरिताश्च भिक्षार्थ समवतरन्ति सदेति ॥१९४॥
Page #173
--------------------------------------------------------------------------
________________
मूलाधार
- प्राचार्यादीनां च वन्दना कुर्वन्ति ताः किं यथा मुनयो 'नेत्याहपंच छ सच हत्थे सूरी अज्झावगो य साधू य । परिहरिऊणंजाओगवासणेणेव वंदति ॥१९५॥ पंच षट् सप्त हस्तान् सूरिं अध्यापकं च साधूंश्च । परिहृत्य आर्याः गवासनेनैव वंदते ॥ १९५॥ । पंचछसत्तहत्थे-पंचषट्प्तप्तहस्तान् यथासंख्येन । सूरीश्रझावगोय-सूर्यध्यापकौ चाचार्योपाध्यायौ च । साधूयसाधूंश्च । परिहरिऊण-परिहत्य एतावदन्तरे स्थित्वा। अजामो -प्रायः। गवासणेण-गवासनेन यथा गौरूपविशति तयोपविश्य एवकारोऽवधारणार्थः। वंदंति-वन्दन्ते प्रणमन्ति । पंचषट्सप्तहस्तैर्व्यवधानं कृत्वा प्राचार्योपाध्यायौ च साधूंच गवा-सनेनैव वन्दन्ते आर्या नान्येन प्रकारेणेत्यर्थः। आलोचनाध्ययनस्तुतिभेदात् क्रमभेद इति ॥१९॥ - उपसंहारार्थमाहएवंविधाणचारियं चरितंजे साधवोय अजाओ। ते जगपुजं कित्तिं सुहं च लभ्रूण सिज्झति ॥१९६ एवंविधानचर्यां चरतियेसाधवश्व आर्याः । तेजगत्पूजां कीर्ति सुखं च लब्ध्वा सिध्यति ॥१९॥
Page #174
--------------------------------------------------------------------------
________________
.. समाचाराधिकारः ॥४॥ एवंविधाणचरिय-एवं विर्घा चर्चा एवंषकारानुष्ठानं । चरंति-भाचरन्ति । जे-ये। साधवो य-साधवश्व मुनयश्च । अज्जाबो-आर्याः ते साधव प्राथ। जगपुजं-जगतः पूजा जगत्पूजा तां जगत्पूजां । कित्ति-कीर्ति-यशः । सुहं च सुखं च । लघृण-लब्ध्वा। सिझंति-सिद्धयन्ति । एवंविधानचयो ये चरन्ति साधव प्रार्याश्च ते ताश्च जगत्पूजां कीर्ति सुखंच लब्ध्वा सिद्धयन्तीति ॥१६॥ .. अन्यकर्तात्मगर्वनिरासार्थसमर्पणार्थमाहएवं सामाचारोबहुभेदोवण्णिदो समासेण। वित्थारसमावण्णो वित्थरिदव्वो बुहजणेहिं ॥
एवं अनेनप्रकारेण । समाचारो सामाचार:-भागमसिद्धानुष्ठानं । बहुभेदो बहवो भेदा यस्यासौ बहुभेदो बहुप्रकारः । वण्णिदो-वर्णितः कथितः । समासेन-संक्षेपेण । वित्थारसमावण्णो-विस्तारं प्रपंचं समापनः प्राप्तो विस्तारयोग्यः । वित्थरियनो-विस्तारयितव्यः प्रपंचनीयः । बुहजणेहि-बुधजनैरागमव्याकरणादिकुशलः । एवं पूर्वस्मिन् यो बहुभेद: सामाचारोऽभूत् स मया संक्षेपेण वर्णिता यतोऽतो विस्तार योग्यत्वाद्विस्तारयितव्यो बुधजनैरिति । - इत्याचारवृत्तौ वसुनन्दिविरचितायां चतुर्थः परिच्छेदः ।
-10:
Page #175
--------------------------------------------------------------------------
________________
अथ पंचाचाराधिकारः॥५॥
पंचाचाराधिकारप्रतिपादनार्थ नमस्कारमाहतिहुयणमन्दरमहिदे तिलोयबुद्धे तिलोगमत्थत्थे तेलोकविदिदवीरे तिविहेण य पणिविदे सिद्धे १ त्रिभुवनमदिरमहितान्त्रिलोकबुद्धान्त्रिलोकमस्तकस्थान् त्रैलोक्यविदितवीरान् त्रिविधेन च प्रणिपतामि सिद्धान्
तिहुयणमंदरमहिद-मन्दरे मेरौ महिताः पूजिताः स्नापिताः मन्दरमहिताः त्रयाणां भुवनानां लोकानां समाहारत्रिभुवनं तेन मन्दरमहितास्त्रिभुवनमन्दरमहिताः । अथवा त्रिभुवनस्य मन्दरा प्रधानाः सौधर्मेन्द्रादयस्तैर्महितास्त्रिभुवनमन्दरमहितास्तांत्रिभुवनमन्दरमहितान् । तिलोगबुद्धे-त्रिलोकानां त्रिलोकैर्वा बुद्धा ज्ञातारः ज्ञाता वा त्रिलोकबुद्धास्तांत्रिलोकबुद्धान | तिलोगमत्थत्थे-त्रिलोकस्य मस्तकं सिद्धक्षेत्रं तस्मिस्तिष्ठन्तीति त्रिलोकमस्तकस्थास्तांत्रिलोकमस्तकस्थान सिद्धक्षेत्रस्थान् । तेलोक्कविदिदवीरे-त्रिषु लोकेषु विदितः ख्यातो वीरो वीर्य येषां, अथवा त्रिलोकानां विदिताः प्रख्यातास्ते च ते वीराश्च शूराश्च त्रिलोकविदितवीरा त्रैलोक्यस्य वा विदितं वीर्य यैस्ते त्रैलोक्यविदितवीर्यास्तान त्रैलोक्यविदितवीर्यान त्रिलोकविदितवीरान्वा । तिविहेण
Page #176
--------------------------------------------------------------------------
________________
इत्मणीतला पर्यायार्थिानादिनिधन
पंचोचाराधिकारः ॥४॥ १७१ त्रिविधेन त्रिप्रकारेण मनोवचनकर्मभिः । पणिविदे-प्रणिपत्य क्वान्तोऽयं, अथवा प्रणिपतामि मिङन्तोऽयं क्रियाशब्दः। सिद्ध-सिद्धान निराकृतनिर्मूलकर्मणः । न चात्र तेषामसिद्धता पूर्वापराविरुद्धागमतत्स्वरूपप्रतिपादकप्रमाणसद्भावात्, तत्सद्भावबारकप्रमाणाभावाद्वा । न चेतरेतराश्रयसद्भावः। द्रव्यार्थिकनयार्पणयानादिनिधनस्यागमस्य स्वमहिम्नैव प्रामाण्यात् । पर्यायाथिकनयाश्रयणाच घातिकर्मविनिर्मुक्ताहत्तणीतत्वाद्वा । न च जीवानां कर्मबन्धाभावाभावो हानिटद्धिदर्शनादिति । त्रिभुवनमन्दरमहितानहतस्त्रिलोकमस्तकस्थांस्त्रलोक्यविदितवीर्यान सिद्धांश्च प्रणिपत्य वक्ष्ये, इति सम्बन्धः । अथवा सर्वाणि शास्त्राणि नमस्कारपूर्वाणि, कुतः सर्वज्ञपूर्वकत्वात् तेषां यतोऽतः स्वंतत्रोऽयं नमस्कारः त्रिभुवनमन्दरमहितानहेतः सिद्धांश्च प्रणिपतामि । शेषाणि विशेषणान्यनयोरेव । अथवा सिद्धानामेव नमस्कारोऽयं भूतपूर्वगतिन्यायेन विशेषणानां सद्भावादिति । वक्ष्ये इति क्रियापदमुक्तं।
किं वक्ष्ये १ किमर्थं वा नमस्कार इति पृष्टेऽतः आहदसणणाणचरिचेतब्वेविरियाचरमि पंचविहे । वोच्छं अदिचारेऽहं कारिदे अणुमोदिदे अकदे॥ दर्शनज्ञानचरित्रे तपसि वीर्याचारे पंचविधे । वक्ष्ये अतीचारान् अहं कारितान् अनुमोदितान् च कृतान्
Page #177
--------------------------------------------------------------------------
________________
मूलाचार
1
दंसणं- दर्शनं सम्यक्त्वं तस्वरुचिः । गाणं-ज्ञानं तत्त्व-प्रकाशनं । चरितं - चरित्रं पापक्रिया निवृत्तिः । नात्रविभक्त्यन्तरं प्राकृतलक्षणेनाकारस्यैकारः कृतो यतः । तव्वे - तपः तपति दहति शरीरेन्द्रियाणि तपः वाह्याभ्यन्तर लक्षणं कर्मदहनसमर्थ । वीरियं - वीर्य शक्तिरस्थिशरीरगतबलं, एतेषां द्वन्द्वः दर्शनज्ञान चारित्रतपोवीर्याणि तेषां तान्येव वा श्राचारो अनुष्ठानं तस्मिन् दर्शनज्ञानचारित्र तपोवीर्याचारे । तचार्यविषयपरमार्थश्रद्धानुष्ठानं दर्शनाचारः । नात्रावलोकनार्थबाची दर्शनशब्दोऽनधिकारात् । पंचविधज्ञाननिमित्तं शास्त्राध्ययनादिक्रिया ज्ञानाचारः । प्राणिवधपरिहारेन्द्रियसंयमनप्रवृत्तिश्चारित्राचारः । कायक्लेशाद्यनुष्ठानं तप आचार:, वीर्यस्थानिन्हवो वीर्याचारः शुभविषयस्वशक्त्योत्साहः | पंचविधेपंचप्रकारे । वोच्छं वक्ष्ये कथयिष्यामि । यदिचारे अतीचारान् प्रमादादन्यथाचरितानि । अहंकारादिदं श्रहं श्रात्मनः प्रयोगः । कारिदे - कारितान । अणुमोदिदे - अनुपतान् । चशब्दः समुच्चयार्थः । कदे - कृतान् । आचारे दर्शनज्ञानचारित्र-तपोवीर्यभेदे पंचप्रकारे कृतकरितानुमतानतीचारानहं वक्ष्ये इति सम्बन्धः ।
दर्शनातिचारप्रतिपादनार्थं तावदाह ते चाष्टौ शंकादिमेदेन कुतो यतःदसणचरणविसुद्धी अट्ठा वहा जिणवरेहिं णिद्दिट्ठा
७२
Page #178
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥४॥ दसणमलसोहणयं वोच्छं तंसुणह एयमणा ॥३॥ दर्शनचरणविशुद्धिः अष्टविधा जिनवरैः निर्दिष्टा । दर्शनमलशोधनकं वक्ष्येतत् शृणुत एकमनसः ॥३॥
दसणचरणविसुद्धी-दर्शनावरणस्य विशुद्धिनिर्मलता द. र्शनाचरणविशुद्धिः । अहविहा-अष्टविधाऽष्टप्रकारा । जिणवरेहि-कारातीन् जयन्तीति जिनास्तेषां वराः श्रेष्ठाः जिनवरास्तैः णिदिहा-निर्दिष्टा कथिता । दसणमलसोहणयं-दर्शनस्य सम्यक्त्वस्य मलमतीचारस्तस्य शोधनक निराकरणं दर्शनमलशोधनकं । वोच्छं-वक्ष्ये । तं-तत् । सुणह-शृणुत जानीध्वं एयमणा-एकाग्रमनसः तद्तचित्ताः। पूर्व संग्रहसूत्रेण पंचाचारार्थ प्रतिज्ञा कृता, इयं पुनः संग्रहसूत्रेण दर्शनातीचारार्थ जिनवरैर्दर्शनविशुद्धिरष्टपकारा निर्दिष्टा यतोऽतस्तने दादशुद्धिरप्यष्टविधास्तदर्शनमलशोधनकं वक्ष्येऽहं यूयं शृणुतैकाग्रपनस इति ।
अष्टप्रकारा शुद्धिरुक्ता के तेऽष्टपकारा इत्यत पाहणिस्सकिदणिकखिद णिविदिगिच्छा अमूढदिट्ठी योउवगृहण ठिदिकरणं वच्छल्ल पभावणा य ते अह निःशंकिता निष्कांक्षिता निर्विचिकित्सता अमूढदृष्टिः च । उपगूहनं स्थितिकरणं वात्सल्यं प्रभावना एते अष्ट॥
Page #179
--------------------------------------------------------------------------
________________
३७४
मूलाचारे- हिस्संकिद-शंका निश्चयाभावः शुद्धपरिणामाचलनं शंकाया निगतो निःशंकस्तस्य भावो निःशंकता तस्वरुचौ शुद्धपरिणामः । णिक्कंखिद-कांक्षा इहपरलोकमोगाभिलाषः, कांक्षाया निर्गतो निष्कांक्षस्तस्य भावो निष्कांक्षता सांसारिकसुखारुचिः। णिविदिगिंछा-विचिकित्सा जुगुप्सा अस्नानमलधारणनग्नत्वादिव्रतारुचिर्विचिकित्साया निर्गतो निर्विचिकित्सस्तस्य भावो निर्विचिकित्सता द्रव्यभावद्वारेण विपरिणामाभावः । अमूढदिहीय-मूढान्यत्रगता न मूढा अमूढा अमूढा दृष्टिः रुचिर्यस्यासावमूढदृष्टिस्तस्य भावोऽमूढदृष्टिता लौकिकसामयिकवैदिकमिथ्याव्यवहारापरिणामः । उवगृहण-उपगृहनं चातुर्वर्यश्रमणसंघदोषापहरणप्रमादाचरितस्य च संवरणं । ठिदिकरणं-अस्थिरः स्थिरः क्रियते सम्यक्त्वचारित्रादिषु स्थिरीकरणं रत्नत्रये शिथिलस्य दृढयनं हितमितोपदेशादिभिः । वच्छल्ल-चन्सलस्य भावो वात्सल्यं चातुर्वर्ण्यश्रवणसंघे सर्वथानुपवर्तनं धर्मपरिणामेनापद्यनापदि सधर्मजीवानामुपकाराय द्रव्योपदेशादिना हितमाचरणं । पभावणाय-प्रभावना च प्रभाव्यते मार्गोऽ नयेति प्रभावना वादपूजादानव्याख्यानमंत्रतंत्रादिमिः सम्यगुपदेशैमिथ्याष्टिरोधं कृत्वात्प्रणीतशासनोद्योतनं ते एते निःशंकितादयो गुणाः । अह-अष्टौ वेदितव्याः । एतेषां वैपरीत्येन तावन्तोऽतीचारा व्यतिरेकद्वारेण कथिता सुवातो नातिचारकथनं प्रतिज्ञाय शुद्धिकयनं दोषायेति ।
Page #180
--------------------------------------------------------------------------
________________
पंचाचाराधिकारा॥४॥ अथ दर्शनं किं लक्षणं ? यस्य शुद्धयोऽतीचाराश्चोक्ता दर्शनं मार्गः सम्यक्त्वं कुत इत्यत पाहमग्गोमग्गफलंति य दुविहं जिणसासणे समक्खाद
मग्गो खलु सम्मत्तं मग्गफलं होइ णिव्वाणं ॥५॥ मार्गःमार्गफलं इति च द्विविधं जिनशासने समाख्यातं मार्गः खलु सम्यक्त्वं मार्गफलं भवति निर्वाणं ॥५॥
मग्गो-मार्गो मोक्षमार्गाभ्युपायः सम्यग्दर्शनज्ञानचारित्रतपसामन्योन्यापेक्षया वर्तनं । मग्गफलंति य-मार्गस्य फलं सम्यक्सुखाद्यवाप्तिःमार्गफलमिति च । इतिशब्दो व्यवच्छेदार्थः नान्यत्रैविध्यमित्यर्थः । दुविहं-द्वौ प्रकारावस्य द्विविधं तस्य भावो द्वैविध्यं । जिणसासणे-जिनस्य शासनमागमस्तस्मिन् जिनशासने । समाक्खादं-समाख्यातं सम्यगुक्तं। अथवा प्रथमान्तमेतज्जिनशासनमिति । मग्गो-मार्गः। खलुस्फुटं । सम्मत्तं-सम्यक्त्वं । ननु सम्यग्दर्शनज्ञानचारित्राणि समुदितानि मार्गस्ततः कथं सम्यक्त्वमेव मार्गः। नैष दोषा अवयवे समुदायोपचारात् मार्ग प्रति सम्यक्त्वस्य प्राधान्याद्वा । मग्गफलं-मार्गस्य फलं मार्गफलं । होइ-भवति । णिव्वाणं निर्वाणं अनन्तचतुष्टयावाप्तिः। किमुक्तं भवति, जिनशासने मार्गमार्गफलाभ्यामेव वैविध्यमाख्यातं कार्यकारणाभ्यां विनान्यस्याभावात् । प्रतो मार्गः सम्यक्त्वं कारणं, मार्गफलं च
Page #181
--------------------------------------------------------------------------
________________
- मूलाचार-..... निर्वायं कार्यरूपं । अथवा मार्गमार्गफलाभ्यामिति कृत्वा निनशासनं द्विविधिमेव समाख्यातं । स मार्गः सम्यक्त्वं, शेषश्च फलं निर्वाण मिति ।. ___यद्यपि मार्गःसम्यक्त्वं इति व्याख्यातं तथापि सम्यकत्वस्थाद्यापि स्वरूपं न बुध्यते तद्वोधनार्थमाहभूयत्थेणाभिगदा जीवाजीवा य पुण्णपावं च। आसवसंवरणिजरबंधो मोक्खो य सम्मचं ॥६॥ भूतार्थेनाभिगता जीवाजीवाः च पुण्यपापं च। आस्रवसंवरनिर्जराबंधो मोक्षश्च सम्यक्त्वं च ॥६॥
अवयवार्थपूर्विका वाक्यार्थप्रतिपचिरिति कृत्वा तावदवयवार्थों व्याख्यायते । भूदत्येण-भूतश्चासावर्थश्च भूतार्थस्तेन यद्यप्ययं भूतशब्दः पिशाचजीवसत्यपृथिव्याधनेकार्थे वर्तते तथाप्यत्र सत्यवाची परिगृहयते, सथार्थशब्दो यद्यपि पदार्थप्रयोजनस्वरूपाद्यर्थे वर्तते तयापि स्वरूपार्थे वर्तमानः परिगृहीतोज्यार्थवाचकेन प्रयोजनामावात, भूतार्थेन सत्यस्वरूपेण याथात्म्येन । अभिगदा-अभिगताः अधिगताः स्वेन स्वेन स्वरूपेण प्रतिपन्नाः जीवाश्चेतनलक्षणा ज्ञानदर्शनसुख दुःखानुभवनशीला: । तव्यतिरिक्ता अजीवाश्च पुगलधर्माधर्मास्तिकायाकाशकाला: रूपादिगतिस्थित्यवकाशवर्तनालमसा। पुराणं शुभमकृतिस्वरूपपरिणतपुद्गलपिंडो जीवाल्हा:
Page #182
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
दननिमिचः । पाच- पापं चाशुभकर्मस्वरूपपरिणतपुद्गलमचयों जीवस्या सुखहेतुः । आसव - श्रासमन्तात् स्रवत्युपढौते कर्मानेनास्रव: । संवर- कर्मागमनद्वारं संवृणोतीति संवरणमात्रं वा संवरोऽपूर्व कर्मागमननिरोधः । णिज्जर-- निर्जरणं निर्जरयत्यनयां वा निर्जरा जीवलग्नकर्मप्रदेशहानिः । बंधो - बध्यतेऽनेन बन्धनमा वा बन्धो जीवकर्मप्रदेशान्योन्यसंश्लेषोऽस्वतंत्रीकरणं । मोक्खो - मुच्यतेऽनेन मुक्तिर्वा मोक्षो जीवप्रदेशानां कर्मरहितत्वं स्वतंत्रीभावः । चशब्दः समुच्चयार्थः । सम्मत्तं सम्यक्त्वं । एतेषां यथाक्रम एव न्यायः, जीवस्य प्राधान्यादुत्तरोत्तराणां पूर्वपूर्वोपकाराय पवृत्तत्वाद्वा । न चैतेषामभावो ज्ञानरूपमुपचारो वा धर्मार्थकाममोक्षाणामभावादाश्रयाभावात्मुख्याभावाच्च प्रमाणप्रमेयव्यवहाराभावाल्लोकव्यवहाराभावाच्च । जीवा
वा भूतार्थेनाधिगताः सम्यक्त्वं । तथा पुण्यपापं चाधिगतं सम्यक्त्वं । तथा आस्रव संवर निर्जराबन्ध मोक्षाश्चाधिगताः सन्तः सम्यक्त्वं भवति । ननु कथमेतेऽधिगताः सम्यक्त्वं यावतैषामधिगतानां यत्प्रधानं तत् सम्यक्त्वमित्युक्तं, नैष दोषः, श्रद्धानरूपैवेयमधिगतिरन्यथा परमार्थाधिगतेरभावात् कारणे कार्योपचाराद्वा जीवादयोऽधिगताः सम्यक्त्वमित्युक्तं । जीवादीनां परमार्थानां यच्छ्रद्धानं तत्सम्यक्त्वं । अनेन न्यायेनाधिगमलक्षणं दर्शनमुक्तं भवति ।
१७७
आदौ निर्दिष्टस्य जीवस्य भेदपूर्वकं लक्षणं प्रतिपादयन्नाह
१२
Page #183
--------------------------------------------------------------------------
________________
१७८
मूलाचारदुविहा यहोति जीवा संसारत्थाय णिव्वुदा चेव। छद्धा सासरत्था सिद्धगदा णिव्वुदा जीवा ॥७॥ द्विविधाःच भवंति जीवाः ससारस्थाश्च निवृताश्चैव ।। षट्धा संसारस्थाः सिद्धगता निर्वृता जीवाः ॥७॥
दुविहा य-द्विपकारा द्वौ प्रकारौ येषां ते द्विपकारा द्विभेदाः द्विप्रकारा जीवाः प्राणिनः । संसारत्थाय-संसारे तिष्ठन्तीति संसारस्थाश्चतुर्गतिनिवासिनः। णिचुदा चेय-निताश्चेति मुक्तिं गता इत्यर्थः । छद्धा-पट्या षट्प्रकाराः । संसारस्था-संगरस्थाः । सिद्धिगदा-सिद्धिंगता उपलब्धात्मस्वरूपाः णिव्वुदा-निता जीवास्तेषां भेदकारणामावादभेदास्ते । संसारमुक्तिवासभेदेन द्विविधा जीवाः । संसारस्थाः पुनः षट्पकारा एकरूपाश्च निता इति सम्बन्धः ॥७॥ ___ के ते षट्पकारा इत्याहपुढवी आऊऊ वाऊ य वणप्फदी तहा य तसा । छत्तीसविहा पुढवी तिस्से भेदा इमे णेया ॥८॥ पृथिव्यापस्तेजोवायुश्च वनस्पतिस्तथा च त्रसाः । षत्रिंशद्विधा पृथिवी तस्या भेदा इमे ज्ञेयाः॥८॥
पुढी-पृथिवी चतुष्पकारा पृथिवी, पृथिव शरीरं, पृथिवी-कायिका, पृथिवीजीवः । आपोऽकायाऽकायिकोऽजी
Page #184
--------------------------------------------------------------------------
________________
१७६
पंचाचाराधिकारः ॥५॥ चः । तेजस्तेजस्कायस्तैजस्कायिकस्तेजोजीवः । वायुर्वायुकायो. वायुकायिको वायुजीवः । वनस्पतिर्वनिस्पतिकायो वनस्पतिकायिको वनस्पतिजीवः । यथा पृथिवी चतुष्पकारा तथाप्तेजोवायुवनस्पतयः, चशब्दतथाशब्दाभ्यां सूचितस्वात् । जीवाधिकाराद् द्वयोर्द्वयोराद्ययोस्त्यागः शेषयोः सर्वत्र ग्रहणम् । आद्यस्य प्रकारस्य भेदप्रतिपादनार्थमाह-छत्तीसविहा पुढवी-पडभीरधिका त्रिंशत् षट्त्रिंशद्विधाः प्रकारा यस्थाः सा षटत्रिंशत्पकारा पृथिवी । तिस्से-तस्याः। भेदा-प्रका. राः । इमे-प्रत्यक्षवचनं । णेया-ज्ञेया ज्ञातव्याः ॥८॥
क इमे इत्यत आहपुढवीय बालुगासकराय उवले सिला य लोणे य अय तंव तउय सीसय रुप्प सुवण्णे यवइरे य ९॥ पृथिवी च बालुका शर्करा च उपलानि शिला चलवणंच अयस्तानं त्रपुष सीसकं रूप्यं सुवर्णानि च वज्रं च
पुढवी-पृथिवी मृदूपा । बालुया-बालुका रूक्षागंगाडद्भवा । सक्करा-शर्करा परुषरूपा अत्र चतुरस्रादिरूपा । उवले -उपलानि वृत्तपाषाणरूपाणि । सिला य-शिला च वृहत्पापाणरूपा । लोणेय-लवणभेदाः सामुद्रादयः । अय-अयो लोहरूपं । तंव-तानं । तउय- पुष । सीसय-सीसकं श्यामवर्ण । रुप्प-रूप्यवर्ण शुक्लरूपं । सुवण्णेय-सुवर्णानि च
Page #185
--------------------------------------------------------------------------
________________
१८० मूलाचारेरक्तपीतरूपाणि । वइरेय-वज्रं च रत्नविशेषः ॥९॥ हरिदाले हिंगुलये मणोसिला सस्संगंजण पवाले य अब्भपडलब्भवालुय बादरकाया मणिविधीया हरितालं हिंगुलकं मनःशिला सस्यकं अंजनं प्रवालंच अभ्रपटलं अभ्रबालुका बादरकाया माणविधयः॥१०
: हरिदाले-हरितालं नटवर्णकं । हिंगलये-हिंगलकं रक्तद्रव्यं । मणोसिला-मनःशिला काशप्रतिकाराय प्रवृत्तं। सस्सग सस्यकं हरितरूपं । अंजण-अञ्जनं अक्ष्युपकारकं (चक्षुरुपकारकं) द्रव्यं । पचालेय-प्रवाल च । अब्भपडल अभ्रपटलं अब्भबालुग-अभ्रवालुका चैक्यचिक्यरूपा । वादरकायास्थूलकायाः । मणिविधीय-इत ऊर्च मणिविधयो मणिपकारा वक्ष्यन्त इति सम्बन्धः ॥१०॥ गोमज्झगेय रुजगे अंके फलिहे लोहिंदंकेय । चंदप्पभेय वेरुलिए जलकंते सूरकंतेय ॥ ११ ॥ गोमध्यकश्च रुचकः अंकः स्फटिकः लोहितांकः । चंद्रप्रभः वैडूर्यः जलकांतः सूर्यकांतः ॥ ११॥
शर्करोपलशिलावज्रप्रवालवर्जिताः शुद्धाः पृथिवीविकाराः पूर्वे एते च खरपृथिवीविकाराः । गोमझगेय
Page #186
--------------------------------------------------------------------------
________________
पंचांचाराधिकारः ॥ ५ ॥
१८१
गोमध्यको मणिः कर्केतनमणिः । रुजगे - रुचकश्च मणी राजवर्तकरूपः । अंके - अंको मणिः पुलकवर्णः । फलिहे - स्फटिक - मणिः स्वच्छरूपः । लोहिदंकेय - लोहितांको मणी रक्तवर्णः - पद्मरागः । चंदष्पभेय - चन्द्रप्रभो मणिः । वेरुलिए वैडूर्यो मणिः । जलकंते - जल कान्तो मणिरुदकवर्णः । सूरकंतेय-सूर्यकान्तो मणिः ॥ ११ ॥
गेरुय चंदण वव्वग वयमोए तह मसारगल्लो य । से जाण पुढ विजीवा जाणित्ता परिहरेदव्वा ॥ १२ गैरिकं चंदनवप्पगवकमोचाः तथा मसारगल्लश्च । तान् जानीहि पृथिवी जीवान् ज्ञात्वा परिहर्तव्याः ॥१२ गेरु - गैरिकवर्णो मणी रुधिराक्षः । चंदण - चन्दनो मणिः श्रीखंड चन्दनगन्धः । वव्त्र - वप्पको मणिर्मरकतमनेकभेदं । वर्ग - वको मणिः वकवर्णाकारः पुष्परागः । मोए - मोचो मणि:कदलीवर्णाकारो नीलमणिः । तह तथा । मसारगल्लेय-म
पाषाणमणिविदुमवर्णः । ते जाण - तान् जानीहि । पुढ विजीवा - पृथिवी जीवान् । तैर्ज्ञातैः किं प्रयोजनं १ जाणित्ता - ज्ञात्वा । परिहरेदब्बा-परिहर्तव्या रक्षितव्याः संयमपालनाय । तानेतान् शुद्धपृथिवी जीवान् तथा खरपृथिवीजीair मणिप्रकारान स्थूलान् जानीहि ज्ञात्वा च परिहर्तव्याः । सूक्ष्माः पुनः सर्वत्र ते विज्ञातव्याः आगमबलेन । षट्त्रिंशद्भे
Page #187
--------------------------------------------------------------------------
________________
:: मूलाबारे- ... देषु पृथिवीविकारेषु पृथिव्यष्टक-मेरु-कुलपर्वत-द्वीप-वेदिकाविमान-भवन-प्रतिमा-तोरण-स्तूप-चैत्यक्ष जम्बू-शाल्मलीद्रुमेध्वाकार-मानुषोत्तर-विजया कांचनगिरि-दधिमुखाञ्जन-रति कर-वृषभगिरि-सामान्यपर्वत-स्वयंभु-नगवरेन्द्र-वक्षार-रुचक-कुण्डलवर-दंष्ट्रा-पर्वतरत्नाकरादयोऽन्तर्भवन्तीति ॥१२॥
अकायिकभेदप्रतिपादनार्थमाहओसाय हिमग महिगा हरदणु सुद्धोदगेघणुदगेय तेजाण आउजीवा जाणित्ता परिहरेदव्वा ॥१३ अवश्यायं हिमं माहकां हरत् अणुंशुद्धोदकं घनोदकंच तान् जानीहि अप्जविान् ज्ञात्वा परिहर्तव्याः ॥१३॥
ओसाय-अवश्यायजलं रात्रिपश्चिमाहरे निरभ्रावकाशात् पतितमूक्ष्मोदकं । हिमग-हिमं प्रालेय जलबन्धकारणं । महिगा-पहिका धूमाकारजलं कुहडरूपं । हरदहरत् स्थूलविन्दुजलं । अणु-अणुरूपं सूक्ष्मविंदुजलं । सुद्धशुद्धजलं चन्द्रकान्तजलं । उदगे-उदकं सामान्यजलं निर्मरायुद्भवं । घणुदएय-धनोदकं समुद्रहृदधनवातायुद्भवं घनाकारं । अथवा हरदणु-महाहृदसमुद्रायुद्भवं । घणुदए मेघादुद्भवं घनाकारं,एवमाधकायिकान् जीवान जानीहि ततः कि? जाणिचा-ज्ञात्वा । परिहरिदवा:-परिहर्त्तव्याः पालयितव्याः सरित्सागर-हृद-कूप-निर्भर-घनोद्भवाकाशज-हिमरूप-धृमरू
Page #188
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥ प-भुम्युद्भव-चन्द्रकान्तजघनवाताद्यप्कायिका अत्रैवान्तर्भवन्तीति ॥१३॥
तेजःकायिकभेदप्रतिपादनायाहइंगाल जाल अची मुम्मुर सुद्धागणीय अगणी य तेजाण तेउजीवा जाणित्ता परिहरेदवा॥१४॥ अंगारं ज्वाला आर्चर्मुर्मुरं शुद्धाग्निः अग्निश्च । तान् जानीहि तेजोजीवान् ज्ञात्वा परिहर्तव्याः॥१४॥
इंगाल-अंगाराणि ज्वलितनिधूपकाष्ठादीनि । जालज्वाला । अच्चि अर्चिः प्रदीपज्वालाद्यग्रं। मुम्मुर-मुर्मुरं कारीपाग्निः सुद्धागणीय-शुद्धानिःवजाग्निविद्युत्सूर्यकान्तायुद्भवः। अगणीय-सामान्याग्नि मादिसहितः। वाडवाग्निनन्दीश्वरधूमकुण्डिकामुकुटानलादयोऽत्रैवान्तर्भवन्तीति । तानेतांस्तेज:कायिकजीवान् जानीहि ज्ञात्वा च परिहरणीया एतदेव ज्ञानस्य प्रयोजनमिति ॥१४॥
वायुकायिकस्वरूपमाहवादुब्भामो उक्कलि मंडलिगुंजा महा घण तणू य तेजाण वाउजीवा जाणित्ता परिहरेदव्वा ॥१५ वातोद्धामो उत्कलिमंडलिःगुंजा महान् धनस्तनुश्च तान् जानीहि वायुजीवान ज्ञात्वा पारहर्तव्याः॥१५॥
Page #189
--------------------------------------------------------------------------
________________
वादुम्मामो-वातः सामान्यरूपः उदभ्रमो भ्रमन्मूर्व मच्छति। उक्कलि-उत्कलिरूपो मण्डलि-पृथिवींलग्नो भ्रमन् गच्छति । गुंजा-गुंजन् गच्छति । महा-महावातो वृक्षादिभंगहेतुः । घणतणूय-धनोदधिः घननिलयस्तनुवातः, व्यंजनादिकतो वा तनुवातो लोकपच्छादकः । उदरस्थपंचवात-विमानाधार-भवनस्थानादिवाता अत्रैवान्तर्भवन्तीति तानेतान् वायुकायिकजीवान् जानीहि ज्ञात्वा च परिहारः कायः ॥१५॥ ... वनस्पतिकायिकार्थमाहमूलग्गपोरबीजाकंदा तह खंधवीजबीजरूहा। समुच्छिमा य भणिया पत्तेयाणंतकाया य ॥१६ मूलाग्रपर्वबीजाः कंदाः तथा स्कंदबीजबीजरुहाः । सम्मूर्छिमाश्च भणिताः प्रत्येकाअनंत कायाश्च ॥१६॥
मूल-मूलवीजा जीवा येषां मूलं प्रादुर्भवति ते च हरिद्रादयः । अग्ग-अग्रवीजा जीवाः कोरंटकपल्लिकाकुब्जकादयो येषामग्रं भारोहति । पोरवीया-पौरवीजजीवा इतुवेत्रादयो येषां पोरप्रदेशः प्रारोहति । कंदा-कन्दनीवाः कदलीपिण्डालुकादयो येषां कन्ददेशः प्रादुर्भवति । तह-तथा। खंघवीयास्कन्धवीजजीवाः शल्लकीपालिभद्रकादयो येषां स्कन्धदेशो रोहति । वीयवीया-चीजवीजा जीवा यक्गोधूपादयो येषां क्षेत्रोदकादिसामग्रयाः प्ररोहः । सम्मुच्छिमाय-सम्मूछि.
Page #190
--------------------------------------------------------------------------
________________
पंचाचासधिकारः ॥ ५ ॥
१८५
माश्च मूलाद्यभावेऽपि येषां जन्म। भणिया- भणिताः कथिताः क भागमे जिनवरैः । पत्तेया- प्रत्येकजीवाः पूगफल-नालिकेरादयः । अांतकाया य - अनन्तकायाश्च स्नुहीगुडूच्यादय:, ये छिन्ना भिन्नाश्च प्रारोहन्ति, एकस्य यच्छरीरं तदेवानन्तानन्तानां साधारणाहारमाणत्वात् साधारणानां, एकमेकं प्रति प्रत्येकं पृथक्कायादयः शरीरं येषां ते प्रत्येककायाः । अनन्तः साधारणः कायो येषां तेऽनन्तकाया: । एते मूलादयः सम्मूर्च्छिमाश्च प्रत्येकानन्तकायाश्च भवन्ति ।। १६ ।।
श्रवयविरूपं व्याख्यायावयवभेदप्रतिपादनार्थमाह- श्रथवा वनस्पतिजातिर्द्विप्रकारा भवतीति वीजोद्भवा सम्मूच्छिमा च तत्र वीजोद्भवा मूलादिस्वरूपेण व्याख्याता । सम्मूच्छिमाया: स्वरूपप्रतिपादनार्थमाह
कंदा मूला छल्ली खंधं पत्तं पवाल पुप्फफलं । गुच्छा गुम्मा वल्ली तणाणि तह पव्व काया य कंदो मूलं त्वक् स्कंधः पत्र पल्लवं पुष्पफलं । गुच्छः गुल्मं वल्ली तृणानि तथा पर्व कायश्च ॥ १७॥
कन्दा - कन्दकः सूरणपद्म कन्दकादिः । मूला-मूलं पिण्डाधः प्ररोहकं हरिद्रकार्द्र कादिकं । छल्ली - स्वक वृक्षादिवहिर्वल्कलशैलयुतकादिकं च । खंधं-स्कन्धः पिंडशाखयोरन्त
Page #191
--------------------------------------------------------------------------
________________
.. मूलाचार-. र्भागः पालिभद्रादिकः । पतं-पत्रं अङ्कुरोर्वावस्था। पवाल-प्रवालं पल्लवं पत्राणां पूर्वावस्था । पुष्फ-पुष्पं फलकारणं । फलं-पुष्पकार्य पूगफलतालफलादिकं । गुच्छा-गुच्छो बहूनां समूह एककालीनोत्पत्तिः जातिमल्लिकादिः । गुम्मगुल्मं करंजकंथारिकादिः। वल्ली-वल्लरी श्यामा लतादिका तणाणि--तृणानि । तह- तथा । पन्च--पर्व ग्रंथिकयोमध्यं वेत्रादि । काया--कायः स प्रत्येकमभिसम्बध्यते कन्द-. कायो मूलकाय इत्यादि, एते सम्मूर्छिमा: प्रत्येकानन्तकायाश्च मूलमादायपत्रमादायोत्पद्यन्त इत्यर्थः । अथवा मूलकायावयवः कन्दकायावयवः इत्यादि, पूर्वाणां वीजमुपादानं कारणं एतेषां पुनः पृथिवी सलिलादिकं उपादानकारणं तथा च दृश्यते शृङ्गाच्छरः गोमयाच्छालूकं बीजमन्तरेणोत्पत्तिः पुष्पमन्तरेण च यस्योत्पतिः फलानां स फल इत्युच्यते, यस्य पुष्पाण्येव भवन्ति स पुष्प इत्युच्यते, यस्य पत्राण्येव न पुष्पाणि न फलानि स पत्र इत्युच्यते इत्यादि सम्बन्धा कर्तव्य इति ॥ १७॥ सेवालपणगकेण्णग कवगो कुहणोय बादरा काया सब्वेवि सुहमकाया सव्वत्थ जलथलागासे ॥१८ शैवालं पणकं कृष्णकं कवकः कुहनश्च बादराः कायाः सर्वेपि सूक्ष्मकायाः सर्वत्र जलस्थलाकाशे ॥१८॥
सेवाल-शैवलं उदकगतकायिका हरितवर्णी । पणग
Page #192
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
E
-पणकं भूमिगतं शैवलं इष्टकादिप्रभवा कायिका । केग- आलस्नकछत्राणि शुक्लहरितनीलरूपाणि अपस्कारोद्भवानि | कवगो - श्रृंगालम्बकच्छत्राणि जटाकाराणि । कुहणो - आहारकांजिकादिगतपुष्पिका | वादराकाया-स्थूलकायाः अन्तर्दीपकत्वात् सर्वैरतीतपृथिव्यादिभिः सह सम्बध्यते सर्वे -- पि पृथिवीकायिकादयो वनस्पतिपर्यन्ता व्याख्यातप्रकाराः स्थूलकाया इति । सूक्ष्मकायप्रतिपादनार्थमाह सव्वेपि सर्वे पि पृथिव्यादिभेदा वनस्पतिभेदाच सुहुमकाया - सूक्ष्मकायाश्चांगुला संख्यात भागशरीराः । सव्वत्थ- सर्वत्र सर्वस्मिन्लोके । जलत्थलागासे - जले स्थले आकाशे च । एते पृथिव्यादयो वनस्पतिपर्यन्ता वादरकायाः सूक्ष्मकायाश्च भवन्ति, किंतु पृथिव्यष्टक विमानादिकमाश्रित्य स्थूलकायाः, सूक्ष्मकायाः पुनः सर्वत्र जलस्थलाकाशे ॥ १८ ॥
सर्वत्र साधारणानां स्वरूपप्रतिपादनायाहगूढसिर संधिपव्वं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ॥ १९ ॥ गूढसिरासंधिपर्व समभंग महीरुहं च छिन्नरुहं । साधारणं शरीरं तद्विपरीतं च प्रत्येकं ॥ १९ ॥
गूढसिरसंधिपव्वं - गूढा अदृश्यमानाः शिराः सन्धयोङ्गबन्धा पर्वाणि ग्रन्थयो यस्य तद्गूढ शिरासन्धिपर्व
Page #193
--------------------------------------------------------------------------
________________
२८८
मूलाचार
समभंग-समः सदृशो भंगःछेदो यस्य तत्समभंग त्वहितं । . अहीरुह-न विद्यते हीरुकं बालरूपं यस्य तदहीहं पुनः सूत्राकारादिवर्जितं मंजिष्ठादिकं । छिन्नरुह-छेदेन रोहतीति च्छेदरुहं छिन्नो भिन्नश्च यो रोहमागच्छति । साहारणंसरीरं-तत्साधारणं सामान्यं शरीरं साधारणशरीरं । तविवरीयं (च)-तद्विपरीतं च साधारणलक्षणविपरीतं पत्तेय-प्रत्येकं प्रत्येकशरीरं ॥ १६ ॥
किंभृतमिति पृष्टेऽत उत्तरमाहहोदिवणप्फदि वल्ली रुक्खतणादी तहेव एइंदी। तेजाण हरितजीवा जाणिचा परिहरेदवा॥२० भवति वनस्पतिः वल्ली वृक्षतृणादीनि तथैव एकेंद्रियाः तान् जानीहि हरितजीवान ज्ञात्वा परिहर्तव्याः॥२० ___होदि-भवति । वणप्फदि-वनस्पतिः फलवान् वनस्प. तिज्ञेयः । वल्ली-वल्लरी लता । रुक्ख-वृक्षः पुष्पफलोपगतः। तणादी-तृणादीनि । तहेव-तथैव । एइंदी-एकेन्द्रियाः । अथवा साधारणानामेतद्विशेषणं पूर्व प्रत्येककायानां एते मूलादिवीजाः कन्दादिकायाः साधारगशरीराः प्रत्येककायाश्च सूक्ष्माः स्थूलाश्च ये व्याख्यातास्तान् हरितकायान् जानीहि तथा एतेऽन्ये च पृथिव्यादयश्चैकेन्द्रिया ज्ञातव्याः परिहर्तव्याश्चान्तदीपकत्वात् । कथमेते जीवा इति चेन्नैषदोषः, आगमाद
Page #194
--------------------------------------------------------------------------
________________
नुमानना एते संज्ञानभिः साइनितागगडू
पंचाचाराधिकारः ॥५॥ नुमानास्प्रत्यक्षाद्वा, श्राहारभयमैथुनपरिग्रहसंज्ञास्तित्वाद्वा । सचेतना एते संज्ञादिमीरागमे निरूप्यमाणत्वात्, सर्वत्वगपहरणे मरणात् उदकादिभिः साड्वलभावात्, स्पृष्टस्य लज्जरि. कादेः संकोचकारणत्वात् वनितागगडूपसेकाद्धर्षदर्शनात् वनितापादताडनात्पुष्पांकुरादिप्रादुर्भावात, निधानादिदिशि पादादिप्रसारणादिति ॥ २० ॥
त्रसस्वरूपप्रतिपादनार्थमाहदुविधा तसा य उत्ता विगला सगलेंदिया मुणयब्वा बितिचउरिदिय विगलासेसासगलिंदिया जीवा द्विविधाःत्रसाश्च उक्ताःविकलाः सकलेंद्रिया ज्ञातव्याः द्वित्रिचतुरिद्रिया विकलाःशेषाः सकलेंद्रिया जीवाः - दुविहा-द्विविधा द्विप्रकाराः। तसा-त्रसा उद्वेजनबहुलाः । वुत्ता-उक्ताः प्रतिपादिताः । विकला विकलेन्द्रियाः। सकलाः सकलेन्द्रियाः । इन्द्रियशब्दः प्रत्येकममिसम्बध्यते । मुणेदव्या-ज्ञातव्याः । वितिचउरिदिय-द्वे त्रीणि चत्वारीन्द्रियाणि येषां ते द्वित्रिचतुरिन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्चेति । विगला-विकला विकलेन्द्रिया एते । सेसा-शेषाः सकलेन्द्रियाः सकलानि पूर्णानान्द्रियाणि येषां ते सकलेन्द्रिया पंचेन्द्रिया इत्यर्थः । जीवा-जीवा ज्ञानाद्युपयोगवन्तः । जीवा द्विपकारा विकलेन्द्रियसकलेन्द्रियभेदेन|२|
Page #195
--------------------------------------------------------------------------
________________
११०
मूलाचारे. के विकलेन्द्रियाः, के सकलेन्द्रिया इत्यत पाहसंखो गोभी भमरादियादु विकलिंदिया मुणेदवा सकलिंदिया यजलथलखचरा सुरणारयणरा य शंखः गोपालिका भ्रमरादिकाःतु विकलोंद्रयाज्ञातव्याः सकलेंद्रियाश्च जलस्थलखचराः सुरनारकनराश्चा॥२२
संखो-शंखः । गोभी-गोपालिका । भमर-भ्रमरः । प्रादिशब्दः प्रत्येकमभिसम्बध्यते, शंखादयो गोभ्यादयो - भ्रमरादयः । श्रादिशब्देन शुक्तिकृमि-वृश्चिक-मत्कुण-मक्षि
का पतंगादयः परिगृह्यन्ते । एते विगले दिया-विकलेन्द्रियाः। मुणेदव्या-ज्ञातव्याः। शेषाः पुनः सकलिंदिया-सकलेन्द्रियाः । के ते जलयलखचरा-जले चरन्तीति जलचरा मत्स्यमकरादयः स्थले चरन्तीति स्थलचराः सिंहव्याघ्रादयः खेचरन्तीति खचरा हंससारसादयः। सुरणारयणरा य-सुरा देवा भवनवासिवानव्यन्तरज्योतिष्ककल्पवासिनः, नारकाः सप्तपृथिवीनिवासिनो दुःखबहुलाः, नरा मनुष्या इति ॥२२॥
पुनरपि भेदप्रकरणायाहकुलजोणिमग्गणा विय णादवा सव्वजीवाण। णाऊण सव्वजीवे णिस्संका होदि कादवा॥२३ कुलयोनिमार्गणा अपि ज्ञातव्याः सर्वजीवानां ।
Page #196
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥
१६१
ज्ञात्वा सर्वजीवान् निशंका भवति कर्तव्या ॥ २३ ॥
कुल - कुलं जातिभेदः । जोगि - योनिरुत्पत्तिकारणं । कुलयोन्योः को विशेष इति चेन, वटपिप्पलकृमिशुक्तिमत्कुपिपीलिकाभ्रपरमक्षि- गोश्वक्षत्रियादि कुलं । कन्दमूलाण्डगर्भ रसस्वेद दियनिः । मग्गणावि य-मार्गणाश्च गत्यादय: । णादन्वा -- ज्ञातव्याः । सब्वजीवायां-सर्वजीवानां पृथिव्यादीनां । णाकण ज्ञात्वा । सव्वजीवे - सर्वजीवान् । निस्संका - निःशंका संदेहाभाव: । होदि - भवति । कादव्वा – कर्तव्या । कुलयोनिमार्गणाभेदेन सर्वजीवान् ज्ञात्वा निःशंका भवति कर्तव्येति ॥ २३ ॥
कुलभेदेन जीवान् प्रतिपादयन्नाह
बावीस सत्ततिष्णि असत्तय कुलको डिसदसहम्साई यापुढविदगागणिवा ऊकायाण परिसंखा ॥ २४ द्वाविंशतिः सप्त त्रीणिच सप्तच कुलकोटिशतसहस्राणि ज्ञेयाः पृथिव्युदकाग्निवायुकायानां परिसंख्या ॥ २४ ॥
वावीस - द्वाविशतिः । सत्तर - सप्त च । तिरिण य-त्रीणिच । सत्त य-सप्त च । कुलको डिसदसहस्साइं - कुलानां कोट्यः कुलकोट्यः कुलकोटोनां शतसहस्राणि तानि कुल कोटीशतसइस्राणि । द्वाविंशतिः सप्त त्रीणि च सप्त च । गेया- ज्ञातव्याः ।
Page #197
--------------------------------------------------------------------------
________________
मूलाचारपुढक्-िपृथिवीकापिकानां । दग-अकायिकानां । गमिअनिकायिकानां । वाऊ-वायुकायिकानां । परिसंखा--परिसंख्या। पृथिवीकायानां कुलकोटिलक्षाणि द्वाविंशतिः । अकायानां कुलकोटी लक्षाणि सप्त । अग्निकायिकानां कुलकोटी लक्षाणि त्रीणि । वायुकायिकानां कुलकोटी लक्षाणि सप्त यथाक्रमेण परिसंख्या ज्ञातव्येति ॥२४॥ कोडिसदसहस्साई सचट्ठ व णव य अट्ठवीसं च । वेइंदियतेइंदियचउरिंदियहरिदकायाणं ॥२५॥ कोटिशतसहस्राणि सप्ताष्टौ च नव चाष्टाविंशतिश्च । वीद्रियत्रींद्रियचतुरिंद्रियहरितकायानाम् ॥२५॥
कोटीशत सहस्राणि सप्ताष्टौ नवाष्टाविंशतिश्च यथासंख्यं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियहरितकायानां । द्वीन्द्रियाणां कुलकोटी लक्षाणि सप्त । त्रीद्रियाणां कुलकोटी लक्षाण्यष्टौ । चतुरिद्रियाणां कुलकोटी लक्षाणि नव । हरितकायानां कुलकोटी लक्ष्यागयष्टाविशंतिरिति ॥ २५॥ अहत्तेरस बारस दसयं कुलकोडिसदसहस्साइं। जलचरपक्खिचउप्पयउरपरिसप्पेसुणव होंत २६ अर्धत्रयोदश द्वादश दशकं कुलकोटिशतसहस्राणि । जलचरपक्षिचतुष्पदउरःपरिसपेंषु नव भवति ॥१२६॥
Page #198
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
१६३
अर्थत्रयोदश, द्वादश, दश च कुलकोटीशतसहस्राणि जलचरपक्षिचतुष्पदां । उरसा परिसर्पन्तीति उरः परिसर्पाः, गोधासर्पादयस्तेषामुरः परिसर्पाणां णव होंति नव भवंति । जलचराणां मत्स्यादीनां कुलकोटील क्षारायर्धत्रयोदश । पक्षिणां हंस भेरुण्डादीनां कुलकोटीलक्षाणि द्वादश । चतुष्पदां सिंहव्याघ्रादीनां कुलकोटी लक्षाणि दश । उरः परिसर्पाणां कुलकोटी लक्षाणि नव भवन्तीति सम्बन्धः ॥ २६ ॥ छव्वसिं पणवीसं चउदश कुलकोडिसदसहस्साईं सुरणेरइयणराणं जहाकमं होइ णायव्वं ॥२७॥ षड्विंशतिः पंचविंशं चतुर्दश कुलकोटिशतसहस्राणि सुरनैरयिकनराणां यथाक्रमं भवति ज्ञातव्यम् |२७|
षड्विंशतिः पंचविंशतिः चतुर्दश कुलकोटोशतसहस्र णि सुरनारकनराणां च यथाक्रमं भवन्ति ज्ञातव्यं । देवानां कुलकोटी लक्षाणि षड्विंशतिः । नारकाणां कुलकोटी लक्षाणि पंचविंशतिः । मनुष्याणां कुलकोटी लक्षाणि चतुर्दश सर्वत्र यथाक्रमं भवन्ति ज्ञातव्यं यथोद्देशस्तथा निर्देशः क्रमान तिलङ्घनं वेदितव्यम् ॥ २७ ॥
सर्वकुलसमासार्थं गायो चरेति —
एया य कोडिकोडी णवणवदी कोडिसद सहस्साहं
१३
Page #199
--------------------------------------------------------------------------
________________
१६४
मूलाचारेपण्णासं च सहस्सा संवग्गीणं कुलाण कोडीओ ॥ एका च कोटिकोटिः नवनवतिकोटिशतसहस्राणि । पंचाशच्च सहस्राणि संवर्गेण कुलानां कोट्यः ॥२८॥
एका कोटीकोटी, नवनवतिः कोटी शतसहस्राणि पंचाशत्सहस्राणि च संवग्गेण - सर्वसमासेन कुलानां कोट्यः । सर्वसमासेन कुलानां एका कोटीकोटी नवनवतिश्च कोटीलक्षाणि पंचाशत्सहस्राणि च कोटीनामिति ॥ २८ ॥
योनिभेदेन जीवान्प्रतिपादयन्नाह -
णिच्चिदरधादु सच य तरु दस विगलिंदिएसु छच्चेव सुरणरयतिरिय चउरो चउदश मणुएस सदसहस्सा नित्येतरधातूनांसप्तचतरूणां दश विकलेन्द्रियेषुषट्चैव सुरनरकतिरश्चां चत्वारि चतुर्दश मनुष्ये शतसहस्राणि
free - नित्यनिकोतं यैस्रसत्वं न प्राप्तं कदाचिदपि ते जीवा नित्यनिकोतशब्देनोच्यते । इदर - इतर निकोतं चतुर्गतिनिकोतं यैस्वसत्वं प्राप्तं यद्यप्यत्र निकोतशब्दो नास्ति तथापि
यो देशामर्शकत्वात्सूत्राणां । धादु-धातवः पृथिव्यप्तेजोवायुकायाश्चत्वारो धातव इत्युच्यन्ते । सत्त य-सप्त च तरु-तरूणां वृक्षाणां । दस दश । विगलिदिएसु-विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां । छच्चेव - षट् चैव ।
-
Page #200
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥
१६५
सुरणरयतिरिय-सुरनारकतिरश्चां । चउरो- चत्वारः । चोदश - चतुर्दश । मणुपसु - मनुष्याणां । सदसहस्सा - शतसहस्राणि । नित्यनिकोतानां सप्त लक्षाणि, योनीनामिति च चतुतिनकोतानां सप्तलक्षाणि, पृथिवीकायिकानां सप्तलक्षाणि, अकायिकानां सप्तलक्षाणि, तेजःकायिकानां सप्तलक्षाणि, वायुकायानां सप्तलक्षाणि योनीनामिति संबंधः । तरुणां दश लक्षाण, द्वीन्द्रियाणां द्वे लक्षे, त्रींद्रियाणां द्वे लक्षे, चतुरिंद्रयां द्वे लक्ष, सुराणां चत्वारि लक्षाणि, नारकाणां चत्वारि लक्षाणि, तिरश्चां पञ्चेन्द्रियाणां संज्ञिकानामसंज्ञिकानां च चत्वारि लक्षाणि । मनुष्याणां चतुर्दश लक्षाणि योनीनामिति । सर्वसमासेन चतुरशीतियोनिलक्षाणि भवन्तीति ॥ २३ ॥ मार्गणाद्वारेण च जीवभेदान् प्रतिपादयन्नाह
--
तसथावरा यदुविहा जोगगइकसायइंदियविधीहिं बहुविध भव्वा भव्वा एस गदी जीवाणसे ||३०|| त्रसस्थावराः च द्विविधा योगगतिकषायेंद्रियविधिभिः बहुविधा भव्याभव्या एषा गतिः जीवनिर्देशे ॥ ३० ॥
कायमार्गणाद्वारेण तस्थावराय - त्रसनशीलाखसा द्वींद्रियादयः स्थानशीलाः स्थावरा पृथिव्यादिवनस्पत्यन्ता: । दुबि - हा - द्विप्रकारानसस्थावरभेदेन द्विमकारा जीवाः । जोग-योग आत्मप्रदेशपरिस्पन्दरूपो मनोवाक्कायलक्षणस्त्रिमकारस्तस्य
Page #201
--------------------------------------------------------------------------
________________
१९६
मूलाचारे
विधियोंगविधिस्तेन जीवास्त्रिमकारा मनोयोगिनो वाग्योगिनः काययोगिनश्चेति। मनोयोगिनश्चतुष्पकाराः सत्यानृतसत्या. नृतासत्यानृतभेदेन । एवं वाग्योगिनोऽपि चतुःप्रकाराः । काययोगिनःसप्तविधा औदारिकवैक्रियिकाहारकतन्मिश्रकार्मगभेदेन । गदि-गतिवान्तरमाप्तिः, गतेविधिगतिविधिस्तेन, गतिविधिना चतस्रो गतयस्तभेदेन जीवाश्चतुर्विधा भवन्ति ना.. रकतिर्यङ्मनुष्यदेवभेदेन तेऽपि स्वभेदेनानेकविधाः । कसायकषन्तीति कषायाः क्रोधमानमायालोमाः, अनंतानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदेन चतुःप्रकारास्तभेदेन प्राणिनोऽपि भिद्यन्ते। इंदिय-इन्द्र पात्मा तस्य लिंगं इन्द्रेण नामकमणा वा निर्वतितमिद्रियं तस्य विधिरिद्रियविधिस्तेनेंद्रियविधिना जीवाः पंचप्रकारा एकेद्रिय-द्वींद्रिय-त्रींद्रिय-चतुरिन्द्रिय-पंचेन्द्रियभेदेन । बहुविहा-बहुविधा बहुप्रकारा अनेन किमुक्तं भवति स्त्रीपुंनपुंसकभेदेन, ज्ञान-दर्शन-संयम-लेश्या-सम्यक्त्व-संज्ञाहारभेदेन च बहुविधास्ते सर्वेऽपि । ( भन्न-) भव्या निर्वाणपुरस्कृताः, (अभव्या-) अभव्यास्तद्विपरीता भवन्ति । जीवसमासभेदेन गुणस्थानभेदेन च बहुविधाः । एसगदी एषा गतिः । जीवणिदेसे-जीवनिर्देशे जीवमपंचे। गतींद्रियकाययोगवेदादिविधिभिः कुलयोन्यादिभिध बहुविधा जीवा इति, जीवनिर्देशे कर्तव्ये एतावती गतिः ॥ ३० ॥
ननु जीवभेदा एते ये व्याख्यातास्ते किंलक्षणाः ? इत्यत पाह
Page #202
--------------------------------------------------------------------------
________________
पंचाचोराधिकारः ॥५॥ णाणं पंचविषं पिअअण्णाणतिगंच सागरुवओगो
चदुदंसणमणगारोसब्बे तल्लक्खणा जीवा ३१ ज्ञानं पंचविधं अपि अज्ञानात्रिकं चसाकारोपयोगः। चतुर्दर्शनमनाकारः सर्वे तल्लक्षणा जीवाः ॥ ३१ ॥
णाणं-जानाति ज्ञायतेऽनेन ज्ञानमात्रं वा ज्ञानं वस्तुपरिच्छेदकं । तच पंचविहं-पंचप्रकारं मतिश्रुतावधिमनःपर्ययकेवलभेदेन । षटत्रिंशत्रिशतभेदं चावग्रहहावायधारणाभिः षडिन्द्रयाणि प्रगुणितानि तानि चतुर्विंशतिप्रकाराणि भवन्ति तत्र चतुर्पु व्यजनावग्रहेषु पक्षिप्तेष्वष्टाविंशतिर्भवन्ति सा चाष्टाविंशतिर्बहुबहुविधक्षिप्रानिामृतानुक्तध्रुवेतरभेदै
दशभिर्गुणिताः पत्रिंशत्रिशतभेदा भवन्ति मतिज्ञानमेतत् । श्रुतज्ञानमंगांगवाह्यभेदेन द्विविध, अंगभेदेन द्वादशविध पर्यायाक्षर-पद-संघात--प्रतिपत्तिकानुयोग--प्राभृतक-प्राभृतकप्राभृतक-वस्तु-पूर्वभेदेन विंशतिविधं च । अवधिज्ञानं देशावधि-परमावधि-सर्वावधिभेदतस्त्रिप्रकारं । मनःपर्ययज्ञानं ऋजुमति-विपुलमतिभेदेन द्विप्रकारं । केवलमेकमसहायं । अगणाणतिगं-अज्ञानमययात्मवस्तुपरिच्छित्तिस्वरूपं तस्य त्रयमज्ञानत्रयं मत्यज्ञानश्रुताज्ञान-विभंगज्ञानभेदेन संशयविपर्ययानध्यवसायाकिञ्चित्करादिभेदेन चानेकमकारं । सागरुवजोगो-सहाकारेण व्यक्त्यायन वर्तत इति साकारः सविकल्पो गुणीभूतसामान्यविशेषग्रहणप्रवण उपयोगः । ज्ञानं पंचप्रका--
Page #203
--------------------------------------------------------------------------
________________
१६८
मूलाचारेरमज्ञानत्रयं च साकार उपयोगः । चदुदंसणं-चत्वारि दर्शनानि चक्षुरचक्षुरवधिकेवलदर्शनभेदेन । अणगारो-अनाकारोऽविकल्पको गुणीभूतविशेषसामान्यग्रहणप्रधानः, चत्वारि दर्शनान्यनाकार उपयोगः । सव्वे-सर्वे । तल्लक्खणा-तौ ज्ञानदर्शनोपयोगी लक्षणं येषां ते तल्लक्षणाः ज्ञानदर्शनोपयोगलक्षणाः सर्वे जीवा ज्ञातव्या इति ॥ ३१॥
जीवभेदोपंसहारादजीवभेदसूचनाय गाथाएवं जीवविभागा बहुभेदावण्णिया समासेण । एवंविधभावरहियमजीवदव्वेत्ति विण्णेयं ॥३२॥ एवं जीवविभागा बहुभेदा वर्णिताः समासेन। एवंविधभावरहितमजीवद्रव्यमिति विज्ञेयं ॥ ३२ ॥ __ एवं-व्याख्यातप्रकारेण । जीवविभागा-जीवविभागाः । बहुभेदा-बहुपकाराः । वरिणदा-वर्णिताः । समासेण-संक्षेपेण । एवंविधभावरहिय-व्याख्यातस्वरूपविपरीतमजीवद्रव्यमिति विज्ञेयम् ॥ ३२ ॥ ___ अजीवभेदप्रतिपादनायाहअजीवा विय दुविहा रूवारूवा य रूविणो चदुधा खंधाय खंघदेसाखंधपदेसाअणू य तहा ॥३३॥ मजीवा अपि द्विविधा रूपिणोऽरूपिणश्च रूपिणःचतुर्धा
Page #204
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
१६६
स्कंधश्व स्कंधदेशः स्कंधप्रदेशः अणुश्च तथा ॥ ३३ ॥ अज्जीवा विय- अजीवाचाजीवपदार्थाश्च । दुविहा - द्विप्रकाराः । रूवा - रूपिणो रूपरसगन्धस्पर्शवन्तो यतो रूपादिनाभाविनो रसादयस्ततो रूपग्रहणेन रसादीनामपि ग्रहणं । अरूवा य-अरूपिणश्च रूपादिवर्जिताः । रूविणो - रूपिणः पुद्गलाः । चदुधा - चतुःप्रकाराः । के ते चत्वारः प्रकारा इत्यत चाह - संधाय - स्कन्धः । खंधदेसा-स्कन्धदेशः । खंधपदेसास्कन्धप्रदेशः । अणूयतहा - अणुरपि तथा परमाणुः । रूप्यरूपिभेदेनाजीवपदार्था द्विप्रकाराः, रूपिणः पुनः स्कन्धादिभेदेन चतुःप्रकारा इति ॥ ३३ ॥ स्कन्धादिस्वरूपप्रतिपादनार्थमाह
खंघं सयलसमत्थं तस्स दु अद्धं भांति देसोत्ति । अद्धद्धं च पदेसो परमाणू चेय अविभागी ॥३४॥ · स्कंधः सकलसमर्थः तस्य तु अर्धं भणंति देश इति । अर्धार्धं च प्रदेशः परमाणुः चैव अविभागी ॥ ३४ ॥
खंधं-स्कन्धः । सयल-सह कलाभिवर्तते इति सकलं सभेदं परमाण्वन्तं । समत्थं - समस्तं सर्व पुद्गलद्रव्यं । सभेदं स्कन्धः सामान्यविशेषात्मकं पुद्गलद्रव्यमित्यर्थः । अतो न सकलसमस्तयोः पौनरुक्त्यं । तस्स दु तस्य तु स्कन्धस्य । श्रद्धंअर्ध सकलं । भणति - वदन्ति । देसोत्ति-देश इति तस्य सम
Page #205
--------------------------------------------------------------------------
________________
मूलाचारस्तस्य पुद्गलद्रव्यस्या देश इति वदन्ति जिनाः । अदद्धं च अर्धस्यास्यामर्धाधतत्समस्तपुद्गलद्रव्याध तावदर्धेनान कर्तव्यं यावद् द्वयणुकससन्धः ते सर्वे भेदाः प्रदेशवाच्या भवन्ति । परमाणूचेव-परमाणुश्च । अविभागी-निरंशो यस्य विभागो नास्ति तत्परमाणुद्रव्यम् ॥ ३४ ॥
अरूपिद्रव्यभेदनिरूपणार्थमाहतेपुणु धम्माधम्मागासा य अरूविणो य तह कालो खंधा देस पदेसा अणुचि विय पोग्गला रूवी ३५ ते पुनःधमाधमाकाशानि च अरूपीणि तथा कालः। स्कंधःदेशः प्रदेशः अणुरिति अपि च पुद्गला रूपिणः
ते पुणु-तच्छब्दः पूर्वपक्रान्तपरामर्शीते पुनररूपिणोऽ. जीवाः।धमाधम्मागासा य-धर्माधर्माकाशानि । किलक्षणानि अरूविणोय-अरूपीणि रूपरसमन्धस्पर्शरहितानि । तहकालो -तथा कालश्चारूपी लोकमात्रः सप्तरज्जूनां घनीकृतानां यावन्तः प्रदेशास्तावत्परिमाणानि, अलोकाकाशं पुनरनन्तं । स्कन्धादयः के ते पाह-स्कन्धदेश प्रदेशा अणुरिति च पुद्गलाः पूरणगलनसमर्थाः । रुवी-रूपिणो रूपरसगन्धस्पर्शवन्तोऽनन्सपरिमाणाः । ननु कालः किमिति कृत्वा पृथग्व्याख्यातश्चेत् नैष दोषः, धर्माधर्माकाशान्यस्तिकायरूपाणि काला पुनरनस्तिकायरूप एकैकपदेशरूपः, निचयाभावप्रतिपादनाय पृष
Page #206
--------------------------------------------------------------------------
________________
पंघाचाराधिकारः ॥५॥
२०१ व्याख्यात इति । रूपिणः पुदला इति झापनार्थ पुनः स्कंधादिग्रहणमतो न पौनरुत्यं । धर्मादीनां च स्कन्धादिभेदप्रतिपादनार्थ च पुनर्ग्रहणम् ॥ ३५॥
ननु यदेवार्थक्रियाकारि तदेव परमार्थ सत् तदेषां धर्मादीनां किं कार्य ? केषामेतानि कारणान्यत बाहगदिठाणोग्गाहणकारणाणि कमसोदुवत्तणगुणोय रूवरसगंधफासदि कारणा कम्मबंधस्स ॥३६॥ गतिस्थानावगाहनकारणानि क्रमशःतु वर्तनागुणश्व रूपरसगंधस्पर्शादि कारणं कर्मबंधस्य ॥ ३६॥ ___ गदि-गतिर्गमनक्रिया । ठाणं-स्थान स्थितिक्रिया । अोगाहण-अवगाहनमवकाशदानमेषां कारणाणि-निमित्तानि । कमसो-क्रमशः यथाक्रमेण । वत्तणगुणोय-वर्तनागुणश्च परिणामकारणं । गतेः कारणं धर्मद्रव्यं जीवपुद्रला. नां । तथा तेषामेव स्थिते. कारणमधर्मदव्यं । अवकाशदाननिमित्तमांकाशद्रव्यं पंचद्रव्याणां । तथा तेषामपि वर्तनालक्षणं कालद्रव्यं स्वस्य च परमार्थकालग्रहणात् । धर्माधर्माकाशकालद्रव्याणि स्वपरिणामनिमित्तानि परेषां गत्यादीनां निमिचान्यपि भवन्ति, अनेककार्यकारित्वाद् द्रव्याणां तस्मान विरोधो यथा मत्स्यः स्वगतेः कारण, जलमपि च कारणं तद्गतः, स्वगतेः कारणं पुरुषः सुखा पन्याश्च । तया स्वस्थितेः कारणं पुरुषः,
Page #207
--------------------------------------------------------------------------
________________
मूलाचार- . छायादिकं च कारणं । अथ रूपादयः कस्य कारणमिति चेत्, रूपरसगन्धस्पर्शादयः कारणं कर्मबन्धस्य, जीवस्वरूपान्यथानिमित्तकर्मबन्धस्योपादनहेतवः रूपादिवन्तः पुद्गलाः । कथं पुद्गला इति लभ्यन्ते, तेनाभेदोपचारात् तात्स्याद्वा बन्धः पुगलरूपो भवतीत्यर्थः ॥ ३६॥ .
कर्मवन्धो द्विधा पुण्यपापभेदादतस्तत्स्वरूपं तनिमित्तं च प्रतिपादयत्राहसम्मचेण सुदेणय विरदीए कसायणिग्गहगुणेहिं जो परिणदो स पुण्णो तविवरीदेण पावंतु॥३७ सम्यक्त्वेन श्रुतेन च विरत्या कषायनिग्रहगुणैः । यः परिणतस्तत्पुण्यं तद्विपरीतेन पापं तु ॥३७ ॥ ___ सम्यक्त्वेन, श्रुतेन, विरत्या पंचमहाव्रतपरिणत्या, तथा कषायनिग्रहगुणैरुत्तमक्षमामार्दवावसन्तोषगुणः चशब्दादिन्द्रियनिरोधैश्च जो परिणदो-यः परिणतो जीवस्तस्य यत्कर्म संश्लिष्टं तत्पुण्यमित्युच्यते, अथवा सम्यक्त्वादिगुणपरिगतो जीवोऽपि पुण्यमित्युच्यते अभेदात् । अथवा सम्यक्त्वादिकारणेन यः कर्मबन्धःस पुण्यमित्युच्यते । तबिवरीदेण-तविपरीतेन मिथ्यात्वाज्ञानासंयमकषायगुणैर्यः परिणतः पुद्गलनिचयस्तत्पापमेव । शुभप्रकृतयः पुण्यमशुभप्रकृतयःपापमिति पुमयपापासूवको जीवौ वानेन व्याख्यातो, ॥ ३७॥
Page #208
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥ २३ इत ऊर्ध्वं पुण्यपापासवकारणमाहपुण्णस्सासवभूदा अणुकंपा सुद्ध एव उवओगो। विवरीदं पावस्स दु आसवहेउं वियाणाहि ३८ पुण्यस्यासूवभूता अनुकंपा शुद्ध एव उपयोगः। विपरीतः पापस्य तु आस्रवहेतुं विजानीहि ॥ ३८ ॥
पुण्यस्य सुखनिमिचपुद्गलस्कन्धस्यासूवभूता प्रास्रवत्यागच्छत्यनेनेत्यास्रवः प्रास्त्रवणमात्रं वास्रवः प्रास्रवभूता द्वारभूता कारणरूपा अनुकम्पा कृपा दया शुद्धोपयोगश्च शुद्धमनोवाक्कायक्रिया इत्यर्थः शुद्धज्ञानदर्शनोपयोगश्चाभ्यामनुकम्पाशुखोपयोगाभ्यां । विवरीद-विपरीतोऽननुकम्पाऽ शुद्धमनोवाक्कायक्रियाः मिथ्याज्ञानदर्शनोपयोगः। पावस्स दु-पापस्यैव । पासव-आस्रव आगमहेतुस्तमास्रवहे. तुं । वियाणाहि विजानीहि बुध्यस्व । पूर्वगाथार्थेनास्य गायार्थस्य नैकार्य बन्धास्रवोपकारेण प्रतिपादनात् पूर्वैः कारणैः पुण्यबन्धः पापबन्धश्च व्याख्यातः, प्राभ्यां पुनः कारणाभ्यां शुभास्रवः शुभकर्मागमोऽशुभास्रवोऽशुभकर्मागमो व्याख्यातः । पुण्यस्यागमनहेतू अनुकम्पाशुद्धोपयोगी जानीहि, पापागमस्य तु विपरीतावननुकंपाऽशुद्धोपयोगौ हेतू विजानीहीति ॥ ३८ ॥
ननु जीवनदेशानाममूर्तानां कयं कर्मपुद्गलैमूतः सह
Page #209
--------------------------------------------------------------------------
________________
मुलाचारेसम्बन्धोऽत माह
होउप्पिदगचस्स रेणुओ लग्गदे जधा अंगे। तहरागदोससिणेहोल्लिदस्स कम्मं मुणेयव्वं ३९ स्नेहार्पितगात्रस्य रेणवो लगंति यथा अंगे । तथा रागद्वेषस्नेहालिप्तस्य कर्म ज्ञातव्यं ॥ ३९ ॥
स्नेहो घृतादिकं तेनाद्रीकृतस्य गात्रस्य शरीरस्य रेणवः पांसवो लगन्ति संश्रयति यथा तथा रागद्वेषस्नेहास्य जीवस्यांगे शरीरे कर्मपुद्गला ज्ञातव्यास्तैजसकार्मणयोः शरीरयोः सतोरित्यर्थः । रागः स्नेहः, कामादिपूर्विका रतिः, द्वेषोsप्रीतिः क्रोधादिपूर्विकारतिरिति ॥ ३९ ॥ तद्विपरीतेन पापस्यास्रव इत्युक्तं तन्मुख्यरूपेण किमित्यतः पाहमिच्छत्तं अविरमणं कसायजोगाय आसवाहोंति अरिहंतवुत्तअत्थेसु विमोहो होइ मिच्छत् ४० मिथ्यात्वं आविरमणं कषाययोगौ च आश्रवा भवंति। अहंदुक्तार्थेषु विमोहः भवति मिथ्यात्वं ॥४॥
मिथ्यात्वमविरमणं कषाया योगश्चैते भासा भवन्ति । अथ मिथ्यात्वम्य किं लक्षणमित्यत आह-अहंदुक्तार्येषु सर्वज्ञभाषितपदार्थेषु विमोहः संशयविपर्ययानध्यवसायरूपो मिध्यात्वमिति भवति ॥४०॥
Page #210
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२०५ अविरमणादीन्मतिपादयनाहअविरमणं हिंसादी पंचवि दोसा हवंतिणादवा कोधादी य कसाया जोगो जीवस्स चेट्टा दु ४१ आविरमणं हिंसादयः पंचापि दोषा भवंति ज्ञातव्याः क्रोधादयः कषाया योगः जीवस्य चेष्टा तु ॥४१॥
हिंसादयः पंचापि दोषाः हिंसासत्यस्तेयाव्रम्हपरिग्रहा अविरमण ज्ञातव्यं भवति । क्रोधमानमायालोमाः कषायाः। जीवस्य चेष्टा तु योगः॥४१॥
संवरपदार्यस्थ व्याख्यानायाहमिच्छवासवदारं रंभह सम्मत्तदढकवाडेण । हिंसादिदुवाराणिवि दढवदफलिहेहिं रुब्भंति४२ मिथ्यात्वानवद्वारं रुंधति सम्यक्त्वदृढकपाटेन । हिंसादिहाराण्यपि दृढव्रतफलकैः रुंधति ॥ ४२ ॥
मिथ्यात्वमेवास्रवद्वारं मिथ्यात्वालबद्वार-रुभन्ति . रुंधन्ति निवारयन्ति । सम्मत्तदढकवाडेण-सम्यक्त्वमेव दृढकपाटं तेन सम्यक्त्वहढकपाटेन तत्वार्थश्रद्धानविधानेन हिंसादीनि द्वाराणि दृढव्रतफलकै रुन्धन्ति प्रच्छादयन्तीति ॥४२॥ आसवदि जंतु कम्मं कोधादीहिं तु अयदजीवाणं तप्पडिवक्खेहिं विदुरुभति तमप्पमचा दु॥४३॥
Page #211
--------------------------------------------------------------------------
________________
२०६
मूलाचारे
आस्रवति यत्तु कर्म क्रोधादिभिस्तु अयतजीवानाम् । तत्प्रतिपक्षैः विद्वांसो रुंधति तमप्रमत्तास्तु ॥ ४३ ॥
क्रोध दिभिर्यत्कर्मास्रवत्युपढौकतेऽयत्नपरजीवानां तत्मतिपक्षैस्तत्प्रतिकूलैः क्षमादिभिरप्रमत्ताः प्रमादरहिता विद्वांसो रुन्धन्ति प्रतिकूलयन्ति । अनेन संवारको जीवो व्याख्यात इति ॥ ४३ ॥ आस्रवसंवरसमुच्चयप्रतिपादनायोत्तरगाथा संवरकारणाय वामिच्छत्ताविरदीहि य कसायजोगेहिं जं च आसवदि दंसण विरमणणिग्गहणिरोधणेहिं तुणासवदि ॥ मिथ्यात्वाविरतिभिश्च कषाययोगैश्च यच्च आसूवति । दर्शनविरमणानिग्रहनिरोधनैस्तु नासूवति ॥ ४४ ॥
मिथ्यात्वाविरतिकषाययोगैर्यत्कर्मास्स्रवति, दर्शनविरतिनिग्रहनिरोधनैस्तु नास्रवति । न च पूर्वगायानां पौनरुक्त्यं बन्धास्त्रवसंवरभेदेन व्याख्यानाद् द्रव्यार्थिक पर्यायार्थिकशि
संग्रहाद्वा ॥ ४४ ॥
निर्जरार्थप्रतिपादनायोत्तर प्रबन्धः -
संयमजोगे जुत्तो जो तवसा चेट्ठदे अणेगविधं । सो कम्मणिज्जराए विउलाए वट्ठदे जीवो ॥ ४५ ॥ संयमयागेन युक्तः यः तपसा चेष्टते अनेकविधं ।
Page #212
--------------------------------------------------------------------------
________________
पंचाचाराधिकार ॥५॥ २०७ स कर्मनिर्जरायां विपुलायां वर्तते जीवः ॥४५॥
निर्जरकनिर्जरानिर्जरोपायास्तत्र निर्जरकः किविशिष्ट इत्यत पाह-संयमो द्विविध इन्द्रियसंयमः प्राणसंयमश्च । जोगे-योगः यत्नः शुभमनोवचनकायो ध्यानं वा । संयमयोगयुक्तो यस्तपसा तपसि वा चेष्टते प्रवर्ततेऽनेकविधे द्वादशविधे वा, द्वादशविधं तपो यः करोति यत्नपरः स कर्मनिर्जरायां कर्मविनाशे वर्तते जीवः । अनेन निजरोपायश्च व्याख्यातः । पूर्वसूत्रेष्वप्येवं व्याख्येयं, बन्धको बन्धो बन्धोपायः । आवस्रक आस्रव प्रास्रवोपायः । संवरको संवरः संवरोपायः। अनेन व्याख्यानेन पौनरुक्त्यं च न भवतीति ॥ ४५ ॥
दृष्टान्तद्वारेण जीवकर्मणो शुद्धिमाहजहधाऊधम्मतो सुज्झदि सोअग्गिणा दुसंतचो तवसा तथा विसुज्झदि जीवो कम्मेहिं कणयंव ॥ यथा धातुः धम्यमानःशुद्ध्यतिस अग्मिना तुसंतप्तः तपसा तथा विशुद्ध्यति जीवः कर्मभिः कनकं इव ४६
यथा धातुपाषाणः कनकोपलो धम्यमानस्तप्यमानः शुद्धयते सोऽमिना तु संतप्तो दग्धः किट्टकालिकादिरहितः संजायते, तया तपसा विशुद्धते जीवः कर्मभिः कनकमिव ।
Page #213
--------------------------------------------------------------------------
________________
૧૦૮
मूलाचारे
यथा धातुः कनकं श्रग्निसंयोगेन शुद्धं भवति, तथा तपोयोमेन जीवः शुद्धो भवति ॥ ४६ ॥
किमर्थं सकारणा निर्जरा व्याख्याता बन्धादयश्च सहेतवः नित्यपक्षेऽनित्यपक्षे च किमर्थमिति । तत्सर्वं न घटते यतः कुतः ? जोगा पयडपदेसा ठिदिअणुभागं कसायदो कुणदि अपरिणदुच्छिष्णेसु य बंधट्ठिदिकारणं णत्थि ४७ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति अपरिणतोच्छिन्नेषु च बंधस्थितिकारणं नास्ति ॥४७॥
चतुर्विधो बन्धः प्रकृतिस्थित्यनुभागमदेशभेदेन, कार्मणवर्गणागतपुद्गलानां ज्ञानावरणादिभावेन परिणामः प्रकृतिबन्धः । तेषां कर्मस्वरूपपरिणातानामनन्तानन्तानां जीवप्रदेशैः सह संश्लेषः प्रदेशबन्धः । तेषां जीवप्रदेशानुश्लिष्टानां जीवस्वरूपान्यथाकरणस्सोऽनुभागबन्धः । तेषामेव कर्मरूपेण परिणतानां पुगलानां जीवप्रदेशैः सह यावत्कालमवस्थितिः स स्थितिबन्धः | योगाज्जीवाः प्रकृतिबन्धं प्रदेशबन्धं च करोति । कषायेण स्थितिबन्धमनुभागबन्धं च करोति । अथवा योगः प्रकृतिबन्धं प्रदेशबन्धं च करोति । कषायाः स्थितिबन्धमनुभागबन्धं च कुर्वन्ति । यतोऽतोऽपरिणतस्य नित्यस्य, उच्छिन्नस्य निरन्वयक्षणिकस्य च बन्धस्थितेः कारणं नास्ति । श्रथवाऽयमभिसम्बन्धः कर्तव्यो
Page #214
--------------------------------------------------------------------------
________________
२०६
पंचोचाराधिकारः ॥५॥ मिथ्यादृष्टयाद्युपशान्तानामेतद व्याख्यानं वेदितव्यं । कुतो यतो योगः प्रकृतिप्रदेशबन्धौ करोति कषायाश्च स्थित्यनुभागौ कुर्वन्ति, अतोऽ परिणतयोरयोगिसिद्धयोः सयोग्ययोगिनोवोच्छिमस्य क्षीणकषायस्य च बन्धस्थितेः कारणं नास्ति । ननु क्षीणकषायसयोगिनोर्योगोऽस्ति, सत्यमस्ति, किंतु तस्याकिञ्चित्करत्वादभाव एवेति ॥ ४७॥
निर्जराभेदार्थमाहपुवकदकम्मसडणंतुणिजरासा पुणो हवे दुविहा पढमा विवागजादा विदिया अविवागजादा य पूर्वकृतकर्मसटनं तु निर्जरा सा पुनर्भवेत् द्विविधा। प्रथमा विपाकजाता द्वितीया अविपाकजाता च ४८॥
अथ का निर्जरा ? पूर्वकृतकर्मसटनं गलनं निजरेत्युच्यते सा पुनर्निर्जरा द्विविधा द्विपकारा भवेत् । प्रथमा विपाकजातोदयस्वरूपेण कर्मानुभवनं । द्विनीया निर्जरा भवेदविपाकजातानुभवमन्तरेणैकहेलया कारणवशात् कर्मविनाशः ॥४८॥ विपाकजाताविपाकजातयोनिर्जरयोदृष्टान्तद्वारेण स्वरूपमाहकालेण उवाएणय पचति जघा वणप्फदिफलाणि तध कालेण उवाएणय पचंति कदाणि कम्माणि४९ कालेन उपायेन च पच्यते यथा वनस्पतिफलानि ।
१ तवेण य' इत्यपि पाठः।।
Page #215
--------------------------------------------------------------------------
________________
तथा कालेन उपायेन च पश्यते कृतानि कर्माणि १९
यथा कालेन. क्रमपरिणामेनोपायेन च यवगोधूमादेवनस्पतेः फलानि पच्यन्ते तथा कालेनोदयागतगोपुच्छरुपायेन च सम्यक्त्वज्ञानचारित्रतपोभिः कृतानि कर्माणि पच्यन्ते विनश्यन्ति ध्वस्तीभवन्तीत्यर्थः ॥४९॥
- मोक्षपदार्थ निरूपयन्नाहरागो बंधह कम्म मुच्चह जीवो विरागसंपण्णो। एसो जिणोवएसो समासदो बंधमोक्खाणं ५० रागी बध्नाति कर्माणि मुंचति जीवः विरागसंपन्नः। एष जिनोपदेशः समासत बंधमोक्षयोः ॥५०॥
अत्रापि मोचको मोक्षो मोक्षकारणं च प्रतिपादयति बन्यस्य च बन्धपूर्वकत्वान्मोक्षस्य । रागी बध्नाति कर्माणि चीतरामा पुनर्जीवो मुच्यते । एष जिनोपदेशः आगम: समासता संक्षेपात् कयोबन्धमोक्षयोः । संक्षेपेणायमुपदेशो जिनस्य, रागीबध्नाति कर्माणि वैराग्यं संप्राप्तः पुनर्मुच्यते इति ॥५० ___ अथ पदार्यान् संक्षेपयन् प्रकृतेन च योजयन्नाहणव य पदत्थाएदे जिणदिट्ठावण्णिदामए तथा एत्य भवेजासंकादंसणघादी हवदि एसो ५१॥ नव च पदार्था एते जिनदिष्टा वर्णिता मया तत्त्वं।
Page #216
--------------------------------------------------------------------------
________________
पंचाचाराधिकारा॥५॥ तत्र भवत् या शंका दर्शनघाती भवति एषः ॥५१॥
अथ का शंका नाम, एते. ये व्याख्याता नवपदार्या जिनोपदिष्टाः, अनेन किमुक्तं भवति वक्तुः प्रामामयावचनस्य प्रामाण्यं, वर्णिता व्याख्याता मया तच्चा-तत्त्वभूनाः, जिनमतानुसारेण मयानुवर्णिता इत्यर्थः । एत्थभषे-एतेषु पदार्येचु भवेत् यस्य शंका स जीवो दर्शनधात्येष मिथ्याष्टिः । अथवा शंका सन्दिग्धामिमाया सैषा दर्शनघातिनी स्यात् ।
किमेते पदार्था नित्या पाहोस्विदनित्याः, किं सन्त आहोस्विदविद्यमानाः, यथैते वर्णिता एतैरन्यैरपि बुद्धकणादाक्षपादादिभिश्च वर्णिता न ज्ञायन्ते के सत्या इति संशयो दर्शनविनाशहेतुरिति शंका प्रतिपायाकांक्षां निरूपयन्नाहतिविहाय होइ कंखा इह परलोए तधा कुधम्म य तिविहं पि जोण कुज्जादसणसुद्धीमुपगदोसो॥ त्रिविधा च भवति कांक्षा इह परलोके तथा कुधर्मे च। त्रिविधमपि यःन कुर्यात् दर्शनशुद्धिमुपगतः सः ५२
विविधा भवति कांक्षाभिलाष इह लोकविषया परलोकविषया तथा धर्मविषया च । इह लोके मम यदि गजतुरगद्रव्यपशुपुत्रकलत्रादिक भवति तदानीं शोभनोऽयं धर्मः । परलोके चैतन्मम स्पात, भोगा मे सन्तु लोकधर्मश्च शोभना सर्वः
Page #217
--------------------------------------------------------------------------
________________
२१२
मूलाचारज्यस्तमहमपि बरोमीति कांक्षा। तां त्रिपकारामपि यो न अर्यात् स जीवो दर्शनशुद्धिमुपगतः । कांक्षामन्तरेण यदि सर्व लभ्यते किमिति कृत्वा काक्षा क्रियते । निद्यते च सर्वैः काक्षावानिति । . इह लोकाकाङ्क्षां परलोकाकांक्षां च प्रतिपादयबाहबलदेवचक्कवट्टीसेट्ठीरायत्तणादिआहिलासो। इहपरलोगे देवत्तपत्थणा दंसणाभिधादी सो५३ बलदेवचक्रवर्तिश्रेष्ठिराजत्वाद्याभिलाषः । इहपरलोके देवत्वप्रार्थना दर्शनाभिघाती सः ५३ . बलदेवचक्रवर्तिश्रेष्ठयादीनां राज्य मिलाष इहलोके यो भवति सेहलोकाकाङ्क्षा । पालोके च स्वर्गादौ देवत्वप्रार्थना यस्य स्यात् दर्शनाभिघाती सः । इहलोके षट्खण्डाधिपतित्वं, बलदेवतां, राजश्रेष्ठित्वं, परलोके इन्द्रत्वं, सामान्यदेववं, महर्दिकत्वं, स्वस्वरूपत्वमित्येवमादि प्रार्थयन् मिथ्यादृष्टिर्भवति, निदानशल्यत्वाकांक्षयेति ॥ ३ ॥
कुधर्मकांक्षास्वरूपमाहरत्तवडचरगतावसपरिहत्तादीणमण्णतित्थीणं । धम्ममि य अहिलासो कुधम्मकंखा हवदिएसा ।। रक्तपटचरकतापसपरिव्राजादीनामन्यतैर्थिकानां ।
Page #218
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ २१३ धर्मे च आभिलाषःकुधर्मकांक्षा भवति एषा ॥ ५ ॥
रक्तपट-चरक--तापस-परिव्राजकादीनामन्यतीथिकानां धर्मविषये योऽभिलाषः कुधर्मकांक्षषा भवति । चत्वारो रक्तपटा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकमेदात् । नैवायिकवैशेषिकदर्शने चरकशब्देनोच्येते कणचरादिर्वा । कन्दफलमूलायाहारा भस्मोद्गुण्ठनपरा जटाधारिणो विनयपरास्तापसाः । सांख्यदर्शनस्थाः पंचविंशतितश्वज्ञाः परिव्राजकशब्देनोच्यन्ते इत्येवमाद्यन्येष्वपि तैर्थिकमतेष्वभिलाषः कुधमेकांक्षेति । कथमेषां कुधर्मत्वं चेत् पदार्थानां तदीयानां विचार्यमाणानामयोगात्सर्वथा नित्यक्षणिकोभयत्वात् । इन्द्रियसंयमप्राणसंयमजीवविज्ञानपदार्थसर्वज्ञपुण्यपापादीनां परस्परविरोधाच्चेति ॥ ५४॥ विचिकित्सास्वरूपमाहबिदिगिच्छा वि यदुविहा
दवे भावे य होइ णायव्वा। उच्चारादिसु दवे
खुधादिए भावविदिगिंछा ५५ विचिकित्सापि च द्विविधा
द्रव्ये भावे च भवति ज्ञातव्या ।
Page #219
--------------------------------------------------------------------------
________________
4
.
.:
मूलाचारउच्चाराविषुद्रव्येषुः
क्षुधादिके भावविचिकित्सा। विचिकित्सापिद्विप्रकारा द्रव्यभावभेदात् भवति ज्ञातव्या उच्चारमश्रवणादिषु मूत्रपुरीषादिदर्शने विचिकित्सा द्रव्यंगता बुदादिषु सुन्तृष्णानमत्वादिषु भावविचिकित्सा व्याधितस्य वान्यस्य वा यतैमूत्राशुचिच्छर्दिश्लेष्मलालादिक यदि दुर्गन्धिविरूपमितिं कृत्वा धुमां करोति वैयावृत्यं न करोति स द्रव्यविचिकित्सायुक्तः स्यात् । सर्वमेतच्छोभनं तुपातः ष्णाननत्वैन केशोत्पाटनादिना च दुःखं भवति एतद्विरूपक मित्येवं भावविचिकित्सेवि ॥ ५५॥
द्रव्यविचिकित्साप्रपंचनार्यमाहवारं पस्सवणं खेलं सिंघाणयं च चमट्टी। पूयं च मंससोणिदवंतं जल्लादि साधूणं॥५६॥ उच्चारं प्रस्रवणं श्लेष्मा सिंघानकं च चर्मास्थि । पूर्ति चमांसंशोणितवति जल्लादि साधूनाम् ॥
उच्चारं, प्रश्रवणं, खेल-श्लेष्मा, सिंहानकं, चर्म, अस्थिपूयं च क्लिनरूधिर, मांस, मलं, शोणित, वान्तं जल्लं सर्वोगीन मलं, अंगैकदेशाच्छादकं, लालादिकं च साधनामिति ॥५६॥
भाषविचिंबिरसा मपंचयनमा
Page #220
--------------------------------------------------------------------------
________________
पंचाचाराविकारः ॥ ५ ॥
छुहतण्डा सीदुण्हा दसमसयमचेलभावोय ॥ अरदिरदिइत्थिचरियाणिसीधिया सेज्जअक्कोसो बधजायणं अलाहों रोग तणष्फास जल्लसकारो तह चैव पण्णपरिसह अण्णाणमदंसणं खमणं ॥ क्षुत्तृष्णा शीतोष्णं दंशमशकमचेलभावश्च । अरतिरती स्त्रीचर्या निषद्या शय्या आक्रोशः ॥ बधयाचनं अलाभा रोगस्तृणस्पर्शः जलं सत्कार: तथा चैव प्रज्ञापरीषहः अज्ञानमदर्शनं क्षमणं ॥
२१५
P
छुह-तुद चारित्रमोहनीयवीर्यान्तरायापेक्षा सातावेदनीयोदयादशनाभिलाषः । तराहा - तृषा चारित्रमोहनीयवीर्यान्तरायापेक्षा सातावेदनीयोदयादुदकपानेच्छा सीद शीतं तद्द्वयापेक्षा सातोदयात्मावरणेच्छाकारणपुद्गलस्कंधःक उमहा-- उष्णां पूर्वोक्तप्रकारेण सन्निधानाच्छीतामिलाका रथादित्यन्वरादिसन्तापः । दंसमसयं दशाश्च मशकाश्च दंशमशकं दंशमशकैः खाद्यमानस्य शरीरपीडा दंशमशकमित्यु च्यते कार्ये कारणोपचारात् । अचेलभावो य-अचेलकत्वं माम्य-" मिति यावत् भर दिरदि-भरतिरती चारित्रमोहोदयात् चारित्रद्वे-: पासंयमाभिलायौ । इत्वि-त्रीकटाक्षेक्षयादिभिर्योषिद्वाधा कार्ये : कारणोपचारात् परिक वर्या आवश्यकाद्यनुष्ठानपरस्याति
Page #221
--------------------------------------------------------------------------
________________
२१६
मूलाचारे
श्रान्तस्याप्युपानत्कादिरहितस्यापि मार्गयानं । निसीधियानिषिद्या श्मशानोद्यानशून्यायतनादिषु वीरासनोत्कुटिकाद्यासनजनितपीडा । सेज्जा - शय्या स्वाध्यायच्या नाध्वश्रमपरिखेदितस्य खरविषममचुरशर्कराद्याकीर्णभूमौ शयनस्यैकपाइनें दण्डशयनादिशय्याकृतपीडा । अक्कोसो - आक्रोशस्तीर्थयात्राद्यर्य पर्यटतः मिथ्यादृष्टिविमुक्तावज्ञासंघ निन्दावचन कृता
बाधा । वह - बधः मुद्गरादिप्रहरणकृतपीडा । जायां- श्रयाञ्चा अकारोत्र लुप्तो दृष्टव्यः प्राणात्ययेऽपि रोगादिभिः पीडितस्यायाचयतः अयाञ्चापीडा । अथवा वरं मृतो न कश्चिद्याचितव्यः शरीरादिसंदर्शनादिभिः यांचा तु नाममहापीडा अलाहो अलाभः अंतरायकर्मोदयादाहाराद्यलाभकृतपीडा । रोय रोगो ज्वरकासभगन्दरादिजनितव्यथा । त फास - तृणस्पर्शः शुष्कतृणपरुषशर्कराकण्टक निशितमृत्तिकाकृतशरीरपादवेदना । जल्ल - सर्वागीणं मलमस्नानादिजनितप्रस्वेदाद्युद्भवा पीडा । सक्कारो - सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नमन क्रियारम्भादिष्वग्रतः करणमामंत्रणं । तह चैत्र - तथा चैव । पराणप्रज्ञा विज्ञानमदोद्भूतगर्वः । परिसह - परीषहः । पीडाशब्दः सर्वत्रापि सम्बध्यते । तुत्परिषहः, तृणपरिषहः, दंशमशकपिपीलिकामत्कुमादिभक्षणपरीषह इत्यादि । श्रयणाणंअज्ञानं सिद्धान्तव्याकरणतर्कादिशास्त्रापरिज्ञानोद्भूतमनःसन्ताप: । अदंसणं- प्रदर्शनं महाव्रतानुष्ठानेनाप्यदृष्टाविशयचामा उपलक्षणमात्रमेतत् अन्येप्यत्र पीडाहेतवो दृष्टव्याः ।
,
Page #222
--------------------------------------------------------------------------
________________
पंचाचाराधिकार ॥५॥
२१७ एतैः परीषहैबतायभंगेऽपि संक्लेशकरणं भावविचिकित्सा । खमणं-क्षमणं सहनं तत्सत्येकमभिसम्बध्यते तुत्परीषहक्षमणं तृणपरीषहत्तमणमित्यादि। ततः परीषहजयो भवति ततश्च भावविचिकित्सा दर्शनमलं निराकृतं भवतीति ॥ ५७-५८॥
दृष्टिमोहमपंचनार्थमाह-- लोइयवोदियसामाइएसु तह अण्णदेवमूढत्तं । णचा दंसणघादी ण यकायव्वं ससचीए ॥ ५९ . लौकिकवैदिकसामायिकेषु तथा अन्यदेवमूढत्वं । ज्ञात्वा दर्शनघाती नच कर्तव्यं सर्वशक्त्या ॥५९ ॥
लोइय-लोकः ब्राह्मणक्षत्रियवैश्यशद्रास्तस्मिन् भवो लोकिक: प्राचार इति सम्बन्धः । वेदेषु सामऋग्यजुःषु भवो वैदिकः आचारः। समयेषु नैयायिकवैशेषिकबौद्धमीमांसकापिललोकातिकेषु भव आचार सामयिकस्तेषु लौकिकवैदिकसामयिकेषु प्राचारेषु क्रियाकलापेषु तथान्यदेवकेषु मूढत्तं-मूढत्वं मोहः परमार्थरूपेण ग्रहणं तदर्शनघाति । सम्यक्त्वविनाशं ज्ञात्वा तस्मात्तन्मूढत्वं सर्वशच्या न कर्तव्यं ॥ ५९॥
लौकिकमूढश्च [त्व ] अपंचनार्थमाह-- कोडिल्लमासुरक्खा भारहरामायणादि जे धम्मा होज्जु व तेसुविसुत्तीलोइयमूढो हवदि एसो ६०
Page #223
--------------------------------------------------------------------------
________________
२१४
मूलाधार
कौटिल्यमासुरक्षः भारतरामायणादयों ये धर्माः । भवेत् वा तेषु विश्रुतिः लौकिकमूढः भवति एषः६०
कोडिल्ल-कुटिलस्य भावः कौटिल्यं सदेव प्रयोजनं यस्य धर्मस्य सः कौटिल्यधर्मः उकादिव्यवहारो लोकप्रतारणाशीलो धर्मः परलोकाद्यमावप्रतिपादनपरो व्यवहारः। आसुरक्खा-असवः प्राणास्तेषां छेदनमेदनताडनत्रासनोत्पाट'नमारणादिप्रपंचेन वञ्चनादिरूपेण वारसा यस्मिन् धर्मे स
आसुरक्षों धर्मों नगराधारक्षिकोपायमूती प्रयया कौटिल्यकम:, इंद्रजालादिकं पुत्रवन्धुमित्रपितमात्स्वाम्यादिधातनोपदेशः , चाणक्योद्भव प्रासुरसः मद्यमांसखादनादयुपदेशः। बलाधानरोपाद्यपनयनहेतुः वैद्यधर्मः । भारतरामायणादिकाः पंचपाण्डवानामेका योषित, कुंतिश्च पंचभर्तृका, विष्णुश्च सारथिः, रावणादयो राक्षसाः, हनुमानादयश्च मर्कटा: इत्येवमादिका असद्धर्मप्रतिपादनपरा ये धर्मारतेषु या भवेद्विश्रुतिविपरिणामः एतेपि धर्मा इत्येवं मूढो लौकिकमूढो भवत्येष इति ॥ ६०॥
वैदिकमोहमतिपादनार्थमाहऋव्वेदसामवेदा वागणुवादादिवेदसत्थाई। तुच्छाणिचणि गेण्हह वेदियमूढो हवदि एसो॥ ऋग्वेदसामवेदौ वागनुवादादि वेदशास्त्राणि ।
AKAL
Page #224
--------------------------------------------------------------------------
________________
. पंघाचाराधिकार ॥ ५॥ २९६ तुष्छानि सानिहाति धैर्दिकमूढो भवति एषः॥
रिव्वेद-ऋग्वेदः। सामवेदः। वाग-वाक्, ऋचःमागुवाग, -अनुवाक कंडिकासमुदायः । अथवा वाक्-ऋग्वेदमति बद्धमायश्चित्तादिः, अनुवाक्-मन्वादिस्मृतयः । श्रादिशन्देन यजुर्वेदाथर्वणादयः परिगृह्यन्ते । वेदसत्याई-वेदशास्त्राशि हिंसोपदेशकानि अग्न्याविकार्यप्रतिपादकानि गृहसूत्रार. रायगर्भाधानपुंसवननामकर्मान्नप्राशनचौलोपनयनव्रतबन्धनसौर प्रामण्यादिप्रतिपादकानि नन्दिकेशरगौतमयाज्ञवल्क्यपिप्पलादवररुचिनारदहस्पतिशुक्रबुद्धादिप्रणीतानि तुच्छानि धर्म-. रहितानि निरर्थकामीति यदि न महन्ति [ यदि गृणहाति " वदासौ वैदिकाचारमढो भवत्येव इति ॥ ६१॥
सामायिकमोहप्रतिपादनार्यमाह--- रत्सवडचरगतावसपरिहचादीय अण्णपासंढा । संसारतारगचि यजदि गेण्हइ समयमूढो सो ६२ रक्तपटचरकतापसपरिव्राजकादयः अन्यपाषंडा । संसारतारका इति च यदि गृह्णाति समयमूढः सः॥
रक्तवड-रक्तपटः । चरग-चरकः । काजवाहेन कणमिताहाराः, अथवा भिक्षावेलायां हस्तलेहनशीला उत्सिहाःकालमुखादयः । तावसा-तापसा कन्दमूलफलाद्याहारा बनवासिनः जटाकोपीनादिधारिणः । परिहत्ता-परिव्राजका
Page #225
--------------------------------------------------------------------------
________________
२२०
मूलाचारेएकदण्डित्रिदण्डयादयः स्नानशीलाः शुचिवादिनः । आदिशब्देन शैव-पाशुपति-कापालिकादयः परिगृहयन्ते । (अरण पासंडा-)। एते लिगिनः संसारतारकाः शोभनानुष्ठाना यद्येवं गृहाति समयमूढ़ोऽसाविति ॥ ६२ ॥
___ देवमोहमतिपादनार्थमाह, ईसरबंभाविण्हूअज्जाखंदादिया य जे देवा । ते देवभावहीणा देवत्तणभावणे मूढो ॥६३॥ ईश्वरब्रह्माविष्णुआर्यास्कंदादयश्च ये देवाः । ते देवभावहीना देवत्वभावने मूढः ॥६३ ॥
ईश्वर-ब्रह्म-विष्णु-भगवती-स्वामिकार्तिकादयो ये देवास्ते देवभावहीनाः चतुर्णिकायदेवस्वरूपेण सर्वज्ञत्वेन च रहितास्तेधूपरि यदि देवत्वपरिणामं करोति तदानीं देवत्वभावेन मूढो भवतीत्यर्थः ॥ ६३ ॥
___ उपगृहनस्वरूपप्रतिपादनार्थमाहदसणचरणविवण्णे जीवे दठूण धम्मभचीए। उपगृहणं करितो दंसणसुद्धो हवदि एसो॥६४ दर्शनचरणविपन्नान् जीवान् दृष्ट्वा धर्मभक्त्या। उपगृहनं कुर्वन् दर्शनशुद्धो भवति एषः ॥ ६४ ॥
दर्शनचरणविपमान सम्यग्दर्शनचारित्रम्लानान् जीवान्
Page #226
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः॥५॥
२२१ दृष्ट्वा धर्मभक्त्या बानुपगृहयन् उजलयन् संवरयन्वाएतेषामूपमूहनं संवरणं कुर्वन् दर्शनशुद्धो भवत्येष उपगृहनाकर्तेति ॥ ६४॥
स्थिरीकरणस्वरूपं प्रतिपादनायाहदसणचरणवभट्टे जीवे दळूण धम्मबुद्धीए। हिदमिदमवगूहिय ते खिप्पं तत्तोणियत्तेइ ६५ दर्शनचरणप्रभ्रष्टान् जीवान् दृष्ट्वा धर्मबुद्ध्या। हितामतमवगृह्य तान् क्षिप्रंततः निवर्तयति ॥६५॥
____दर्शनचरणोपभ्रष्टान् सम्यग्ज्ञानदर्शनचारित्रेभ्यो भ्रष्टान्निर्गतान् जीवान् दृष्ट्वा धर्मबुद्धया हितमितवचनैः सुखनिमित्तैः पूर्वापरविवेकसहितैर्वचनैरवगृह्य स्वीकृत्य तेभ्यो दोषेभ्यः क्षिप्रं शीघ्रं तानिर्वर्तयन् निवर्तयति यः स स्थिरीकरणं कुर्वन् दशेनशुद्धो भवतीति सम्बन्धः ॥६५॥
वात्सल्यार्थ प्रतिपादयन्नाहचादुव्वण्णे संघे चद्गदिसंसाराणित्थरणभूदे । वच्छल्लं कादव्वं वच्छे गावी जहागिद्धी॥६६॥ चातुर्वणे संघे चतुर्गतिसंसारनिस्तरणभूते । वात्सल्यं कर्तव्यं वत्से गौः यथा गृद्धिः ॥६६॥
१।णियचिजो अयमपि पाठः।
Page #227
--------------------------------------------------------------------------
________________
२२२
.. मुलाचारे
चातुर्वणे ऋपार्जिकानावकश्राविकासमूहे अंधे चतुप्रतिसंसारनिस्तरणभूते नरकतिसम्मनुष्पदेवमतिपुः पसंसरण भ्रममं तस्य विनाशहेतौ वात्सल्यं कर्तव्यं यथा नवप्रसूता गौर्वत्से स्नेहं करोति । एवं वात्सल्यं कुर्वन् दर्शनविशुद्धो भवति । वात्सल्यं च कायिक-वाचिक-मानसिकानुष्ठानैः सर्वप्रयत्नेनोपकरणौषधाहारावकाशशास्त्रादिदानैः संघे कर्तव्यमिति ॥६६॥
प्रभावनास्वरूपप्रतिपादनार्थमाहधम्पकहाकहणण य बाहिरजोगेहिं चावि णवजेडिं धम्मो पहाविदव्वो जीवसु दयाणुकंपाए ॥ ६७ धर्मकथाकथनेन च बाह्ययोगैश्वापि अनवद्यैः। धर्मः प्रभावयितव्या जीवेषु दयानुकंपया ॥६७॥
धर्मकथाकथनेन त्रिषष्टिशलाकापुरुषचरिताख्यानेन सिद्धान्ततर्कव्याकरणादिव्याख्यानेन धर्मपापादिस्वरूपकथनेन वा वाह्ययोगैश्चापि अभ्रावकाशातापनवृक्षमूलानशनाद्यनवधैर्हिसादिदोषरहितैमः प्रभावयितव्यो मार्गस्योद्यो. वः कर्तव्यो जीवदयानुकम्पायुक्तेन, अथवा जीवदयानुकम्पया च धर्मः प्रभावयितव्यः तयापिशब्दसूचितैः परवादिजयाष्टांगनिमित्चदानपूजादिभिश्च धर्मः प्रभावयितव्य इति ॥ , अधिगमस्वरूपं प्रतिपादय नैसर्गिकसम्यक्त्वस्वरूपप्रविषादनायाह---
Page #228
--------------------------------------------------------------------------
________________
E
01
पंचाचायशिकाख ॥५॥ २२३ जंखलु जिणोपदिलुसमेव-तस्थिति भावदोमाणं सम्महंसमभावो तबिक्रीदं च मिल्छचं ॥६॥ यत् खलु जिनोपदिष्टं तदेव तथ्यामिति भावतो ग्रहणं सम्यग्दर्शनभावः तद्विपरीतं च मिथ्यात्वं ॥ ६ ॥
.. यत्तत्त्वं जिनरुपदिष्टं प्रतिपादितं तदेव तथ्यं सत्यं खलु व्यक्तमित्येवं भावतः: परमार्थेन ग्रहणं यत्सम्यग्दर्शनभावः आज्ञासम्यक्त्वमिति यावत् । तद्विपरीतं मिथ्यात्वमसत्यरूपेण जिनोपदिष्टस्य तत्वस्य ग्रहणं मिथ्यात्वं भवतीति.॥ ८॥
दर्शनाचारसमर्पणाय ज्ञानाचारसूचनायोत्तरगाथादसणचरणो एसो णाणाचारं चवोच्छमट्टविहं । अहविहकम्ममुको जेण य जीवोलहइ सिद्धि। दर्शनचरण एष ज्ञानाचारं च वक्ष्ये अष्टविधं । अष्टविधकर्ममुक्तः येन च जीवः लभते सिद्धिम् ६९
दर्शनाचार एष मया वर्णितः समासेनेत ऊर्व ज्ञानाचारं वदये कथयिष्याम्यष्टविध येन, ज्ञानाचारेणाष्टविधकर्ममुक्तो जीवो लभते सिद्धि, ज्ञानभावनया कर्मक्षयपूर्विका सिद्धिरिति भावार्थः ॥ ६९॥
किं ज्ञानं यस्याचारः कथ्यते इति चेदित्याहजण तचं विबुज्झेज जेण चित्तं णिरुज्झदि । जेण अत्ता विसुज्झेज तंणाणं जिणसासणे ७०
Page #229
--------------------------------------------------------------------------
________________
२२४ - मूलाचारयेन तत्वं विबुध्यते येन चित्तं निरुध्यते। येन आत्मा विशुध्यते तत् ज्ञानं जिनशासने ॥७०
येन तत्वं वस्तुयाथात्म्यं विबुध्यते परिच्छिद्यते येन च चिंच मनोव्यापारोनिरुध्यते अात्मवशं क्रियते येन चात्मा जीवो विशुद्धयते वीतरागः क्रियते परिच्छिद्यते तज्ज्ञानं जिनशासने प्रमाणं मोक्षप्रापणाभ्युपायं संशयविपर्ययानध्यवसायार्किचित्करविपरीतं प्रत्यक्ष परोक्षं च तत्र प्रत्यक्ष द्विप्रकारं मुख्यममुख्यं च, मुख्य विविध देशमुख्यं परमार्थमुख्यं, देशमुख्यमवधिज्ञानं मनःपर्ययज्ञानं च, परमार्थमुख्य केवलज्ञानं, सर्वद्रव्यपर्यायपरिच्छेदात्मकं । अमुख्यं प्रत्यक्षेन्द्रियविषयसन्निपातानन्तरसमुद्भूतसविकल्पकमीपत्सत्यक्षभूतं । परोक्षं श्रुतानुमानापतितकॊपमानादिभेदेनानेकप्रकारं, श्रुतं मतिपूर्वकं इन्द्रियमनोविषयादन्यार्थविज्ञानं यथाग्निशब्दात् खपरविज्ञानं । अंगपूर्व वस्तुप्राभृतकादि सर्व श्रुतज्ञानं । अनुमानं त्रिरूपं त्रिविलिंगादुत्पन्न साध्याविनाभाविलिङ्गादुत्पन्न वा एतच्छ्रतज्ञानेप्यन्तर्मवति । एकमर्थं जातं दृष्ट्वाविनामावेनान्य. स्वार्थस्य परिच्छित्तिरपत्तिर्यया शूनपीनांगो देवदत्तो दिवा न भुक्ते अर्थादापन्नं रात्रौ भुक्ते इति । प्रसिद्धसाघ
ात्साध्यसाधनमुपमानं यथा गौस्तथा गवय इति । साध्यसाधनसम्बन्धग्राहकस्तः सर्वमेतत्परोक्षं ज्ञानम् ॥ ७० ॥
सम्यक्त्वसहचरं झामस्वरूपं व्याख्याय चारित्रसहचर
Page #230
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ स्य ज्ञानस्य स्वरूपं प्रतिपादयमाहजेण रागा विरजेज जेण सेएसु रजदि। जण मित्ती पभावेजतंणाणं जिणसासणे॥७१ येन रागात् विरज्यते येन श्रेयसि रज्यते। येन मैत्री प्रभावयेत् तत् ज्ञानं जिनशासने ॥ ७१६ . येन रागात् स्नेहा कामक्रोधादिरूपाद्विरज्यते पराङ्मुखो भवति जीवः । येन च श्रेयसि रज्यते रक्तो भवति । येन मैत्री द्वेषाभावं प्रभावयेत् तज्ज्ञानं जिनशासने । किमुक्तं भवति-अतत्त्वे तत्त्वबुद्धिरदेवे देवताभिमायो नागमे प्रागमबुद्धिरचारित्रे चारित्रबुद्धिरनेकान्ते एकान्तबुद्धिरित्यवानम् ॥ ७१॥
ज्ञानाचारस्य कति भेदा इति पृष्टेऽत पाहकाले विणए उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थ तदुभए णाणाचारोदु अट्ठविहो ॥ काले विनये उपधाने बहुमाने तथैवानिलवने । व्यंजनमर्थस्तदुभयं ज्ञानाचारस्तु अष्टविधः ॥७२॥
काले-स्वाध्यायवेलायां पठनपरिवर्तनव्याख्यानादिकं क्रियते सम्यक् शास्त्रस्य यत्स कालोऽपि ज्ञानाचार इत्युच्यते, साहचर्यात्कारणे कार्योपचाराद्वा । विणए-कायिकवाचिक
Page #231
--------------------------------------------------------------------------
________________
२२६
मूलाचारमानसशुद्धपरिणामैः स्थितस्य तेन वा योऽयं श्रुतस्य पाठो व्याख्यानं परिवर्तनं यत्स विनयाचारः। (उवहाणे-) उपपानं अवग्रहविशेषेण पठनादिकं साहचर्यात् उपधानाचारे (रः )। बहुमान पूजासत्कारादिकेन पाठादिकं बहुमानाचारः । तथैवानिन्हवनं यस्मात्पठितं श्रुतं स एव प्रकाशनीयः यद्वा पठित्वा श्रुत्वा ज्ञानी सञ्जातस्तदेव श्रुतं ख्यापनीयमिति अनिन्हवाचारः, व्यञ्जनं-वर्णपदवाक्यशुद्धिः, व्याकरणोपदे. शेन वा तथा पाठादियजनाचारः । अत्य-अर्थोऽभिधेयोऽनेकान्तात्मकस्तेन सह पाठादि अर्याचारः। शब्दार्थद्धथा पाठादि तदुभयाचारः । सर्वत्र साहचर्यात् कार्य कारणाधुपचाराद्वाऽभेदः। कालादिशुद्धिभेदेन वा ज्ञानाचारोऽष्टविध एव, अधिकरणभेदेन वाधारस्य भेदः । प्रथमा विभक्तिः सप्तमी वा दृष्टव्या ॥७२॥ • कालाचारप्रपंचप्रतिपादनार्थमाहपादोसियवेरचियगोसग्गियकालमेव गेण्हिता। उभये कालमि पुणो सज्झाओ होदि कायबो७३ प्रादोषिकवैरात्रिकगौसर्गिककालमेव गृहीत्वा ।। उभययोःकालयोः पुनः स्वाध्यायः भवति कर्तव्यः । - प्रकृष्टा दोषा रात्रियस्मिन् काले स प्रदोषः कालः रात्रेः पूर्वभाग इत्यर्थः । तत्सामीप्यादिनपश्चिमभागोऽपि प्रदोष इ.
Page #232
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२२७ स्युच्यते ततः प्रदोषग्रहणेन द्वौ कालौ गृहयेते। प्रदोष एव प्रादोपिकः । विगता रात्रियस्मिन् काले स विरात्री रात्रेः पश्चिमभागः, द्विघटिकासहितार्धगत्रादुर्घकाल, विरात्रिरेव वैरात्रिकः। गवांपशूनां सर्गों निर्गमो यस्मिन् काले सकालो गोसर्गः। गोसर्ग एव गौसर्गिको द्विघाटिकोदयादृर्श्वकालो द्विघाटिकासहितः मध्याहात्पूर्वः । एतत्कालचतुष्टयं गृहीत्वोभयकाले दिवसस्य पूर्वाग्रहकालेऽपर गहकाले च तथारात्रेः पूर्वकालेऽपरकाले च पुनः अभीक्ष्णं स्वाध्यायो भवति कर्तव्य: पठनपरिवर्तनव्याख्यानादीनि कर्तव्यानि भवन्तीति ॥ ७३ ॥
स्वाध्यायस्य ग्रहणकालं परिसमाप्तिकालं च प्रतिपादयमाहसज्झाये पट्ठवणे जंघच्छायं वियाण सत्तपयं । पुवण्हे अवरण्हे तावदियं चेव गिट्ठवणे ॥७४। स्वाध्याये प्रस्थापने जंघच्छायां विजानीहि सप्तपदां पूर्वाह्ने अपराह्ने तावत्कं चैव निष्ठापने ॥ ७४ ॥
स्वाध्यायस्य परमागमव्याख्यानादिकस्य प्रस्थापने पारम्भे, जंघयोश्छाया जंघच्छाया तां जंघच्छायां विजानीहि ससपदांसप्तवितस्तिमात्र पूर्वारहेऽपरागहे च तावन्मात्रां स्वाध्यायसमाप्तिकाले च्छायां विजानीहि । सवितुरुदये यदा जंघाच्छाया सप्तवितस्तिमात्रा भवति तदा स्वाध्यायो ग्राहयः । अपरा
Page #233
--------------------------------------------------------------------------
________________
१२८
मूलाचारेरहे च सवितुरस्तमनकाले यदा जंघाच्छाया सप्तवितस्तिमात्रा तिष्ठति तदा स्वाध्याय उपसंहरणीय इति ॥ ७४ ।।
पूर्वागहे स्वाध्यायस्य परिसमाप्तिः कस्यां वेलायां क्रियत इति पृष्टेऽत आहआसाढे दुपदा छाया पुस्समासे चदुप्पदा। वड्ढदे हीयदे चावि मासे मासे दुअंगुला ॥५ आषाढे द्विपदा छाया पुष्यमासे चतुष्पदा । वर्धते हीयते चापि मासे मासे व्यंगुला ॥ ७५ ॥
जंघाच्छाया इत्यनुवर्तते । मिथुनराशौ यदा तिष्ठत्यादित्यः स काल प्राषाढमास इन्युच्यते । मासस्त्रिंशद्रात्रः समुदाये वर्तमानोऽप्यत्र मासावसाने दिवसे वर्तमानो गृहयते समुदाये हि वृत्ताः शन्दा अवयवेष्वपि वर्तन्त इति न्यायात् । एवं पुष्यमासेऽपि निरूपयितव्यः । आषाढमासे यदा द्विपदा जंघाच्छाग पूर्णरहे तदा स्वाध्याय उपसंहर्त्तव्यः । अत्र पडं. गुलः पादः परिगृह्यते । तथा पुष्यपासे मध्यान्होदये यदा चतुष्पदा जंघाच्छाया भवति तदा स्वाध्यायो निष्ठापायव्यः । आषाढमासान्तदिवसादारभ्य मासे मासे द्वे वे अङगुले ताववृद्धिमागच्छते यावत्पुष्यमासे चतुष्पदाच्छाया सजाता। पुनस्तस्मादारभ्य द्वे वे अंगुले मासे मासे हानिमुपनेतव्ये यावदापाढे मासे द्विपदाच्छाया संजाता । ककेटसंक्रान्तः प्रथम
Page #234
--------------------------------------------------------------------------
________________
पंचाचायधिकारः ॥५॥
२२६ दिवसमारभ्य यावदनुःसंक्रान्तेरन्त्यदिनं तावदिन प्रति दिन प्रति अगुंलस्य पंचदशभागो वृद्धि गच्छति ततो हानिम् । अत्र त्रैराशिकक्रमेण हानिवृद्धी साधितव्ये । अपरागहे स्वाध्यायभारम्भकालस्य रात्रौ स्वाध्यायकालस्य च कालपरिमाणं न ज्ञातं तज्ज्ञात्वा वक्तव्यम् । मध्यान्हादुपरिघटिकाद्वये स्वाध्यायो ग्राहयः, तथा रात्रौ प्रथमघाटिकाद्वये सर्वासु संध्यादाचन्ते च घटिकाइये वर्जयित्वा स्वाध्यायो ग्राहयो हातव्यश्चेति ॥ ७॥
दिग्विभागशुद्धयर्थमाहणवसत्तपंचगाहापरिमाणं दिसिविभागसोधीए । पुवण्हे अवरण्हे पदोसकाले यसज्झाए ॥७६॥ नवसप्तपंचगाथापरिमाणं दिशाविभागशुद्धयै। पूर्वाह्ने अपराह्ने प्रदोषकाले च स्वाध्याये॥७६ ।।
दिशां विभागो दिग्विभागस्तस्य शुद्धिरुल्कापातादिरहितत्वं दिग्विभागशुद्धेनिमित्त कायोत्सर्गमास्थाय प्रतिदि पूर्वाग्रहकाले स्वाध्यायविषये नव नव गाथापरिमाणं जाप्यं । तत्र यदि दिशादाहादीनि भवन्ति तदा कालशुद्धिन भवतीति वाचनाभंगो भवति । एषा कालशुद्धी रात्रिपश्चिमायापस्वाध्याये कर्तव्या । एवमपरागहे स्वाध्यायनिमित्त कायोत्सर्गमास्थाय प्रतिदिश सप्तसप्तगाथापरिमाणं पाठ्यम् । अपरा
-
1
Page #235
--------------------------------------------------------------------------
________________
२३०
मूलाचारेरहस्वाध्याये तथा प्रदोषवाचनानिमित्त पंच पंचगाथाप्रमाणं प्रतिदिशं घोष्यमिति । सर्वत्र दिशादाहायभावे कालशुद्धिरिति ॥ ७६ ॥
अथ के ते दिग्दाहादय इति पृष्टे तानाहदिसदाह उक्कपडणं विज्जु चडुक्कासाणंदधणुगं च दुग्गंधसज्झदुद्दिणचंदग्गहसूरराहुजुझं च ७७ दिग्दाहः उल्कापतनं विद्युत् चडत्काराशनींद्रधनुश्च दुगंधसंध्यादुर्दिनचन्द्रग्रहसूरराहुयुद्धं च ॥ ७७ ॥
दिशां दाह उत्पातेन दिशोऽग्निवर्णाः । उल्कायाः पतनं गगनात् तारकाकारेण पुद्गलपिण्डस्य पतनं । विद्युच्चैक्यचिक्यं, चडत्कारः वज्रं मेघसंघट्टोद्भवं । अशनिः करक निचयः । इन्द्रधनुः धनुषाकारेण पंचवर्णपुद्गलनिचयः । दुर्गन्यः पूतिगन्धः । सन्ध्या लोहितपीतवर्णाकारः । दुर्दिनः पतदुदकाभ्रसंयुक्तो दिवसः । चन्द्रयुद्धं, ग्रहयुद्धं, सूरयुद्धं राहुयुदं च । चन्द्रस्य ग्रहेण भेदः संघटो वा, ग्रहस्यान्योन्यग्रहेण भेदाः संघट्टादिर्वा, सूर्यस्य ग्रहेण भेदादिः, राहोश्वन्द्रेण सूर्येण वा संयोगो ग्रहणमिति । चशब्देन निर्घातादयो गृह्यन्त इति ॥ ७॥
कलहादिधूमकेदू धरणीकंपंच अब्भगजं च । . इच्चेवमाइबहुया सज्झाए वाजिदा दोसा ॥७॥
Page #236
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२३१ कलहादिधूम्रकेतुः धरणीकंपश्च अभ्रगर्जं च । इत्येवमादिबहुका स्वाध्याये वर्जिता दोषाः॥ ७८ ॥
कलहः क्रोधाद्याविष्टानां वचनप्रतिवचनैजल्पः महोपद्रवरूपः । धादिशब्देन खङ्ग-कृपाणी-लकुटादिभियुद्धानि परगृह्यन्ते । धूमकेतुर्गगने धूमाकाररेखाया दर्शन । धरणीकम्प पर्वतपासादादिसमन्विताया भूमेश्चलनं । चकारेण शोणितादिवर्षस्य ग्रहणं । अभ्रगर्जनं मेघध्वनिः । चकारेण महावातानिदाहादयः परिगृह्यन्ते । इत्येवमायन्येऽपि बहवः स्वाध्यायकाले वर्जिताः परिहरणीया दोषाः सर्वलोकानामुपद्रवहेतुत्वात् । एते कालशुद्धयां क्रियमाणायां दोषाः पठनोपाध्यायसंघराष्ट्रराजादिविप्रकारिणो यत्नेन त्याज्या इति ॥७८॥
कालशुद्धिं विधाय द्रव्यक्षेत्रभावशुद्धयर्थमाहरुहिरादिपूयमंसं दवे खेचे सदहत्थपरिमाणं । .. कोषादिसंकिलेसा भावविसोही पढणकाले ७९ रुधिरादि पूतिमांसं द्रव्ये क्षेत्रे शतहस्तपरिमाणं । क्रोधादिसंक्लेशो भावविशुद्धिः पठनकाले ॥ ७९ ॥
रुधिरं रक्तं । आदिशब्देनाशुचिशुक्रास्थित्रणादीनि परिगृह्यन्ते, पूर्य-कुथितक्लेदः । मांसं आई पंचेन्द्रियावयवः । द्रव्ये आत्मशरीरे-न्यशरीरे (ण) वैतानि वर्जनीयानि । क्षेत्रे
Page #237
--------------------------------------------------------------------------
________________
२३२
मूलाचारेस्वाध्यायकरणप्रदेशे चतसृषु दिक्षु हस्तशतचतुष्मात्रेण सर्वाणि वर्जनीयानि । यदि शोधयितुं न शक्यन्ते तत्क्षेत्रं द्रव्यं च त्याज्यं तस्मिन् सजीवे सति स्वाध्यायो न कर्तव्यः । प्रवक्तश्रोत्रादिभिरुष्णोदकादीनि ग्राह्याणि, घृतप्रचुरहेत्वाहारादिन ग्राहयः, जोर्णादयोऽपि न कर्तव्याः । द्रव्यशुद्धिं क्षेत्रशुद्धि चेच्छुभिः क्रोधादयोऽपि संक्लेशा वर्जनीयाः । क्रोधमानमायालोभासूयेादीनामभावो भावशुद्धिः पठनकाले कर्तच्या अत्यर्थमुपसमादयो भावयितव्याः । कालशुद्धयादिभिः शास्त्रं पठितं कर्मक्षयाय भवत्यन्यथा कर्मवन्धायेति ॥ ७९ ॥ ___ कालशुद्धयां यद्यत्सूत्रं पठ्यते तत्तत्केनोक्तमत आहसुचं गणधरकाधिदं तहेव पत्तेयबुद्धिकाथदं च । सुदकेवलिणा कधिदं अभिण्णदसपुवकधिदं च सूत्रं गणधरकथित तथैव प्रत्येकबुद्धिकथितं च । श्रुतकेवलिना कथितं आभिन्नदशपूर्वकथितं च ८०
सूत्रं अंगपूर्ववस्तुपाभृतादि गणधरदेवैः कथितं सर्वज्ञमुखकमलादर्थ गृहीत्वा ग्रन्थस्वरूपेण रचित गौतमादिभिः । तथैवैकं कारणं प्रत्याश्रित्य बुद्धाः प्रत्येकबुद्धा : धर्मश्रवणायुपदेशमन्तरेण चारित्रावरणादिक्षयोपशमात्, ग्रहणोल्कापातादिदर्शनात् संसारस्वरूपं विदित्वा गृहीतसंयमा: प्रत्येकबुदास्तैः कथितं । श्रुतकेवलिना कथित रचित द्वादशांगचतु.
Page #238
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
૨૨૩ दशपूर्वधरेयोपदिष्ट । अमिन्नानि रामादिमिरपरिणतानि दशपूर्वाणि उत्पात्पूर्वादीनि येषां तेभिन्नदशपूर्वास्तैः कथित प्रतिपादितमभिन्नदशपूर्वकथितं च सूत्रमिति सम्बन्धः॥८॥
तत्सूत्रं किम् ? तं पढिदुमसज्झाये
णो कप्पदि विरद इथिवग्गस । एची अण्णो गंथो
कप्पदि पढिदुं असज्झाए ॥८॥ तत् पठितुमस्वाध्याये नो कल्प्यते विरते स्त्रीवर्गस्य। इतः अन्यः ग्रंथ कल्प्यते पठितुं अस्वाध्याये ।। ८१॥
तत्सूत्रं पठितुमस्वाध्याये न कल्प्यते न युज्यते विरतवर्गस्य संयतसमूहस्य स्त्रीवर्गस्य चार्यिकावर्गस्य च । इतोऽस्मादन्यो ग्रन्थः कल्प्यते पठितुमस्वाध्यायेऽन्यत्पुनः सूत्रं कालशुद्धथायभावेऽपि युक्तं पठितुमिति ॥ ८१॥
किं तदन्यत्सूत्रमित्यत पाहआराहणाणिज्जुत्ती मरणविभची यं संगहत्थुदिओ पच्चक्खाणावासयधम्मकहाओ य एरिसओ ८२ आराधनानियुक्तिःमरणविभक्तिश्व संग्रहःस्तुतयः। प्रत्याख्यानावश्यकधर्मकथाश्व ईदृशः ॥ ८२॥
Page #239
--------------------------------------------------------------------------
________________
२३४
मूलाचारे
आराधना सम्यग्दर्शनज्ञानचारित्रतपसामुद्योतनोद्यवननिर्वाहणसाधनादीनि तस्या नियुक्तिराराधनानियुक्तिः । मरणविभक्तिः सप्तदशमरणप्रतिपादकग्रन्थरचना संग्रहः पंचसंग्रहादयः । स्तुतयः देवागमपरमेष्ठयादयः । प्रत्याख्यानं त्रिविधचतुर्विधाहारपरित्याग प्रतिपादनो ग्रन्थः सावद्यद्रव्यक्षेत्रादिपरिहारप्रतिपादनो वा । आवश्यकाः सामायिकचतुर्विंशतिस्तववन्दनादिस्वरूपप्रतिपादको ग्रन्थः । धर्मक थास्त्रिषष्टिशलकापुरुषचरितानि द्वादशानुप्रेक्षादयश्च । ईदृग्भूतोऽन्योऽपि ग्रन्थः पठितुमस्वाध्यायेऽपि च युक्तः ॥ ८२ ॥ कालशुद्धयनन्तरं कस्मिन् ग्रन्थे कस्मिंश्चावसरे काः क्रियाः कर्तव्या इति पृष्टेऽत आहउद्देस समुद्दे से अणुणापणए अ होंति पंचेव । अंग सुदखंध झेणुवदेसा विय पदविभागीय ॥ उद्देशे समुद्देशे अनुज्ञार्पणायां च भवंति पंचैव अंगश्रुतस्कंधप्राभृतप्रदेशा अपि पदविभागी च ॥८३
1
उद्देशे प्रारम्भकाले, समुद्देशे शास्त्रसमाप्तौ, अनुज्ञार्पणायां गुरोरनुज्ञायां भवति पंचैव । नात्र केचन निर्दिष्टास्तथाप्युपदेशादुपवासा: कायोत्सर्गा वा ग्राहयाः । अथवा अनुज्ञायां एतावत्पंच पाका व्यवहाराः प्रायश्चित्तानि पंचैव भवन्ति ते चोपवासा: कायोत्सर्गा वा । अंगं द्वादशाङ्गानि । श्रुतं
Page #240
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२३५ चतुर्दशपूर्वाणि । स्कन्धः वस्तूनि । मेणुव-प्राभृतं । देशश्च प्राभृतप्राभृतं । पदविभागादेकैकशः । अंगस्याध्ययनमारम्भ समाप्तौ बुद्धिमच्छिण्यानुज्ञायामुपवासाः कायोत्सर्गा वा पंच कर्तव्या भवन्ति । एवं पूर्वाणां, वस्तूनां, प्राभूतानां, प्राभृतप्राभूतानां प्रारम्भे समाप्तौ अनुज्ञायामेकैकशः पंच पंचोपवासाः कायोत्सर्गा वा कर्तव्या भवन्तीति ॥८३ ॥
पदविभागतः पृथक्पृथक्कालशुद्धिं व्याख्याय विनयशुदयर्थमाहपलियंकाणसेजगदो.
पडिलेहिय अंजलीकदपणामो । सुचत्थजोगजुत्तो
पढिदवो आदसत्तीए ॥ ८४ ।। पर्यकनिषद्यागतः प्रतिलेख्य अंजलिकृतप्रणामः । सूत्रार्थयागयुक्तः पठितव्यः आत्मशक्त्या ॥ ८४ ॥
पर्यण निशय्यां गत उपविष्टः पर्यकनिशय्यागतः पर्यकेन वीरासनादिभिर्वा सम्यग्विधानेनोपविष्टस्तेन, प्रतिलिख्य चतुषा पिच्छिकया शुद्धजलेन च पुस्तकं भूमिहस्तपादादिकंच सम्माये । अञ्जलिना कृतः प्रणामो येनासावजलिकृतप्रणामस्तेन करमुकुलाकितचक्षुषा सूत्रार्थसंयोगः
Page #241
--------------------------------------------------------------------------
________________
मूलाचार
सम्पर्कस्तेन युक्तः समन्वितः सूत्रार्ययोगयुक्तोऽङ्गादिग्रन्या पठितव्योऽध्येतव्यः । आत्मशक्क्या सूत्रार्थाव्यभिचारेण शुद्धोपयोगेन शक्तिमनवगुहय यत्नेन जिनोक्तं सूत्रमर्थयुक्तं पठनीयमिति । उपधानशुद्धयर्थमाहआयविल णिब्वियडी
अण्णं वा होदिजस्स कादव्वं । तं तस्स करेमाणो
उपहाणजुदो हवदि एसो ॥५॥ आचाम्लं निर्विकृतिःअन्यत् वा भवति यस्य कर्तव्यं । तत् तस्य कुर्वाण: उपधानयुतो भवति एषः॥८५ ॥
प्राचाम्लं सौवीरौदनादिकं, विकृतेनिर्गतं निर्विकृतं घृतदध्यादिविरहितौदनः, अन्यद्वापकानादिकं यस्य शाखस्य कर्तव्यमुपधानं सम्यक्सन्मानं तदुपधानं कुर्वाणस्तस्य शास्त्रस्योपधानयुक्तो भवत्येषः । साधुनावग्रहादिकं कृत्वा शास्त्र सर्व श्रोतव्यमिति तात्पर्य पूजादरश्च कृतो भवति ।। ८५ ॥
बहुमानस्वरूपं प्रतिपादयन्नाह-- सुचत्यं जप्पंतो वायंतो चावि णिजराहेदूं ।
Page #242
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ २३१ आसादणं ण कुजा तेण किदं होदि बहुमाणं ॥ सूत्रार्थ जल्पयन् वाचयंश्वापि निर्जराहेतोः । आसादनां न कुर्यात् तेन कृतं भवति बहुमाना
अगश्रुतादीनां सूत्रार्थ यथास्थितं तथैव जल्पन्नुच्चरन पाठयन वाचयंश्चापि प्रतिपादयंश्चाप्यन्यस्य निर्जराहेतोः कर्मक्षयनिमित्तं च प्राचार्यादीनां शास्त्रादीनामन्येषामपि आसादनं परिभवं न कुर्यादर्वितो न भवेत्तेन शास्त्रादीनां बहुमान पूजादिकं कृतं भवति । शास्त्रस्य गुरोरन्यस्य वा परिभवो न कर्तव्यः पूजावाचनादिकं च वक्तव्यमिति तात्पर्यार्थः॥ ८६ ॥ अनिन्हवस्वरूपं प्रतिपादयत्राह-- कुलवयसीलविहूणे
सुत्चत्थं सम्मगागमिचाणं। कुलवयसीलमहल्ले
णिण्हवदोसो दु जप्पंतो॥८६॥ कुलव्रतशीलविहीनाः सूत्रार्थं सम्यगवगम्य । कुलव्रतशीलमहतो निह्नवदोषस्तु जल्पंतः ॥८॥
कुलं गुरुसन्ततिः, व्रतानि हिंसादिविरतयः, शीलं व्रतपरिरक्षणाद्यनुष्ठानं तैविहीना म्लानाः कुलव्रतशीलविहीनाः ।।
Page #243
--------------------------------------------------------------------------
________________
२३८
मू लाचारे
मठा दिपालनेनाज्ञानादिना वा गुरुः सदोषस्तस्य शिष्यो ज्ञानी तपस्वी च कुलहीन इत्युच्यते । अथवा तीर्थकरगणधर सप्तर्षिसं- प्राप्तेभ्योऽन्ये यतयः कुलव्रतशील विहीनास्तेभ्यः कुलव्रतशीलविहीनेभ्यः सम्यकशास्त्रमवगम्य ज्ञात्वा कुलव्रतशीलैर्ये महान्तस्तान् यदि कथयति तेभ्यो मया शास्त्रं ज्ञातमित्येवं तस्य जल्पतो निन्हवदोषो भवति । श्रात्मनो गर्वमुद्वहता शास्त्रनिन्हवो गुरुनिन्हवश्च कृतो भवति । ततश्च महान कर्मबन्धः । जैनेन्द्रं च शास्त्रं पठित्वा श्रुत्वा पश्चाज्जल्पति न मया तत्पठितं, न तेनाहं ज्ञानीति किन्तु नैयायिक-वैशेषिक-सांख्यमीमांसा - धर्मकीर्त्यादिभ्यो मम बोधः संजात इति निग्रन्थयतिभ्यः शास्त्रमवगम्यान्यत्प्रतिपादयति ब्राह्मणादीन, करमाल्लोक पूजाहेतोर्यदा मिथ्यादृष्टिरसौ तदाप्रभृति मन्तव्यः निन्हवदोषेणेति । सामान्ययतिभ्यो ग्रन्थं श्रुत्वा तीर्थकरादीन प्रतिपादयत्येवमपि निन्हवदोष इति ॥ ८७ ॥ व्यञ्जनार्थो भयशुद्धिस्वरूपार्थमाह-
विंजणसुद्धं सुत्तं अत्थविसुद्धं च तदुभयविसुद्धं । पयदेण य जपतो णाणविसुद्ध हवइ एसो ॥ व्यंजनशुद्धं सूत्रं अर्थाविशुद्धं च तदुभयविशुद्धं । प्रयत्नेन च जल्पन् ज्ञानविशुद्धो भवति एषः ॥ ८८ ॥
-
व्यञ्जनशुद्धं, अक्षरशुद्धं पदवाक्यशुद्धं च दृष्टव्यं देशा
Page #244
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
पर्षकत्वात्सूत्राणां । श्रर्थविशुद्धं - अर्थसहितं । तदुभयविशुद्धं च व्यञ्जनार्थसहितं सूत्रमिति सम्बन्धः । प्रयत्नेन च व्याकरणद्वारेणोपदेशेन वा जल्पन् पठन् प्रतिपादयन वा ज्ञानविशुद्धो भवत्येषः । सिद्धांतादीनक्षर विशुद्धानर्थशुद्धान् ग्रंथार्थशुद्धांश्च पठन् वाचयन् प्रतिपादयंश्च ज्ञानविशुद्धो भवत्येषः । अक्षगदिव्यत्ययं न करोति यथाव्याकरणं यथोपदेशं पठतीति ॥ ८८ ॥
किमर्थं विनयः क्रियत इत्याह
विणएण सुदमर्घादिं
२३६
जदिवि पमाण होदि विस्सरिदं ।
तमुवट्ठादि परभवे
केवलणाणं च आवहदि ॥ ८९ ॥
. विनयेन श्रुतमधीतं यद्यपि प्रमादेन भवति विस्मृतं । तदुपतिष्ठते परभवे केवलज्ञानं च आवहति ॥ ८९ ॥
विनयेन श्रनधीतं यद्यपि प्रमादेन विस्मृतं भवति तथापि परभवेऽन्यजन्मनि तत्सूत्रमुपतिष्ठते, केवलज्ञानं चावइति प्रापयति तस्पात्कालादिशुद्धया पठितव्यं शास्त्रमिति ॥ ज्ञानाचारमबन्धमुपसंहरं श्चारित्राचारमबन्धं सूचयन्नाह - णाणाचारी एसो णाणगुणसमणिदो मए वृत्तो ।
Page #245
--------------------------------------------------------------------------
________________
२४०
मूलाचारेएचो चरणाचारं चरणगुणसमण्णिदं योच्छं । ज्ञानाचारः एषः ज्ञानगुणसमान्वतो मया उक्तः । इतःचरणाचारं चरणगुणसमन्वितं वक्ष्ये ॥ ९॥
ज्ञानाचारो ज्ञानगुणसमन्वितो मयोक्तः । इत उर्च चरणाचारं चरणगुणसमन्तिं वक्ष्ये कथयिष्येऽनुवदिष्यामीति। तेनात्रात्मकर्तृत्व परिहतमाप्तकर्तृत्वं च ख्यापितं ॥१०॥
तथा प्रतिज्ञानिर्वहन्नाहपाणिवहमुसावादअदत्तमेहुणपरिग्गहा विरदी। एस चरित्ताचारो पंचविहो होदि णादव्वो॥ प्राणिवधमृषावादादत्तमैथुनपरिग्रहाणां विरतयः। एष चारित्राचारः पंचविधो भवति ज्ञातव्यः॥९॥
प्राणिवधमृषावादादत्तमैथुनपरिग्रहाणां विरतयो निवृत्तय एष चारित्राचार: पंचप्रकारो भवति ज्ञातव्यः । येन प्राण्युपघातो जायते तत्सर्वं मनसा वचसा कायेन च परिहर्तव्यं येनानृतं, येन च स्तैन्यं, येन मैथुनेच्छा, येन च परिग्रहेच्छा तत्सर्व त्याज्यमिति ॥ ११॥
प्रथमव्रतप्रपंचनार्थमाहएइंदियादिपाणा पंचविधावजभीरुणा सम्म । ते खलु ण हिंसिदव्वा मणवचिकायेण सव्वत्थ॥
Page #246
--------------------------------------------------------------------------
________________
पंचोचाराधिकारः ॥५॥ २४९ एकेंद्रियादिप्राणाः पंचविधावद्यभीरुणा सम्यक् । ते खलुन हिंसितव्याःमनोवाक्कायैः सर्वत्र ॥ ९२॥ __एकमिन्द्रियं येषां ते एकेन्द्रियाः, एकेन्द्रिया आदिर्येषां प्राणानां जीवानां त एकेन्द्रियादयः प्राणाः, ते कियन्तः पंचविधाः पंचप्रकारास्ते,खलु स्फुटं अवधभीरुशा सम्यग्विधानेन न हिसितव्याः, मनसा वचसा कायेन च सर्वत्र पीडा न कर्तव्या न कारयितव्या नानुमन्तव्येति । सर्वस्मिन् काले, सर्वस्मिन् देशे सर्वस्मिन्वा भावे चेति ॥ ९२ ॥
द्विनीयव्रतस्वरूपनिरूपणार्थमाहहस्सभयकोहलोहामणिवचिकायेण सबकालाम्म मोसं ण य भासिजो पच्चयघादी हवदि एसो॥ हास्यभयकोधलोभैः मनोवाकायैः सर्वकाले। मृषां न च भाषयेत् प्रत्ययघाती भवति एषः ॥ ९३॥ ___ हास्यमयलोभनोधैर्मनोवाक्कायप्रयोगेण सर्वस्मिन् कालेऽतीतानागतवर्तमानकालेषु मृषावाद-परपीडाकरं वचनं नो बदेव । यत एष मृषावादः प्रत्ययघाती भवतीति न कस्यापि विश्वासस्थानं जायते । अतो हास्यात्, क्रोधात्, भयाल्लोभादा परपीडाकरं वस्तुयाथात्म्यविपरीतप्रतिपादकं वचनं मनसा न चिन्तयेव, ताल्चादिव्यापारेण नोच्चारयेत, कायेन नानुष्ठापयेदिति ॥ ९३ ॥
Page #247
--------------------------------------------------------------------------
________________
२४२
मूलाचारेअस्तेयव्रतस्वरूपनिरूपणायाहगामे णगरेरण्णे थूलं सचित्त बहु सपडिवक्खं। तिविहेण वाजिदवं अदिण्णगहणं च तण्णिचं ॥ ग्रामे नगरेऽरण्य स्थूलं साचेत्तं बहु सप्रतिपक्षं । त्रिविधेन वार्जतव्यं अदत्तग्रहणं च तन्नित्यं ॥ ९४ ॥ ... ग्रामो वृत्यानः । नगरं चतुर्गोपुगेद्भासि शालं । अरण्यं महाटवीगहनं । उपलक्षणमात्रमेतत् । तेन ग्रामे, नगरे, पत्तने, अरण्ये, पथि, खले, मटवे, खेटे, कवटे, संवाहने, द्रोणमुखे, सागरे, द्वीपे, पवते, नद्यां वेत्येवमाद्यन्येष्वपि प्रदेशेषु स्थूलं सूक्ष्म, सचित्तम चत्तं, बहु स्तोकं वा सप्रतिपक्ष द्रव्यं सुवर्णादिकं धनधान्यं वा द्विपदचतुष्पादजातं वा कांस्यवस्त्राभरणादिक वा पुस्तिकाकालिकान खरदनपिच्छिकादिकं वा, नष्टं वा विस्मृतं पतितं स्थापित परसंगृहीतं त्रिविधेन मनोवाक्कायैः कृतकारितानुमोदित्तग्रहणं नित्यं तत्सर्व वर्जितव्यं । अन्यदप्येवमादिधनादिक विरोधकारणं नेहितव्यं । · यतस्तत्सर्वमदत्तं स्तेयस्वरूपमिति ॥ ९४ ॥ __. चतुर्थव्रतस्वरूपनिरूपणायाह - अचित्तदेवमाणुमतिरिक्खजादं च मेहुणं चदुधा । तिविहेणतंण सेवदि णिचं पि मुणी हि पयदमणो
Page #248
--------------------------------------------------------------------------
________________
२४३
पंचाचाराधिकारः ॥५॥ आचित्तदेवमानुषातर्यग्जातं च मैथुनं चतुर्धा ।.. त्रिविधेन तत्न सेवते नित्यं अपि मुनिर्हि प्रयतमनाः
अचित्तं; चित्रलेप-पुस्त-भांड-शैल-वंधादिकर्मनिवर्तितस्त्रीरूपाणि, भवनवानव्यन्तरज्योतिष्ककल्पवासदेवस्त्रियः,वामणक्षत्रियवैश्यशूद्रस्त्रियश्च, वडवागोमहिष्यादितिरश्च्यश्च, एताभ्यो जातमुत्पन्न चतुर्धा मैथुनं रागोद्रेकात्कामाभि'ला त्रिविधेन मनोवचनकायकर्मभिः कृतकारितानुमतैस्तन्न सेवते । नित्यमपि मुनिः प्रयत्नमनाः । हि स्फुटं । स्वाध्यायपरो लोकव्यापाररहितः सर्वाः स्त्रीप्रतिमाः मातृदुहितभगिनीवत् चितेत् । नैकाकी ताभिः सहैकान्ते तिष्ठेत् । न वर्त्मनि गच्छेत् । न च रहसि मंत्रयेत् । नाप्येकाकी सन्नेकस्याः प्रतिक्रमणादिकं कुर्यात् । येन येन जुगुप्सा भवेत . तत्सर्व त्याज्यमिति ॥ ९५ ॥
पंचमव्रतमपंचनार्थमाहगामं णगरं रणं थूलं सच्चित्त बहु सपडिवक्खं । अज्झत्थ बाहिरत्थं तिविहेण परिग्गरं वजे ॥ ग्राम नगरं अरण्यं स्थूल सचित्तं बहु सप्रतिपक्षं । अध्यात्मबहिःस्थं त्रिविधेन परिग्रहं वर्जयेत् ॥९६ ॥
ग्राम, नगरं, अरण्यं, पत्तनं, मटंवादिकं च । स्थूलं-क्षेत्रगृहादिकं । सचिंत दासीदासगोमहिण्यादिकं । बहुमनेकमे
Page #249
--------------------------------------------------------------------------
________________
२४४
मूलाचारे
दभिन्नं । सपतिपक्ष मूक्ष्मं चित्रकरूपं नेत्रचीनकौशेयद्रव्यमणिमुक्ताफलसुवर्णभाण्डादिकं । अध्यात्म मिणत्व-वेद-रागहास्य-रत्यरति-शोक-भय-जुगुस्सा-क्रोध-मान-माया-लोभात्मकं बहिःस्थं क्षेत्रवाम्त्वादिकं दशप्रकारं । मनोवाकायकर्मभिः कृतकारितानुपनैः परिग्रह श्रामण्यायोग्यं वर्जयेत् । सर्वथा मुर्छा त्याज्येनि नै:पर्यमाचरेत् ।। ९६ ॥
अथ महाव्रतानामन्यार्थव्युत्पत्ति पनिणदयन्नाहसाहति जं महत्थं आचरिदाणी य ज महल्लेहि। जं च महल्लाणि तदो महब्बयाई भवे ताई॥ साधयंति यत् महार्थ आचरितानि च यत्महद्भिः। यच्च महांति ततःमहाव्रतानि भवंति तानि ॥ ९७॥
यस्मान्महार्य मोक्ष साधयन्ति, यस्माच पद्भिस्तीर्थकरादिभिराचरितानि सेवितानि, यतश्च स्वत एव महान्ति सर्वसावद्यत्यागात् ततस्तानि मह व्रतानि भवन्ति । न पुनः कपालादिग्रहणेनेति ॥ १७॥
भय रात्रिभोजननिवृत्यादिनिरूणोत्तरप्रबन्धः किमर्थ इति पृष्टेऽत आहतेसिं चेव वदाणं रक्खटुं रादिभोयणणियंची। अट्ठय पवयणमादा य भावमाओय सवाओ॥ १ 'विरत्ती' इत्यापि पाठः ।
Page #250
--------------------------------------------------------------------------
________________
पंचाचोराधिकारः ॥५॥
२४५ तेषां चैव व्रतानां रक्षार्थ रात्रिभोजननिवृत्तिः। अष्टौ च प्रवचनमातरश्च भावनाश्च सर्वाः ॥ ९८ ॥
तेषामेव महाव्रतानां रक्षणार्थ रात्रिभोजननिवृत्तिः रात्रौ भोजनं तस्य निवृत्ती रात्रिभोजननिवृत्तिः । बुभुक्षितोऽपि भोजनकालेऽतिक्रान्ते नैवाहारं चिन्तयति । नाप्युदकादिकं । अष्टौ प्रवचनमातृकाः पंच समितयस्त्रिगुप्तयः। भावनाश्च सर्वाः पंचविंशतयः महाव्रतानां पालनाय वक्ष्यन्त इति ॥ ९८॥
यते रात्रौ भोजनक्रियायां प्रविशतो दोषानाह-- तेसिं पंचण्हपि यन्हयाणमावजणं च संका वा। आदविवत्ती अ हवे रादीभत्तप्पसंगेण ॥ तेषां पंचानामपि चान्हवानामावर्जनं च शंका वा। आत्मविपत्तिश्च भवेत् रात्रिभक्तप्रसंगेन ॥ ९९॥
तेषां पंचानामप्यन्हवानां बतानापासमन्ताचावर्जन अंग- . म्लानता, आशङ्का वा लोकस्य किमितिकृत्वायं प्रवजितो रात्रौ प्रविष्टो दुरारेकः स्यात् । गृहस्थानामात्मविपत्तिश्च भवेत् । स्थाणुपशुचौरसारमेयनगररक्षकादिभ्यो रात्रिभक्तासंबेन रात्रावाहारार्थ पर्यटतस्तस्माद्रात्रिभोजनं त्याज्यमिति ॥९९॥
पंचविधमाचारं व्याख्याय समित्यादिद्वारेणाविधं ब्याख्यातुकामः प्राह--
Page #251
--------------------------------------------------------------------------
________________
मूलाचारेपणिधाणजोगजुत्तो पंचसु समिदीसुतीसु गुत्तीसु एस चरित्ताचारो अट्ठविहो होइ णायव्यो । प्रणिधानयोगयुक्तः पंचसु समितिषु त्रिषु गुप्तिषु । एष चरित्राचारः विधो भवति ज्ञातव्यः॥१००
प्रणिधान परिणामस्तेन योगः सम्पर्कः प्रणिधानयोगः ! युक्तो न्याय्यःशोभनयनोबाक्सायप्रवृत्तयः। पंचसमितिषु त्रिषु गुप्तिषु । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः । महाब्रतभेदेन पंचप्रकार: बाचारः । अथवा समितिगुप्तिविषयपरिणामभेदेनाष्टप्रकारोन्याय्य आचार इति ॥ १० ॥
अथ युक्त इति विशेषणं किमर्यमुपाच मित्याशंकायामाहपाणिधाणंपि य दुविहं पसत्थ तह अप्पसत्थं च । समिदीसु य गुत्तीसुय पसत्थ सेसमप्पसत्थं तु१०१ प्रणिधानमपि च द्विविधं प्रशस्तं तथा अप्रशस्तं च। समितिषु च गुप्तिषु च प्रशस्तं शेषमप्रशस्तं तु॥१०१॥
प्रणिधानमपि द्विप्रकारं । प्रशस्तं शुभं । तथाऽप्रशस्तमशुभमिति । समितिषु गुप्तिषु प्रशस्तं प्रणिधानं । तथाशेषमप्रशस्तमेश । सम्यगयनं जीवपरिहारेण मार्गोद्योते धर्मानुष्ठानाय गमनं प्रयत्नपरस्य यतेर्यत् सा समितिः । अशुभमनोवाक्कायानां गोएन बाध्यायध्यानपरस्य मनोशकायसंशति
Page #252
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२४७ गुप्तिः। एतासु यत्पणिधानं स युक्तोष्टप्रकारश्चारित्राचार इति। शेष पुनर्यदप्रशस्तं प्रणिशनं तद्विविधमिन्द्रियनोइंद्रियभेदेन ॥
___इन्द्रियप्रणिधानारूपप्रतिपादनार्थमाहसहरसरूवगंधे फासे यमणोहरे य इदरे य । जंरागदोसगमणं पंचविहं होइ पणिधाणं १०२ शब्दरसरूपगंधे स्पर्शे च मनोहरे च इतरे च । यत् रागद्वेषगमनं पंचविधं भवति प्रणिधानं ॥१०२॥ - शब्दरसरूपगन्धस्पर्शेषु मनोहरेषु, शोभनेषु, इतरेष्वशोभनेषु, यद्रागद्वेषयोर्गमनं प्रापणं तत्पंचप्रकारमिन्द्रियप्रणिधानं भवति । स्त्रीपुरुषादिप्रत्तेषु षड्गर्षभ-गान्धार-मध्यम-पंचम-धैवत-निषादभेदभिन्नेषु प्रारोह्यवरोहिस्थायिसंचारिचतुवर्णयुक्तेषु षडंलकारद्विविधकाकुभिन्नषु मूर्च्छनास्त्यानादिप्रयुक्तेषु सुस्वरेषु यद्रागपापणं, तथा कोकिलमयूरभ्रमरादिशब्देषु वीणारावणहस्तवंशादिशब्देषु यद्रागकरणं, तथोष्ट्रखर-करभादिप्रयुक्तेषु दुःस्वरेषु उरकण्ठशिरस्विस्थानभेदभिन्नमनिष्टेषु यद् द्वेषकरणं । तथा तिक्तकंटुकपायाालमधुरभेदभिन्नेषु सुप्रयुक्तेषु मनोहरेष्वमनोहरेषु तीव्रतीव्रतरतीव्रतम मन्दमन्दतरमन्दतमेषु गुडखंडदधिघृतपयःपानादिगतेषु निवकांजीरविषखलयवसकुष्ठादिगतेषु च रसेषु यदागद्वेषयोः करणं । तथा स्त्रीपुरुषादिगतेषु गौरश्यामादिवर्णेषु रूपेषु
Page #253
--------------------------------------------------------------------------
________________
२४८
मूलाचारहावभावहेलांगजभावप्रयुक्तेषु लीलाविलासविच्छित्तिविभ्रमकिलिकिंचित-मोहायितकुट्टिमितविम्वोकललितविहतेदेशमा स्वाभाविकैर्भावयुक्तेषु शोभाकान्तिमाधुर्यधैर्यप्रागल्भ्यौदायैरयत्नजैः प्रयोजितेषु द्वात्रिंशत्करणयुक्तेषु कटाक्षनिरीक्षणपरेषु नृत्तगीतहास्यादिमनोहरेषु रूपेषु तद्विपरीतेष्वमनोहरेषु रागद्वेषपयुक्तेषु (क्तं )। द्विविधगन्धेषु शोभनाशोभनभेदभिनेषु आर्द्रमहिषीयक्षकर्दपकस्तूरीकर्पूरकालागुरुचन्दनकुम जातिमल्लिकापाटलादिविभिन्नेषु तथा विभीतकाशुचिस्वेदवपादिमभवेम्वनिष्टेषु यद्रागद्वेषयोः करणं । तथाष्टमकारेषु स्पर्शेषु मृदुकर्कशशीतोष्णस्निग्धरूक्षगुरुलघुभेदभिन्नेषु स्त्रीवस्त्रमूलीकादिप्रभवेषु तथा भूमिशिलातणशर्करादिप्रभवेषु यद्रागद्वेषकरणं तत्सर्वमिन्द्रियमणिधानमस्तीति ॥१०२॥
इन्द्रियाणिधानमुक्तमीषदिन्द्रियमणिधानं किस्वरूपमिति पृष्टेऽत आहणोइंदियपणिधाणं कोहे माण तहेव मायाए। लोहे य णोकसाए मणपणिधाणं तु तं वजे १०३ नोइन्द्रियप्रणिधानं क्रोधे माने तैथव मायायां।। लोभे च नोकषाये मनःप्रणिधानं तु तत् वर्जयेत्
क्रोधे माने मायायां तथैव लोभे चैकम्मिश्चतुर्विधे एतद्विषये यदेतन्मनःमणिधयनं मनोव्यापारस्तनोइन्द्रियपणिधानं ।
Page #254
--------------------------------------------------------------------------
________________
२४६
पंचाचाराधिकारः ॥५॥ तदेतदिन्द्रियमणिधानं नोइन्द्रियप्राणिधानं चाप्रशस्नमयुकं वर्जयेत् वर्जयितव्यमिति ॥ १०३॥
समितिगुप्तिविषयः प्रणिधानयोगोऽष्टविध आचारोक्त इति प्रतिपादितं ततः काः समितयो गुप्तयश्चेत्याशंकायामाहणिक्खेवणंच गहणं इरियाभासेसणा य समिदीओ पदिठावणियं च तहा उच्चारादीणि पंचविहा१०४ निक्षेपणं च ग्रहणं ईर्याभाषेषणाश्च समितयः। प्रतिष्ठापनं च तथा उच्चारादीनां पंचविधा ॥ १०४॥
निक्षेपणं निक्षेपः पुस्तिकाकुण्डिकादिव्यवस्थापनं । तेषामेव ग्रहणमादानं समीक्ष्य, सैषादाननिक्षेपणसमितिः । धर्मार्थिनो यनपरस्य गमनमीर्यासमितिः । सावधरहितभाषणं भाषासमितिः कृतकारितानुपतरहिताहारादानमशनसमितिः। . समितिशब्दः प्रत्येकमभिसम्बध्यते। उच्चारादीनां मत्रपुरीषादीनां प्रासुकादेशे प्रतिष्ठापनं त्यागः प्रतिष्ठापनासमितिः । इत्येवं पंचविधा समितिरिति ॥ १०४॥
तत्र तावदीर्यासमितिस्वरूपपपंचार्थमाहमग्गुजोवुपओगालंबणसुद्धीहि इरियदो मुणिणो सुत्ताणुवीचि भणियाइरियासमिदी पवयणम्मि॥
Page #255
--------------------------------------------------------------------------
________________
२५०
मूलाचारे
मार्गोद्योतोपयोगालंबनशुद्धिभिः ईर्यतो मुनेः । सूत्रानुवीच्या भणिता ईर्यासमितिः प्रवचने ॥ १०५ सम्मार्गः पन्या: । उज्जोन - उद्योतचक्षुरादित्यादिप्रकाशः । उवओग-उपयोगो ज्ञानदर्शनविषयो यत्नः । श्रालंव - देवतानिर्ग्रन्थयतिधर्मादिकारं । एतेषां शुद्धयस्ताभिमार्गोद्योतोपयोगालम्बनशुद्धभितो गच्छतो मुनेः सूत्रानुवीच्या प्रायश्चित्तादिसूत्रानुसारेण प्रवचने ईर्यासमितिर्भगिता गणधरदेवादिभिर्भणितेति शेषः ।। १०५ ।। तावगमनं विचार्यत उत्तरगाथयेति - इरियावहपडिवण्णेणव लोगंतेण होदि गंतव्वं । पुरदो जुगप्पमाणं सयापमत्तेण संतेण ॥ १०६ ॥ ईयापथप्रतिपन्नेनावलोकयता भवति गंतव्यं । पुरतः युगपूमाणं सदा अप्रमत्तेन सता ॥ १०६ ॥
कैलाशोर्जयन्तचम्पापावादितीर्थयात्रा सन्यासदेवधर्मादिकारणेन शास्त्रश्रावणादिकेन वा समतिक्रमणश्रवणादिप्र योजनेन वोदिते सवितरि प्रकाशप्रकाशिताशेषदिगन्ते विशुद्धदृष्टिसंचारे विशुद्धसंस्तरप्रदेशे ईयपथमार्ग प्रतिपन्नेन समीहमानेन कृतस्वाध्यायप्रतिक्रमणदेववन्दनेन पुरतोऽयतो युगमात्रं हस्तचतुष्टयप्रमाणमवलोकयता सम्यक्पश्यता स्थूलास्थूजीवनप्रमत्तेन यत्नपरेण श्रुतशास्त्रार्थं स्मरता परिशुद्धमनो
Page #256
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२५१ वाक्कायक्रियेण स्वाध्यायध्यानोपयुक्तेन सता सदा भवति गन्तव्यमिति ॥ १०६॥
पुनरपि श्लोकत्रयेण मार्गशुद्धिस्वरूपप्रतिपादनायाहसयडं जाण जुग्गं वा रहो वा एवमादिया। बहुसोजेण गच्छंति सो मग्गो फासुओ भवे १०७ शकटं यानं युग्यं वा रथो वा एवमादिकाः। बहुशो येन गच्छंति स मार्गः पासुकः भवेत् ॥१०॥
शकटं वलीवादियुक्तं काष्ठमयं यंत्रं । यानं मत्तवारणयुक्तं पल्पङ्कजातं, हम्त्यश्वमनुष्यादिभिरूहयमानं युग्यं पीठिकादिरूपं मनुष्यद्वयनोहयानं । रथो विशिष्टचक्रादियु. तो मुद्गरभुपुंढितोमरादिपहरणपूर्णों जात्यश्वादिभिरूहयमानः इत्येवमादयोऽन्येऽपि बहुशोऽनेकवारं येन मार्गेण गच्छ. न्ति स मार्गःप्रासुको भवेदिति ॥ १०७॥
के ते एवमादिका इत्यत पाह-. हत्थी अस्सोखरोढो वागोमहिसगवलया। बहुसोजेण गच्छंति सोमग्मो फासुओ भवे १०६ हस्ती अश्वः खर उष्ट्रो वा गोमहिषगवेलकाः । बहुशः येन गच्छंति स मार्गः पासुको भवेत् १०८ ॥
हस्तिनोऽश्वा गर्दभाउष्ट्रा गावो महिष्यः गवेलिका अजा
Page #257
--------------------------------------------------------------------------
________________
२५२
मूालचारअविकादयो बहुशो येन मार्गेण गच्छन्ति स मार्गः प्रासुको भवेत् ॥ १०८॥ इत्थी पुंसा व गच्छंति आदवेण य ज हदं । सत्थपरिणदो चेव सो मग्गो फासुओ हवे ॥१०९ स्त्रियः पुरुषा वा गच्छंति आतापेन च यो हतः । शस्त्रपरिणतश्चैव स मार्गः पासुकः भवेत् ।।१०९ ॥
स्त्रियः पुरुषाश्च येन वा गच्छन्ति । आतापेनादित्यदावानलतापेन यो हतः । शस्त्रपरिणतः कृषीकृतः स मार्गः प्रासुको भवेत् । तेन मार्गेण यनवता स्वकार्येणोद्योतेन गन्तव्यमिति ॥१०६ ॥
भाषासमितिस्वरूपं प्रतिपादयन्नाहसचं असञ्चमोसं अलियादीदोसवजमणवजं । वदमाणस्सणुवीची भासासमिदी हवे सुद्धा ११० सत्यं असत्यमृषा अलीकादिदोषवय॑मनवयं । वदतः अनुवीच्या भाषासमितिः भवेत् शुद्धा ११०
सच्च-सत्यं म्वद्रव्यक्षेत्रकालभावापेक्षयास्ति, परद्रव्यक्षेत्रकालभावापेक्षा नास्ति, उभयापेक्षयास्ति च नास्ति च, अनुमयापेक्षावक्तव्यमित्येवमादि वदतोऽवितयं वचनं । तथा प्रमाणनयनिक्षेपर्वदतः सत्यं वचनं । असचमोसं-असत्य
Page #258
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
२५३.
मृषा यत्सत्यं न भवति, अनृतं च न भवति सामान्यवचनं । अलीको मृषावाद प्रादिर्येषां दोषाणां ते व्यलीकादिदोषास्तैर्वजितं व्यलीकादिदोषवर्जितं परप्रतारणा दिदोषरहितं । अणवज्जं - अनवद्यं हिसादिपापागमनवचनरहितं । इत्येवं सूत्रानुवीच्या प्रवचनानुसारेण वाचनः पृच्छनानुप्रेक्षादिद्वारेणान्येनापि धर्मकार्येण वदतो भाषासमितिभेवेच्छुद्धेति ॥ ११० ॥ सत्यस्वरूपं विवृगवन्नाहजणवदसम्मदठवणा णामे रूवे पडुच्चसच्चे य । संभावणववहारे भावे ओपम्मसच्चे य ॥ १११ ॥ जनपदसम्मतस्थापनायां नाम्नि रूपे पूतीत्यसत्ये च संभावनाव्यवहारे भावे औपम्यसत्ये च ॥ १११ ॥
-
सत्यशब्दः प्रत्येकमभिसंबध्यते । जनपदसत्यं, बहुजनसम्मतसत्यं स्थापनासत्यं, नामसत्यं, रूपसस्यं, प्रतीति सत्यमन्यापेक्षसत्यमित्यर्थः, संभावनासत्यं, व्यवहारसत्यं, भावसत्यं उपमानसत्यं इति दशधा सत्यं वाच्यमिति सम्बन्धः ॥ १११ ॥
9
"
एतानि दशसत्यानि वियवन्नाहजणपदसच्चं जघ ओदणादि यदुच्च दियसव्वभासेण बहुजणसम्म दमवि होदिजं तु लोए जहा देवी ११२ जनपदसत्यं यथा ओदनादिरुच्यते च सर्वभाषया ।
exording
Page #259
--------------------------------------------------------------------------
________________
मूलाचारे
२५४ बहुजनसम्मतमपि भवति यत्तु लोके यथा देवी ११२ - जनपदसत्यं देशसत्यं । यथौदनादिरुच्यते सर्वभाषाभिः द्रविडभाषया चौर इत्युच्यते । कर्णाटभाषया कूल इत्युच्यते । गौडभाषथा भक्तमित्युच्यते । एवं नानादेशभाषाभिरुच्यमान अोदनो जनपदमत्यपिति जानीहि । बहुभिर्जनैर्यत्सम्मतं तदपि सत्यमिति भवति । यथा महादेवी, मानुष्यपि लोके महादेवीनि । यथा देवो वर्षतीत्यादिकं वचनं लोकसम्मतं सत्यमिति वाच्यं । न प्रतिबन्धः कार्यः एवं न भवतीति कृत्वा । प्रतिबन्धे सत्यमसत्यं स्यादिति ॥ ११२ ॥ ठवणा ठविदं जह देवदादिणामं च देवदत्तादि । उक्कडदरात वण्णे रूवे सेओ जध बलाया ११३॥ स्थापना स्थापितं यथा देवतादि नाम च देवदत्तादि। उत्कटतर इति वर्णेन रूपे श्वेता यथा बलाका॥११३॥ . यद्यपि देवतादिप्रतिरूपं स्थापनया स्थापित । तथा च देवदत्तादिनाम । न हि तत्र देवतादिस्वरूपं विद्यते । नापि तं (१) देवैर्दत्तोऽसौ । तथापि व्यवहारनयापेक्षया स्थापनासत्यं,नामसत्यं च सत्यमिन्युच्यते सद्भिरिति । अहमतिमासिद्धपतिमादि तथा नागयज्ञेन्द्रादिप्रतिमाश्च तत्सर्व स्थापनासत्यं । तथा देवदत्त इन्द्रदत्तो यज्ञदत्तो विष्णु मित्र इत्येवमादिवचनं नामसत्यमिति । तथा वर्णेनोत्कटतरेति श्वेता बला
Page #260
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ २५५ का । यद्यपि तत्रान्यानि रक्तादीनि सम्भवन्ति रूपाणि, तथापि श्वतेन वर्णेनोत्कृष्टतरा बलाका, अन्येषामविवक्षितत्वादिति रूपसत्यं द्रव्यार्थिकनयापेक्षया वाच्यमिति ॥११३॥ अण्णं अपेक्खसिद्धं पडुच्चसचजहा हवदि दिग्ध। ववहारण य सच्चंरज्झदि कूरो जहा लोए ११४ अन्यदपेक्ष्यसिद्धं प्रतीत्यसत्यं यथा भवति दीर्घ । व्यवहारेण च सत्यं रध्यते क्रूरो यथा लोके ॥ ११४॥ ___अन्यद्धस्तुजातमपेक्ष्य किंचिदुच्यमानं प्रतीत्यसत्यं भवति । यथादीर्घोऽयमित्युच्यते । वितस्तिमात्राद्धस्तमात्रं दीर्घ तथा द्विहस्तपात्रात्पंचहम्तमात्रं । पंचहस्तपात्राद्दशहस्तमात्रं । एवं यावन्मेषानं । तथैवं (व) इस्ववृत्तचतुरस्रादि, कुरूप-सुरूप-पंडित मूख-पूर्वागरादिकनपेक्षासिंद्ध निष्पन्नमपेक्ष्य सत्यमित्युच्यते । न तत्र विवादः कार्यः । तथा, रध्यदे पच्यते क्रूर ओदनः मण्डकाः घृतपूराः इत्यादि लोके वचनं व्यवहारसत्यमिति वाच्यं । न तत्र विवादः कार्यः । यद्यौदनः पच्यते भस्म भवति, मण्डका यदि पच्यन्ते भस्मीभवन्तीति कृत्वेति व्यवहारसत्यं वचनं सत्यमिति ॥ ११४ ॥ संभावणा य सच्चं जदि णामेच्छेज एव कुजंति । जदि सको इच्छेजोजंबूदीवं हि पल्लत्थे ॥११५ संभावना च सत्यं यदि नाम इच्छेत् एवं कुर्यात् ।.
Page #261
--------------------------------------------------------------------------
________________
मूलाधारेयदि शकः इच्छेत् जंबूद्वीपं हि परिवर्तयेत् ॥११५॥ ___ यदि नामैतदेवमिच्छेत्, एवं कुर्यात् यदेतत्संभावना सत्यं । संभाव्यत इति संभावना । सा द्विविधाभिनीतानभिनीतभेदेन । शवयानुष्ठानामिनीता । अस्ति सामर्थ्य यदुत नाम तथा न सम्पादयेदभिनीता । यथा यदि नाम शक्र इच्छेज्जम्बूद्वीपं परिवर्तयेत् । संभाव्यत एतत्सामर्थ्यमिन्द्रस्य यजम्बूद्वीपमन्यथा कुर्यात् । अपि शिरसा पवर्त भिन्यात् । सर्वमेतदनभिनीता संभावना सत्यं । अपि भवान् प्रस्थं भक्षयेत् । बाहुभ्यां गंगा तरेदेतदभिनीतं सम्भावनासत्यमिति सम्पाद्यासम्पायभेदेनेति ॥ ११५॥ हिंसादिदोसविजुदं सच्चमकप्पियवि भावदो भावं
ओवम्मेण दु सचं जाणसु पलिदोवमादीया ११६ हिंसादिदोषवियुतं सत्यमकल्पितमपि भावतोभावं । औपम्येन तु सत्यं जानीहि पल्योपमादिकं ॥११६॥
हिंसा प्रादिषां दोषाणां ते हिंसादयस्तै युक्तं विरहितं हिंसादिदोषवियुक्तं । हिंसास्तैन्याब्रम्हपरिग्रहादिग्राहकवचनरहितं सत्यं । अकल्पितमपि भावनोऽ योग्यमपि भावयतः परमार्थतः सत्यं तत् । केनचित् पृष्टस्त्वया चौरा दृष्टो न मया दृष्ट एवं वक्तव्य । यद्यपि वचनमेतदेवासत्यं तथापि परमार्थतः सत्यं हिंसादिदोषरहितत्वात् । यथा येन येन
Page #262
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ परपीडोस्पते परलोकं प्रतीहलोकं च प्रति, तत्तद्वचनं सत्यमपि त्याज्यं रागद्वेषसहितत्वात् । सत्यमपि हिंसादिदोषसहितं न वाच्यमिति भावसत्यं । औपम्येन च युक्तं यद्वचनं तदपि सत्यं जानीहि । यथा पल्योपमादिवचनं । उपमामात्रमेतत् । न हि कुशलो योजनमात्रः केनापि रोपच्छेदैः पूर्यते । एवं सागरो रज्जुः प्रतरांगुलं सूच्यंगुलं घनांगुलं श्रेणी लोकमतगे लोकश्चन्द्रमुखी कन्या इत्येवपादयः शब्दाः उपमानवचनानि उपमासत्यानीति वाच्यानि । न तत्र विवादः कार्यः । इत्येतद्दशपकारं सत्यं वाच्यं ।
तथा सन्धिनामतद्धितसमासाख्यातकृदौणादियुक्तं, पक्षहेतुदृष्टान्तोपनयनिगमनसहितं, छलजातिनिग्रहस्थानादि. विवर्जितं, लोकसमयस्त्रवचन विरोधरहितं, प्रमाणोपपन्न, नैगमादिनयपरिगृहीतं, जातियुक्तियुक्तं, मैत्रीप्रपोदकारुण्यमाध्यस्थवचनसहितं, अनिष्ठुरमकर्कशमनुद्धनमर्थवत्, श्रवणकान्तं, सुललिताक्षरपदवाक्पविरचितं, हेयोपादेयसंयुक्तं-इत्यंभूतं सत्यं वाच्यं । लिंगसंख्याकाल कारकपुरुषोपग्रहसमेतं धातुनिपातबलाबलच्छन्दोऽलंकारादिसमन्वित, वाच्यमिति सम्बन्धः ॥ ११६ ॥
एतद्वयतिरिक्तमसत्यमिति प्रतिपादयन्नाहतविवरीदं मोसं तं उभयं जत्थ सच्चमोसं तं। तविवरीदा भासा असच्चमोसा हवदि दिट्ठा ११७
Page #263
--------------------------------------------------------------------------
________________
मूलाचारेताद्विपरीतं मृषा तदुभयं यत्र सत्यमृषा तत् । तद्विपरीता भाषा असत्यमृषा भवति दृष्टा ॥११७॥
तदशपकारसत्यविपरीतं पूर्वोक्तस्य सर्वस्य प्रतिकूलमसत्यं मृषा । तयोः मन्यासत्ययोरुभयं यत्र पदे वाक्ये वा सत्यमषावचनं तत् गुणदोषसहितत्वात् । तस्मात्सत्यमृषावादाद्विपरीता भाषा वचनोक्तिरसत्यमृषोक्तिः । सा भवति दृष्टा जिनः । न सा सत्या न मृषेति सम्बन्धः ॥ ११७॥
असत्यमृषाभाषा विटण्वन्नाहआमंतणि आणवणी
जायणिसंपुच्छणी य पण्णवणी । पञ्चक्खाणी भामा
छट्ठी इच्छाणुलोमा य ॥ ११८॥ आमंत्रणी आज्ञापनी याचनी संपृच्छनी च प्रज्ञापनी प्रत्याख्यानी भाषा षष्ठी इच्छानुलोमा च ॥ ११॥
ग्राम्यतेऽनयामंत्रणी । गृहीतवाच्यवाचकसंबन्धो व्यापारान्तरं प्रत्ाभिमुग्वी क्रियते यया मामंत्रणी भाषा । यथा हे देवदत्त इत्यादि । आज्ञाप्यतेऽ नयेत्याज्ञापना । आज्ञा तवाहं दादामी येवमादि वचनमाज्ञापनी भाषा । यान्यतेऽ नया याचना । यथा याचयाम्यहं त्वां किंचिदिति । पृच्छथते
Page #264
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ २९६ नयेति पृच्छना । यथा पृच्छाम्यहं त्वामित्यादि । प्रज्ञाप्यतेऽ नयेति प्रज्ञापना । यथाप्रज्ञापना (य) म्यहं त्वामित्यादि । प्रत्याख्यायतेऽ नयेति प्रत्याख्याना यथा प्रत्याख्यानं मम दीयतामित्यादि भाषासमितिः सर्वत्र संबन्धः । इच्छया लोमानुकूलेछालोमा सर्वत्रानुकूला। यथा एवं करोमीत्यादि ११८ संसयवयणीय तहा असच्चमोसा य अट्ठमी भासा णवमी अणक्खरगया असचमोसा हवदि दिहा संशयवचनी च तथा असत्यमृषा च अष्टमी भाषा । नवमी अनक्षरगता असत्यमृषा भवति दृष्टा ॥ १११
संशयमव्यक्तं वक्तीति संगयवचनी। संशयार्थपख्यापना. नभिव्यक्तार्था यस्मादचनात्संदेहरूपादों न प्रतीयते तद्वचनं . संशयवचनी भाषेत्युच्यते। यथा दन्तरहितातिबालातिवद्धावचनं, महिष्यादीनां च शब्दः । तथैवासत्यमृग साष्टमी भाषा । नवमी पुनग्नक्षग्गता । यस्यां नाक्षराण्यभिव्यक्तानि ककारचकारपकारादीनामभिव्यक्तिर्यत्र सा नवमो भाषानक्षरगता । सा च द्वीन्द्रियादीनां भवत्येव । नासत्यमृषा भाषा नव प्रकारा भवति । विशेषाप्रतिपत्तेरसत्या सामान्यस्य प्रतिपन मृषा । अामंत्रणरूपेणाभिमुखीकरणेन मृषा पश्चादन्यस्यार्थस्यापतिपत्तरसत्या । तथाज्ञादानेन न मृषा पश्चारिक दास्यतीति न ज्ञायते तेन न सत्या । तथा याञ्चामात्रेण न
Page #265
--------------------------------------------------------------------------
________________
२६०
मूलाधारेमृषा, उत्तरकालं किं याचयिष्यतीति न ज्ञायते ततो न सत्या। तया प्रश्नमात्रेण न मषा पश्चान्न ज्ञायते किं पृच्छयतेऽनेनेति न सत्या । तथा प्रत्याख्यानसामान्यरूपम्य याचनायाः प्रतीतेन मृषा पश्चात प्रत्याख्यानं दास्यतीति न ज्ञायते तेन न सत्या। तथेच्छाया एवं करोमीति भणनेन न मृषा किंचित्पचाकिं करिष्यतानि न ज्ञायते तेन न सत्या । तथाक्षराणि संदिग्धानि प्रतीयन्ते तेन न मृषा, अर्थः सन्दियो न प्रतीयते तेन न सत्या । तथा शब्दमात्रं प्रतीयते तेन न मषा, अक्षराणामर्थस्य चाप्रतीतेने सत्यति । अनेन न्यायेन नवकारा असत्यमृषाभाषा व्याख्यातेति ॥ ११६ ॥
पुनरपि यद्वचनं सत्यमुच्यते तदर्थमाहसावजजोग्गवयणं वजंतोऽवजभीर गुणकंखी। सावजवजवयणं णिचं भासेज भासंतो॥१२०॥ सावद्यायोग्यवचनं वर्जयन् अवद्यभीरुःगुणकांक्षी । सावद्यवय॑वचनं नित्यं भाषयेत् भाषयन् ॥ १२० ॥
यदि मौनं कर्तुं न शक्नोति तत एवं भाषेत साद्यं स पापमयोग्यं यकारभकारादियुक्तं वचनं वयेत् । अवधभीरुः पापभीरुः । गुणाकांक्षी हिंसादिदोपवनपरः । सावधवर्ज वचनं नित्यं सर्वकालं भाषयन् भाषयेत् । अन्वयव्यतिरेकेण वचनमेतत् । नैस्स पौनरुक्यं द्रव्यार्थिकपर्यायार्थिकशि
Page #266
--------------------------------------------------------------------------
________________
दर
पंचोचाराधिकारः ॥५॥ ध्यानुग्रहपरादिति ॥ २० ॥
प्रशनसमितिस्वरूपं प्रतिपादयन्नाहउग्गम उप्पादणएसणेहिं पिंडं च उवधि संजं च। सोधतस्स य मुणिणो परिसुज्झइ एसणासमिदी उद्गमोत्पादनैषणैः पिंडं च उपधिं शय्यां च । शोधयतश्च मुनेः परिशुद्ध्यति एषणासमितिः १२१
उद्गच्छत्युत्पद्यत हारो यैर्दोषैस्त उद्गमदोषाः । उत्पाद्यते निष्पाद्यत पाहारो यैस्त उत्पादनादोषाः । अश्यते भुज्यते आहारो वसत्यादयो वा यैस्तेऽश नदोषास्तैः । पिण्ड पाहारः । उपधिः पुस्तकपिच्छकादिः। शय्या वसत्यादीन् शोधयतःसुष्टु सावद्यपरिहारेण निरूपयतो, मुनेः परिशुद्धयतेशनसमितिः । अशनस्य सम्यग्विधानेन दोषपरिहारेणेति वा चरणमशनसमितिः। उद्गमोत्पादनाशनदोषैः पिण्डं उपधि शय्यां शोधयतो मुनेः परिशुद्धयतेऽशनसमितिरिति । एत उद्मादयो दोषाः सप्रपंचेन पिण्डशुद्धौ वक्ष्यन्त इति नेह प्रत. न्यन्ते, पुनरुक्तदोषभयात् । ।
कथमेतान् दोषान्परिहरति मुनिरित्याशंकायामाह चकारः(र)सूचितार्थ । सवितुरुदये देववन्दनां कृत्वा घटिकाद्वयेऽतिक्रान्ते श्रुतभक्तिगुरुभक्तिपूर्वकं स्वाध्यायं गृहीत्वा
१ पिंडमुवधिं च इत्यपि पाठः। .
-
-
Page #267
--------------------------------------------------------------------------
________________
२६२
मूलाचारवाचनापृच्छनानुप्रेक्षापरिवर्तनादिकं सिद्धान्तादेविधाय घटिकाद्वयमप्राप्तमध्यान्हादरात् स्वाध्यायं श्रुतभक्तिपूर्वकमुपसंहुत्यावसथो दूरतो मूत्रपूरीषादीन् कृत्वा पूर्वापरकायविभागमवलोक्य हस्तपादादिप्रक्षालनं विधाय कुण्डिकां पिच्छिकां गृहीत्वा मध्यान्हदेववन्दनां कृत्वा पूर्णोदरवालकान भिक्षाहारान् काकादिवलीनन्यानपि लिगिनो भिक्षावेलायां बात्वा प्रशान्ते धूममुशलादिशब्दे गोचरं प्रविशेन्मुनिः । तत्र गच्छन्नातिद्रुतं, न मन्दं, न विलम्बितं गच्छेत् । ईश्वरदरिद्रादिकुलानि न विवेचयेत् । न वमनि जल्पेत्तिष्ठेत् । हास्यादिकान् विवर्जयेत् । नीचकुलेषु न प्रविशेत् । सूतकादिदोषदषितेषु शुद्धेष्वपि कुलेषु न प्रक्शेित् । द्वारपालादिभिनिपिद्धो न प्रक्शेित् । यावन्तं प्रदेशमन्ये भिक्षाहाराः प्रविशस्ति तावन्तं प्रदेश प्रविशेत् । विरोधनिमित्तानि स्थानानि वर्जपेत् । दुष्टखरोष्ट्रपहिषगोहस्तिव्यालादीन् दूरतः परिवर्जयेत् । मचोन्मत्तमदावलिप्तान सुष्ठु वर्जयेत् । स्नानविलेपनपण्डनरतिक्रीडाप्रशक्ता योषितो नावलोकयेत् । विनयपूर्वकं विधृतस्तिठेत् । सम्यविधानेन दीयमानमाहारं प्रासुकं सिद्धभक्तिं कृत्वा प्रतीच्छेत् । स(श)तनपतनगलनमकुर्वन् निश्छिद्रं पाणिपात्रं नाभिप्रदेशे कृत्वा शुरशुरशब्दादिवर्जितं भुञ्जीत । योषितां स्तनजघनोरुनाभिकटिनयनललाटमुखदन्तौष्ठबाहुकक्षान्तरजंघापादलीलागतिविलासगीतनृत्तहासस्निग्धदृष्टिकटाभनिरीक्षणादीनावलोकयेत् । एवं भुक्त्वा पूर्णोदरोऽन्त
Page #268
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ . २६३ रायादपूर्णोदरो वा मुखहस्तपादान् प्रक्षाल्य शुद्धोदकपूर्णा करिडकां गृहीत्वा निर्गच्छेत् । धर्मकार्यमन्तरेण न गृहान्तरं प्रविशेत् । एवं जिनालयादिपदेशं सम्माप्य प्रत्याख्यानं गृहीत्वा प्रतिक्रामेदिति ॥ १२१ ॥ __श्रादाननिक्षेपणसमितिस्वरूपं प्रतिपादयन्नाहआदाणे णिक्खवे पडिलेहिय चक्खुणा पमजंजो दव्वं च दबठाणं संजमलद्धीय सो भिक्खू १२२ आदाने निक्षेपे प्रतिलेख्य चक्षुषा प्रमार्जयेत् । द्रव्यं च द्रव्यस्थानं संयमलब्ध्या स भिक्षुः ॥ १२२
आदाने ग्रहणे । निपे त्यागे । प्रतिलेख्य सुष्ठुनिरीक्षयित्वा चक्षुषा पश्चापिच्छिकया सम्मार्जयेत् प्रतिलेखयेत् । द्रव्यं द्रव्यस्थानं च । कलिका कुण्डि कादि द्रव्यं, यत्र तव्यवस्थितं तत्स्थानं । संयमलब्भ्यः स भिक्षुर्यतिः । श्रामण्ययोग्यवस्तुनो ग्रहणकाले निक्षेपकाले वा चक्षुषा द्रव्यं द्रव्यस्थानं च प्रतिलेख्य पिच्छिकया सम्गर्जयेदिति १२२
येन प्रकारेणादाननिक्षपसमितिः शुद्धा भवति तमाहसहसाणाभोइयदुप्पमजिद अप्पच्चुवेक्षणादोसा परिहरमाणस्स हवे समिदी आदाणणिक्खेवा ॥ सहसानाभोगितदुष्प्रमार्जताप्रत्युपेक्षणान् दोषान् ।
Page #269
--------------------------------------------------------------------------
________________
२६४
मूलाबारेपरिहरतः भवेत् समितिः आदानानक्षेपा ॥१२३ ॥
सहसा शीघ्रं व्यापारान्तरं प्रत्युद्गतपनसा निक्षेपमादानं वा । अनाभोगितमनालोकनं म्वचित्तवृत्त्याग्रहणमादानं वा अनालोक्य द्रव्यं द्रव्यस्थानं यत्क्रियते तदानाभोगितं दुष्टप्रपार्जितं दुष्पमार्जितं पिच्छिकयावष्टभ्य प्रतिलेखनं । अप्रत्युपेक्षणं किं चत् संस्थाप्य पुनः कालान्तरेणालोकनं । एतान् दोषान् परिहरतो भवेदादाननिक्षेपसमितिरिति । किमुतं भवति, स्वस्थवृत्या द्रव्यं द्रव्यस्थानं च चतुषावलोक्य मृदुप्रतिलेखनेन सम्माादानं ग्रहणं वा कर्तव्यं । स्थापितस्य पुस्तकादेः पुनः कतिपयदिवसैरालोकनं कर्तव्यमिति १२३
उच्चारपत्रवणसमितिस्वरूपनिरूपणायाहवणदाहकिसिमासिकदे थोडल्लेणुप्परोध वित्थिण्णे अवगदजंतु विविचे उच्चारादी विसजेजो १२४ वनदाहकृषिमाषिकृते स्थंडिलनुपरोधे विस्तीर्णे । अपगतजंतौ विविक्ते उच्चारादीन् विसर्जयेत् ॥ १२४
वनदाहो दावानलः । कृषिः शीरेणाऽनेकवारभूमेर्विदारणं । मषी इमशानांगारानलादिप्रदेशः । कृतशब्दः प्रत्येमभिसम्बध्यते । वनदाहीकृते, कृषीकृते, मषीकृते, स्थंडिलीकृते, ऊपरीकृते । अनुपरोधे लोकोपरोधवर्जिते । विस्तीर्ण विशाले । अपगता अविद्यमाना जन्तवा द्वीन्द्रियादयो यत्र
Page #270
--------------------------------------------------------------------------
________________
२६५
पंचाचोसधिकारः ॥५॥ सोऽपगतजन्तुस्तस्मिन्नपगतजन्तौ । विविक्तेशुच्याचपस्कररहिते जनरहिते वा उच्चारादीन् विसर्जयेत् परित्यज्येत् । अचित्तभूमिदेश इत्यनेन सह सम्बन्धः कर्तव्य इति१२४
___अथ के ते उच्चारादय इत्याशंकायापाहउच्चारं पस्सवणं खेलं सिंघाणयादियं दव्यं । अञ्चित्तभूमिदेसे पडिलहिता विसजेजो १२५ उच्चारं प्रश्रवणं खेलं सिंघाणकादिकं द्रव्यं । आचित्तभूमिदेशे प्रतिलेख्य विसर्जयेत् ॥ १२५ ॥
उबार अशुचिः । प्रस्रवणं मूत्रं । खेलं श्लेष्माणं । सिंघाणकं नासिकापस्करं । आदिशब्देन केशोत्पाटबालान मदप्रमादवातपित्तादिदोषान् सप्तमधातुं छादिकं च पूर्वोक्तविशेषणविशिष्ट अचित्तभूमिदेशे हरिततृणादिहिते प्रतिलेखयित्वा सुष्टु निरूप्य विसर्जयेत् । पूर्व सामान्यव्याख्यातमिदं तु सप्रपंचमिति कृत्वा न पौनरुक्तयमिति ॥ १२५॥
अथ रात्रौ कथमिति चेदित्यत पाहरादो दुपमजिचा पण्णसमणपेक्खिदम्मि ओगासे आसंकविसुद्धीए अपहत्थगफासणं कुन्जा १२६ रात्रौ तु प्रमार्जयित्वा प्रज्ञाश्रमणप्रेक्षिते अवकाशे । आशंकाविशुद्धये अपहस्तकस्पर्शनं कुर्यात् ॥ १२६ ॥
Page #271
--------------------------------------------------------------------------
________________
मूलिचारे
रात्रौ तु प्रज्ञाश्रवणेन वैयावृत्यादिकुशलेन साधुना विनपरेण सर्वसंघप्रतिपालकेन वैराग्यपरे जितेन्द्रियेण प्रेक्षिते सुष्ठुष्टेऽवकाशैकदेशे पुनरपि सचक्षुषा प्रतिलेखनेन प्रमाजैयित्वोच्चारादीन् विसृजेत् । अथ यदि तत्र सूक्ष्मजीवाद्य शं. का भवेत्तत आशंका विशुद्धये श्राशंका विशुद्धयर्थं श्रपहस्तकरूपशनं कुर्यात् विपरीतकरतलेन मृदुना स्पर्शनं कर्तव्यमिति ॥
२६६
तेन प्रज्ञाश्रवणेन सति सवितरि चक्षुर्विषये च सति त्रीणि स्थानानि दृष्टव्यानि भवन्ति, किमर्थमित्याह -
जदि तं हवे असुद्धं बिदियं तदियं अणुण्णए साहू । लहुए अणिच्छयारे
देज साधम्मिए गुरु ॥ १२७ ॥
यदि तत् भवेत् अशुद्धं
द्वितीयं तृतीयं अनुमन्येत साधुः । लघु अनिच्छाकारे
न देयं सधर्मिणि गुरु अयः ॥ १२७ ॥
यदि तत्प्रथमस्थानं प्रेक्षितमशुद्धं भवेद् द्वितीयं स्थानमनुजानात्यनुमन्येत । तदपि यद्यशुद्धं तृतीयं स्थानमनुजानाति जानीत (ते) गच्छेद्वा साधुः संयतः । श्रथ कदाचित्तस्य
Page #272
--------------------------------------------------------------------------
________________
२६७ः
पंचाचाराधिकारः ॥५॥ साघोाधितस्यान्यस्य वा लघुशीघ्रमशुद्धऽपि प्रदेशे मलच्युतिरनिच्छया विनाभिप्रयेण भवेत् ततस्तस्मिन् सधर्मिणि धार्मिके साधौ अइ (ए) अयः प्रायश्चित्तं तद्गुरु न दातव्यं । अयः पुण्यं, अयनिमित्चत्वात् प्रयश्चित्तमप्पयमित्युच्यते। यत्नपरस्य न बहु प्रायश्चित्तं भवति यतः । अथवा लहुए-लघु शीघ्रं । अणिच्छयारे अनिच्छया कुर्वति मलच्युति सर्मिणि महत्प्रायश्चित्तं न दातव्यं । यद्यपि प्रायश्चित्तं नात्रोपातं तथापि सामरिलभ्यतेऽन्यस्याश्रुतत्वात् । अथवा लघुकेन कुशलेनेच्छाकारेण'नुकूलेन प्रज्ञाश्रवणेन यदि प्रथमस्थानं शुद्धं द्वितीय तृतीयस्थानं वानुज्ञाप्य सम्बोध्य सर्मिणि साधौ गुरौ वा प्रासुकं स्थानं दातव्यमिति॥ १२७ ॥
अनेन क्रमेण किंकृतं भवतीति चेदत पाहपदिठवणासमिदीवि य
तेणेव कमेण वण्णिदा होदि। वोसरणिजं दवं
तु थंडिले वोसरंतस्स ॥ १२८ प्रतिष्ठापनासमितिरपि च तेनैव कमेण वर्णिता भवति व्युत्सर्जनीयं द्रव्यं तु स्थंडिले व्युत्सृजतः ॥१८॥
तेनैवोक्तक्रमेण प्रतिष्ठापनासमितिरपि वर्णिता व्याख्याता भवति । तेनोक्तक्रमेण व्युत्सर्जनीयं त्यजनीयं । स्थंडिले
Page #273
--------------------------------------------------------------------------
________________
२६८
मुलाचारेव्यावर्णितस्वरूपे व्यत्सृजतः परित्यजतः प्रतिष्ठापना दिः स्यादिति ॥ १२८॥ ___ एताभिः समितिभिः सह विहरन् किंविशिष्टिः स्यादि. स्याहएदाहिंसया जुत्तो समिंदीहिं महिं विहरमाणो दु । हिंसादीहिंण लिप्पइ जीवणिकाआउले साहू १२९ एताभिः सदा युक्तः समितिभिः मयां विहरमाणस्तु । हिंसादिभिर्न लिप्यते जीवनिकायाकुलायां साधुः __एताभिः समितिभिः सया-सदा सर्वकालं युक्तो महयां सर्वत्र विहरमाणः साधुर्हिसादिभिन लिप्यते जीवनिकायाकुले लोके इति ॥ १२९ ॥
ननु जीवसमूहमध्ये कथं साधुर्हिसादिभिर्न लिप्यते ? चेदित्थं न लिप्यते इति दृष्टान्तमाहपउमिणिपत्तं व जहा
उदएणण लिप्पदि सिणेहगुणजुत्तं । तह समिदीहिंण लिप्पदि
साहू काएसु इरियंतो॥ १३०॥ पद्मिनीपत्रं वा यथा उदकन
Page #274
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ न लिप्यते स्नेहगुणयुक्तं। तथा समितिभिः न लिप्यते
साधुः कायेषु ईर्यन् ॥ १३० ॥ पद्मिनीपत्रं जले वृद्धिंगतमपि यथादकेन न लिप्यते, स्नेगुणयुक्तं यतः तथा समितिभिः सह विहरन साधुः पापेन न लिप्यते कायेषु जावेषु तेषां वा मध्ये विहरन्नपि यत्नपरो यतः इति ॥१३०॥ पुनरपि दृष्टान्तेन पोषयबाहसरवासेहिं पड़ते
हिं जह दिढकवचो ण भिजदि सरेहि। तह समिदीहिंण लिप्पड़
साहू काएसुइयंतो ॥१३॥ शरवर्षेः पतद्भिः यथा दृढकवचो न निघते शरैः। तथा समितिभिः न लिप्यते साधुः कायेषु ईर्यन् ॥
शरवः पतद्भिः संयामे गया दृढ कवचो दृढवर्म न भिद्यते चरैस्तीक्ष्णनाराचतोमरादिभिस्तथा षड़जीवनिकायेषु समितिभिहेतुभूनाभिः साधुः पापेन न लिप्यते पर्यटनपीति ॥१३॥
यस्नपरस्य गुणमाह
Page #275
--------------------------------------------------------------------------
________________
२३०
मूलाधारेजत्थेव चरदि बालोपरिहारण्हू विचरदि तत्थेव। वज्झदि पुण सोबालो परिहारण्हू विमुच्चदि सो॥ यत्रैव चरति बालः परिहरमाणोपि चरति तत्रैव । बध्यते पुनःस बालः परिहरमाणो विमुच्यते सः ॥ ___ यत्रैव चति भ्रमत्याचरतीति वा बालोऽज्ञानी [ त] जीवादिभेदातत्त्वज्ञः । परिहरमाणोऽपि चरत्यनुष्ठानं करोति भ्रमतीति वा तत्रैव लोके बध्यते कर्मणा लिप्यते पुनरसौ चाल अज्ञानः । परिहरमाणो यत्नपरः पुनः स विमुच्यते . कर्मणा यस्मादेवंगुणा समितयः ॥ १३२ ॥ तम्हा चट्ठिदुकामो जइया तइया भवाहितं सामिदो सामिदो हुअण्ण णदियदिखवेदिपोराणयं कम्म तस्मात् चेष्टितुकामो यदा तदा भव त्वं समितः। समितः खलु अन्यत् नाददाति क्षपयति पुराणं कर्म।
तस्माच्चेष्टितुकामा पर्यटितुमना यदा तदा यत्र तत्र यया तथा भव त्वं समितः समितिपरिणतः । हि यस्मात् समिनोऽन्यन्नवं कर्म नाददाति न गृहाति । पुराणकं सत्कर्म च क्षपति निजरयतीति ।। १३३ ॥
एवं समितिस्वरूपं व्याख्याय गुप्तीनां सामान्यविशेषभूतं च लक्षणमाह
Page #276
--------------------------------------------------------------------------
________________
पंचाचाराधिकार ॥५॥ २७१ मणवचकायपउची भिक्खू सावज्जकज्जसंजुत्ता खिप्पं णिवारयंतो तीहिंदु गुत्तोहवदि एसो १३४ मनोवाक्कायप्रवृत्तिं भिक्षुः सावद्यकार्यसंयुक्तां । क्षिप्रं निवारयन् त्रिभिस्तु गुप्तो भवति एषः॥ १३॥
प्रतिशब्दः प्रत्येकमभिसम्बध्यते । मनःप्रवृत्तिं वाक्प्रवृत्ति कायप्रवृत्तिं च । किविशिष्टां, सावद्यकार्यसंयुक्तां हिंसादिपापविषयां । भिक्षुः साधुः शीघ्र निवारयस्त्रिगुप्तो भवत्येषः । गुप्तः सामान्यलक्षणमेतत् ॥ १३४ ॥
विशेषलक्षणमाहजागयादिणियत्ती मणस्स जाणाहितं मणोगुत्ती अलियादिणियत्ती वामोणंवा होदिवचिगुत्ती॥ या रागादिनिवृत्तिः मनसः जानीहि तां मनोगुप्ति । अलीकादिनिवृत्तिः वा मौनं वा भवति वचोगुप्तिः १३५ . गगद्वेषादिभ्यो पनसो या निवृत्तिश्चेतसा तेषां परिहारस्तां जानीहि मनोगुप्तिं मनःसंवृत्तिं । अलीकादिभ्यश्चासत्याभिप्रायेभ्यश्च वचसो या निवृत्तिः मौनं ध्यानाध्ययनचिंतनं च यत्तष्णींभावेनासौ वा वाग्गुप्तिमवति ॥ १३५ ।।
कायगुप्त्यर्थमाह
Page #277
--------------------------------------------------------------------------
________________
२७२
मूलाचारेकायकिरियाणियत्ती काउस्मग्गो सरीरगे गुत्ती हिंसादिणियत्तीवा सरीरगुची वदि एसा १३६ कायक्रियानिवृत्तिः कायोत्सर्गः शरीरके गुप्तिः। हिंसादिनिवृत्तिर्वा शरीरगुप्तिर्भवति एषा ॥ १२६॥
कार्याक्रयानितिः शरीरचेष्टाया अप्रवृत्तिः शरीरगुप्तिः कायोत्सर्गों दा कायगुप्तः । हिंसादिश्यो नितळ शरीरगुप्तिर्भवत्येषा । सम्यग्दर्शनज्ञानचारित्राणि गुप्यन्ते रक्ष्यन्ते यकाभिम्ता गुप्तयः । अथवा मिध्य त्वासंयमकषायेभ्यो गोप्यते रदाते प्रात्मा यकाभिस्ता गुप्तय इति ॥ १३६ ॥ दृष्टान्तद्वारेण तापां माहात्म्यमाहखेचस्स वई णयर
स्वख इया अहव होइ पायारो। तह पावसस गिरोहो
ताओ गुत्तीउ साहुस्म ॥१३७॥ क्षेत्रस्य वृतिः नगरस्य खातिका अथवा भवति प्राकारः तथा पापस्य निराधः ताःगुप्तयः साधोः ॥ १३७ ॥
यथा क्षेत्रस्य शस्यस्य ति: रक्षा नगरस्य वा खातिकाथवा प्राकारो यथा गुप्तिस्तथा पापस्याशुभवर्मयो निरोधः संवृतिस्ता गुप्तयः साधोः संयतस्येति ॥ १३७ ॥
यस्मादेवंगुणा गुप्तयः
Page #278
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ २७३ तम्हा तिविहेण तुमं णिचं मणवयणकायजोगहिं। होहिसु ममाहिदमई णि तरं झाण सज्झाए १३८ तस्मात् त्रिविधेन त्वं नित्यं मनोवचनकाययोगैः। भव समाहितमतिः निरंतरं ध्याने स्वाध्याये॥१३८॥ ___ तम्पाविविधन कृतकारितानुमनेस्त्वं साधो ! मनोवाक्काययोगैभव सुषमाहितमातः सम्यक्स्थापितबुद्धिः। निरन्तरमभक्ष्ण ध्याने स्वाध्याय चेति ।। १३८ ।
__ समितिगुप्तिम्वरूपं संक्षेपयन्नाहएताओ अट्ठपवयणमादाओ णाणदसणचरिच। रक्खंति सदा मुणिणो मादा पुत्तं व पयदाओ॥ एता अष्टपूवचनमातरः ज्ञानदर्शनचारित्रं । रक्षति सदा मुनेः माता पुत्रमिव पूयताः ॥ ३९॥
एता अष्टमवचनमान का: पंचमितस्त्रिगुप्तयः प्रवचनमातरो मुनेनिदर्शनचारित्राणि ग्क्षान्त पालयन्ति । कथं ? यथा माता जननी पुत्र शालगत तथेगः पालयन्तीति सम्बन्ध अत्रोकारस्य हस्वत्वं प्राकृतबलाद् द्रष्रव्यं ॥ १३९ ॥
अष्टप्रवचनमा तृकाः प्रतिपाद्य भावनाम्वरूपं प्रतिपादयमाह
Page #279
--------------------------------------------------------------------------
________________
२७४
मूलाचार
एसणणिक्खेवादाणिरियासमिदी तहा मणो गुत्ती आलोय भोयपि य अहिंसाए भावणा पंच ४० एषणानिक्षेपादानेर्यासमितयः तथा मनोगुप्तिः ।
आलोक्यभोजनमपि च अहिंसाया भावनाः पंच ॥ १४०
अशनसमितिर्निक्षपादानसमितिरीर्यासमितिस्तथा मनोगुप्तिरालोक्यभोजनमपि चाहिंसाव्रतस्येता भावनाः पंच | एना भावयन् जीवदयां प्रतिपालयति । प्रथममहात्रतं परिपूर्ण तिष्ठति । तस्य साधनत्वेन पंच भावना जानीहीति ॥ ४० ॥ द्वितीयम्य निरूपयन्नाह -
कोह भय लोहहासपणा अणुवीचिभासणं चैव । विदियस्म भावणाओ वदस्स पंचैव ता होंति ॥ क्रोधभयलोभहास्यप्रतिज्ञाः अनुवीचिभाषणं चैव । द्वितीयस्य भवना: व्रतस्य पंचैव ता भवति ॥
1
क्रोध लोभहास्यानां प्रतिज्ञा प्रत्याख्यानं । क्रोधस्य प्रत्याख्यानं भयस्य प्रत्याख्यानं लोभस्य प्रत्याख्यानं हास्य* प्रत्याख्यानं | अनुवीचिभाषणं चैत्र मूत्रानुसारेण भाषणं चद्विस्तस्य भावना: पंचैव भवन्ति । पंचैता भावना भावयतः सत्यव्रतं सम्पूर्ण स्यादिति ॥ १४१ ॥
Page #280
--------------------------------------------------------------------------
________________
पंचाचोराधिकारः ॥५॥ तृतीयव्रतस्य भावनास्वरूपं विकृण्वन्नाहजायणसमणुण्णमणा
अणण्णभावोवि चत्तपडिसेवी। साधम्मिओवकरण
स्सणुवीचीसेवणं चावि ॥ १४२॥ याञ्चा समनुज्ञापना अनन्यभावोपि त्यक्तप्रतिसेवी साधर्मिकोपकरणस्यानुवीचिसेवनं चापि ॥ १४२ ॥
याचा प्रार्थना समनुज्ञापना यस्य सम्बन्धि किंचिद्वस्तु -तमनुमन्य ग्रहणं गृहीतस्य वा सम्बोधनं । अनन्यभावोऽ दुष्टभावोऽनात्मभावः परवस्तुनः परिगृहीतस्यात्मभावो न कर्तव्यः। त्यक्तं श्रामण्ययोग्यं, अन्ये चार्थिनो न तस्य, सावद्यरहितं त्यक्तमित्युच्यते । अथवा वियत्त आचार्य इत्युच्यते । पतिसेवयतीति प्रतिसेवी । स प्रत्येकमभिसम्बध्यते । यांचया प्रतिसेवी समनुज्ञापनया प्रतिसेवी अनात्मभावप्रतिसेवी, निरवद्यस्य श्रावण्येयोग्यस्य त्यत्तस्याचार्यस्य वा प्रतिसवी । समानोधर्मोsनुष्ठानं यस्य सधर्मा तस्य यदुपकरणं पुस्तकपिच्छिकादि तस्यानुवीच्यागमानुसारेण सेवनं सधर्मोपकरणस्य सूत्रादकू. लतया सेवनं चापि । एताः पंच भावनास्तृतीयवूतस्य भव-न्तीति । एताभिरस्तेयाख्यं व्रतं सम्पूर्ण भवतीति ॥ १४२ ॥
चतुर्थव्रतस्य भावनास्वरूपं विकल्पयन्नाह
Page #281
--------------------------------------------------------------------------
________________
२७६
मूलाचारेमहिलालोयण पुन्वरदिसरणसंसत्तवसाधिविकहार्हि पणिदरसेहिं य विरदी य भावणा पंच बह्ममि ॥ महिलालोकनं पूर्वरतस्मरणं संसक्तवसतिविकथाभ्यः प्रणीतरसेभ्यश्च विरतिश्च भवनाः पंच ब्रह्माण ॥
महिलानां योषितामवलोकनं दुष्टपरिणामेन निरीक्षणं महिलालोकनं । पूर्वस्य [स्या ] रतेः गृहस्थावस्थायां चेष्टितस्य स्परणं चिन्तनं पूर्वरतिस्मरणं । संसक्तवसतिः सद्रव्या सरागावा । विकथा दुष्टकथाः। पणिदरस-प्रणीतरसा इष्टाहारसमदकराः। विरतिशब्दः प्रत्येकमभिसम्बध्यते । महिलालोकगद्विरतिः पूर्वरतिस्परणाद्विरतिः संसक्तवसतेविरतिः विकथाभ्यः स्त्रीचौरराज्यभक्तकथाभ्यो विरतिः समीहितरसेभ्यो विरतिः। एता: पंच भावनाः चतुर्थस्य ब्रह्मावतस्य भावना भवन्ति । एताभिश्चतुर्थब्रह्मवतं सम्पूर्ण तिष्ठतीति ॥
पंचमवतभावना विकल्पयन्नाहअपरिग्गहस्स मुणिणो सहप्फरिसरसरूवगंधेसु । रागद्दोसादीणं परिहारो भावणा पंच॥ अपरिग्रहस्य मुनेः शब्दस्पर्शरसरूपगंधेषु । रागढेषादीनां परिहारः भावनाः पंच ॥ १४४॥
अपरिग्रहस्य मुनेः शब्दस्पर्शरसरूपगन्धेषु रागद्वेषादीनां
Page #282
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥ २७७ परिहारः भावना: पंच भवन्ति । शब्दादिविषये रागद्वेषादीनामकरणानि यानि तैः सम्पूर्ण पंचमं महाव्रतं स्यादिति ॥
किमर्थमेता भावना भावयितव्या यस्मात्ण करेदि भावणाभाविदोहु पीलं वदाण सव्वेसिं। साधू पासुत्तो स मंणागवि किं दाणि वेदंतो।। न करोति भावनाभावितो हि पीडां व्रतानां सर्वेषां । साधुः प्रसुप्तः स मनागपि किमिदानी वेदयन् १४५
हु यस्मात् पंचविंशतिभावनाभावितः साधुः प्रसुप्तोऽपि निद्रांगतोऽपि समुदहोऽपि मूछोंगतोऽपि सर्वेषां व्रतानां मनागपिपीडांविराधनांन करोति किं पुनश्चेतयमानः । स्वप्नेऽपि ता एव भावनाः पश्यति, न व्रतविराधनाः पश्यतीति ॥१४॥ एदाहि भावणाहिंदुतम्हा भावहि अप्पमत्तोतं। अच्छिद्दाणि अखंडाणि ते भविस्संति हु वदाणि एताभिः भवनाभिस्तु तस्मात् भावय अप्रमत्तस्त्वं । आच्छिद्राणि अखंडानि ते भविष्यंति खलु व्रतानि ॥
तस्मादेताभिर्भावनाभिः भावयात्मानमप्रमत्तः स त्वं । ततोऽच्छिद्रागयखण्डानि सम्पूर्णानि भविष्यन्ति हि स्फुटं ते तव व्रतानीति ॥ १४६ ॥
* १ 'समुदहो इत्यपि पाठः।
Page #283
--------------------------------------------------------------------------
________________
२७८
मूलाचार___ चारित्राचारमुपसंहरस्तप आचारं च सूचयन्नाहएसो चरणाचारो पंचविधो वण्णिदो समासेण । एतो य तवाचारं समासदोवण्णयिस्सामि ॥१४॥ एष चरणाचारः पंचविधो वर्णितः समासेन । इतश्च तप आचारं समासतो वर्णयिष्यामि ॥१४७॥
एष चरणाचारः पंचविधोऽष्टविषश्च वर्णितो मया समासेन । इत ऊर्ध्व तप आचारं समासतो वर्णयिष्यामीति ।। १४७॥ दुविहा य तवाचारो बाहिर अब्भतरो मुणेयधो एकको विय छद्धा जधाकमं तं परूवेमो॥१४॥ द्विविधश्च तप आचारः बाह्य आभ्यंतरो ज्ञातव्यः। एकैकोपि च षोढा यथाक्रमं तं प्ररूपयामि ॥ १४८॥ द्विपक रस्तप आचारस्तपोऽनुष्ठानं । बाहयो बाह्यजनप्रकटः अभ्यन्तरोऽभ्यन्तरजनप्रकटः । एकैकोऽपि च वाहयाभ्यन्तर श्चैकैकः षोढा षड्प्रकारः । यथाक्रमं क्रममनुलंध्य प्ररूपयायामि कथयिष्यामीति ॥ १४८ ॥ बायं षड्भेदं नामोद्देशेन निरूपयन्नाह-- अणसण अवमोदरियं
रसपरिचाओ य वुत्तिपरिसखा।
Page #284
--------------------------------------------------------------------------
________________
पंचोचाराधिकारः ॥५॥ २७६ कायस्स वि परितावो
विवित्तसयणासणं छटुं॥ १४९॥ अनशनं अवमौदर्य रसपरित्यागश्च वृत्तिपरिसंख्या । कायस्य च परितापो विविक्तशयनासनं षष्ठं॥ १४९॥
अनशनं चतुर्विधाहारपरित्यागः । अवमौदर्यमतृप्तिभोजनं । रसानां परित्यागोरसपरित्यागः स्वाभिलषितस्निग्धाधुम्लकटुकादिरसपरिहारः। वृत्तेः परिसंख्या वृत्तिपरिमख्या गृहदायकभाजनौदनकालादीनां परिसंख्यानपूर्वको ग्रहः । कायस्य शरीरस्य परितायः कर्मक्षयाय बुद्धिपूर्वकं शोषणं आता पनाभ्रावकाशवक्षमूलादिभिः । विविक्तशयनासनं स्त्रीपशुषबढक विवर्जितं स्थानसेवनं षष्ठमिति ॥ १४६ ॥ अनशनस्य भेदं स्वरूपं च प्रतिपादयन्नाह-- इचिरियं जावजीवं
दुविहं पुण अणसणं मुणेयव्वं । इत्तिरियं साखं
णिरावकंखं हवे बिदिथं ॥१५०॥ इत्तिरियं यावज्जीवं द्विविधं पुनः अनशनं ज्ञातव्यं । इत्तिरिय साकांक्षं निराकांक्ष. भवेत् द्वितीयं ।। १५० ॥
Page #285
--------------------------------------------------------------------------
________________
२८०
मुलाचारेअनशनं पुनरित्तिरिययावज्जीवमेदाभ्यां द्विविध ज्ञातव्यं . इत्तिरियं साकांक्षं कालादिभिः सापेक्षं एतावन्तं कालमहमशनादिकं नानुतिष्ठामीति । निराकांक्ष भवेद् द्वितीयं यावज्जीवं आ मरणान्तादपि न सेवनम् ॥ १५ ॥ साकांक्षानशनस्य स्वरूपं निरूपयन्नाहछट्ठमदसमदुवा
दसेहिं मासद्धमासखमणाणि । कणगेगावलिआदी
तवोविहाणाणि णाहारे ॥१५॥ षष्ठाष्टदशमहादशैः मासार्धमासक्षमणानि । कनकैकावल्यादीनि तपोविधानानि अनाहारे १५१
अहोरात्रस्य मध्ये द्वे भक्तवेले तत्रैकस्यां भक्तवेलायां भोजनमेकस्याः परित्याग एकभक्तः । चतसृणां भक्तवेलानां परित्यागे चतुर्थः । षगणां भक्तवेलानां परित्यागे षष्ठो द्विदिनपरित्यागः । अष्टानां परित्यागेष्टमस्त्रय उपवासाः । दशानां त्यागे दशमश्चत्वार उपवासाः । द्वादशानां परित्यागे द्वादशः पंचोपवासाः । मासार्ध-पंचदशोपवासा: पंचदशदिनान्याहारपरित्यागः । मास-मासोपवासा-विशदहोरात्रमात्रा अशनत्यागः । क्षमणान्युपवासाः । श्रावलीशब्दः प्रत्येकमभि
Page #286
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२८१ सम्बध्यते । कनकावली चैकावली च कनकावल्येकावल्यौ तौ विधी पादिर्येषां तपोविधानानां कनकैकावल्यादीनि । आदिशब्देन सुरजमध्य-विमानपंक्ति-सिंहनिष्कीडितादीनां ग्रह। कनकावल्यादीनां प्रपंच. टीकाराधनायां दृष्टव्यो विस्तरमयानेह प्रतन्यते । अनाहारोऽनशनं षष्ठाष्टमदशमद्वादशैर्मासाधमासादिभिश्च यानि क्षमणानि कनकैकावल्यादीनि च यानि . तपोविधानानि तानि सर्वाग्यनाहारो यावदुत्कृष्टेन पगपासास्तत्सर्व साकांक्षमनशनमिति ॥ १५१ ।। निराकांक्षस्थानशनस्य स्वरूपं निरूपयन्नाहभचपइण्णा इंगिणि
पाउवगमणाणि जाणि मरणाणि । अण्णेवि एवमादी
बोधव्वा णिरवकंखाणि ॥१५२॥ भक्तप्रतिज्ञा इंगिनी प्रायोपगमानि यानि मरणानि । अन्यान्यपि एवमादीनि बोडव्यानिनिरवकांक्षाणि॥
भक्तपत्याख्यानं व्याद्यष्टचत्वारिंशनिर्यापकैः परिचर्यमाणस्यात्मपरोपकारसव्यपेक्षस्य यावज्जीवमाहारत्यागः । इहागणीमरणं नामात्मोपकारसव्यपेक्ष परोपकारनिरपेक्ष । प्रायो
१ संस्कृतहरिवंशपुराणे च दृष्टव्यं ॥
Page #287
--------------------------------------------------------------------------
________________
૨૮૨
मूलाचारपगमनमरणं नामात्मपरोपकारनिरपेक्षं । एतानि त्रीणि मरणानि । एवमादीन्यन्यान्यपि प्रत्याख्याता (ना) नि निराकांक्षाणि यानि तानि सर्वाग्यनिराकांक्षमशनं वोद्धव्यं ज्ञातव्यमिति ॥ १५२॥
अवमौदर्यस्वरूपं निरूपयन्नाहबचीसा किर कवला
पुरिसस्स दु होदिपयदि आहारो। एगकवलादिहिं तत्तो
ऊणियगहणं उमोदरियं ॥१५३॥ द्वात्रिंशत् किल कवलाः पुरुषस्य
तु भवति प्रकृत्या आहारः। एककवलादिभिस्तत
__ ऊनितग्रहणं अवमौदर्यम् ॥१५३।। द्वात्रिंशत्कबलाः पुरुषस्य प्रकृत्याहारो भवति । ततो द्वात्रिंशत्करलेभ्य एककवलेनोनं द्वाभ्यां त्रिभिः, इत्येवं यावदेककवलः शेषः एकसिक्यो वा । किलशब्द आगमार्थसूचकः भागमे पठितमिति । एककबलादिभिनित्यस्याहारस्य ग्रहणं यत् सावमौदर्यवृत्तिः। सहस्रतंदुलमात्रः कवल आगमे पठितः द्वात्रिंशत्कबलाः पुरुषस्य स्वाभाविक आहारस्तेभ्यो यन्यून
Page #288
--------------------------------------------------------------------------
________________
२८२
पंचाचाराधिकारः ॥५॥ ग्रहणं तदवमोदर्य तप इति ॥ १५३ ॥
किमर्थमवमोदर्यवृत्तिग्नुष्ठीयत इति पृष्टे उत्तरमाह-. धम्मावासयजोगेणाणादीये उवग्गहं कुणदि। ण य इंदियप्पदोसयरी उमोदरितवोवुती १५४ धर्मावश्यकयोगेषु ज्ञानादिके उपग्रहं करोति । न च इंद्रियप्रद्वेषकरी अवमौदर्यतपोवृत्तिः॥१५४॥
धर्मे क्षमादिलक्षणे दशप्रकारे । आवश्यकक्रियासु समतादिषु षट्सु । योगेषु वृक्षमूलादिषु । ज्ञानादिके स्वाध्याये चारित्रे चोपग्रहमुपकारं करोतीत्यवमोदर्यतपोवृत्तिः । न चेन्द्रियप्रद्वेषकरी न चावमोदर्यकृत्येन्द्रियाणि प्रद्वेषं गच्छन्ति किन्तु वशे तिष्ठन्तीति । बहाशीर्धम नानुतिष्ठति । आवश्यकक्रियाश्च न सम्पूर्णाः पालयति । त्रिकालयोगं च न क्षेमेण समानयति । स्वाध्यायध्यानादिक च न कर्तुं शक्नोति । तस्येन्द्रियाणि च स्वेच्छाचारीणि भवन्तीति । मिताशिनः पुनर्धदियः स्वेच्छया वर्तन्त इति ॥ १५४ ॥ ___ रसपरित्यागस्वरूपं प्रतिपादयन्नाहखीरदहिसप्पितेल गुडलवणाणं च जंपरिचयणं तित्तकटुकसायंविलमधुररसाणंच जंचयणं॥ क्षीरदधिसर्पिस्तैलगुडलवणानां च यत् परित्यजनं ।
Page #289
--------------------------------------------------------------------------
________________
२८४
. मालचारेतिक्तकटुकषायाम्लमधुररसानां च यत् त्यजनं १५५ ____ अथ को रसपरित्याग इति पृष्टेऽन आह-क्षीरदधिसर्पिस्तैलगुडलवणानां घृतपूरलडकादीनां च यत् परिचयणं-परित्यननं एकैकशः सर्वेषां वा । तिक्तकटुकषायाम्लमधुररसानां च यत्यजनं स रसपरित्यागः । एतेषां प्रासुकानामपि तपोबुद्धया त्यजनम् ।। १५५ ॥ ___ याः पुनर्महाविकृतयस्ताः कथमिति प्रश्नेऽत आहचत्तारि महावियडीय होंति णवणीदमजमंसमधू कंखापसंगदप्पासजमकारीओ एदाओ॥१५॥ चतस्रो महाविकृतयश्च भवंति नवनीतमद्यमांसमधूनि कांक्षाप्रसंगदर्पासंयमकारिण्य एताः॥ १५६ ॥ . याः पुनश्चतस्रो महाविकृतयो महापापहेतवो भवन्तीति नवनीतमद्यमांसमनि, कांक्षाप्रसंगदसंयमकारिण्य एताः । नवनीतं कांक्षा-महाविषयाभिलाषं करोति । मद्यं-सुराप्रसंगमगम्यगमनं करोति । मांस-पिशितं दो करोति । मधु असं. यमं हिंसां करोति ॥ १५६ ॥
एताः किंकर्तव्या इति पृष्टेऽत पाहआणाभिकंखिगावजभीरुणा तवसमाधिकामेण ताओ जावजीवं णिव्वुड्ढाओ पुरा चेव १५७
Page #290
--------------------------------------------------------------------------
________________
पंचाचायधिकारः ॥५॥
२८५ आज्ञाभिकांक्षिणा अवद्यभीरुणा तपःसमाधिकामेन । ताः यावज्जीवं नियूंढा पुरा चैव ॥ १५७ ॥ . सर्वज्ञाज्ञाभिकाक्षिणा सर्वज्ञपतानुपालकेन । अवद्यभीर
या पारभीरुणा, तपःकामेन तपानुष्ठानपरेण, समाधिकामेन च ता नवनीतमद्यगंममधूनि विकृतयो यावज्जीवं सर्वकालं नियूढान्पृिष्टाः त्यक्ता:पुग चैव पूर्वस्मिन्नेव काले संयमग्रहणान्पूर्नमेव । आज्ञाभिमांक्षिणा नवनीतं सर्वथा त्याज्यं दुष्टकांक्षाकारित्वात् । अवद्यभारुणा मांसं सर्वथा त्याज्यं दर्पकारित्वात् । ततः ता:कामेन मद्यं सर्वथा त्याज्यं प्रसंगकारिलात् । समाधिकामेन मधु सर्वथा त्याज्यं, असंयमकारित्वात् । व्यस्तं समस्तं वा योज्यामिति ।। १५७ ॥
वृत्तिपरिसंख्यानस्वरूपं प्रतिपादयन्नाह-- गोयरपमाणदायगभायणणाणाविधाण जंगहणी तह एसणस्स गहणं विविधस्सय वुचिपरिसंखा॥ गोचरप्रमाणं दायकभाजननानाविधानं यद्गहणं । तथा अशनस्य ग्रहणं विविधस्य च वृत्तिपरिसंख्या१५८
गोचरस्य प्रमाणं गोचरप्रमाणं गृहमपाणं, एतेषु गृहेषु प्रविशामि नान्येषु बहुष्विति । दायका दातारो भाजनानि पारवेभ्यपात्राणि तेषां यनानाविधानं नानाकरणं तस्य ग्रहणं स्वीक
Page #291
--------------------------------------------------------------------------
________________
-२८६
मूलाचाररण-दातृविशेषग्रहणं पात्रविशेषग्रहणं च । यदि वृद्धो मां विधरेत तदानीं तिष्ठामि नान्यथा । अथवा बालो युवा स्त्री उपानत्करहितो वर्त्मनि स्थितोऽन्यथा वा विधरेत् तदानीं तिष्ठामीति। कांस्यभाजनेन रूप्यभाजनेन सुवर्णभाजनेन मृन्मयभा. जनेन वा ददाति तदा गृहीष्यामीति यदेवमायं । तथाशनस्य विविधस्य नानाप्रकारस्य यद्हणमवग्रहोपादानं, अद्य मकुष्ठं भोक्ष्ये नान्यत् । अथवाद्य मंडकान् सक्तून् ओदनं वा ग्रहीच्यामीति यदेवमाय ग्रहणं तत्सर्व वृत्तिपरिसंख्यानमिति १५८
कायक्लेशस्वरूपं विवृण्वन्नाहठाणसयणासणेहिं य
विविहेहिं य उग्गयेहिं बहुएहिं । अणुवीचीपरिताओ
कायकिलेसो हवदि एसो॥१५९ ॥ स्थानशयनासनैश्च विविधैश्चावग्रहैः बहुभिः । अनुवीचिपरितापः कायक्लेशः भवति एषः ॥ १५९ ।।
स्थानं कायोत्सर्ग । शयनमेकपार्श्वमृतकदण्डादिशयनं । आसनं उत्कुटिका-पर्यक-वीरासनमकरमुखाद्यासनं । स्थानशयनासनैर्विविधैश्चावग्रहधर्मोपकारहेतुभिरभिप्रायैर्बहुभिरनुवीचीपरितापा सूत्रानुसारेण कायपरितापो वृक्षमूलाभ्रावका
Page #292
--------------------------------------------------------------------------
________________
२८७
पंचाचाराधिकारः ॥५॥
२८७ शातापनादिरेष कायक्लेशो भवति ।। १५६ ॥
विविक्तशयनासनस्वरूपमाह-- तेरिक्खिय माणुस्सिय
सविगारियदेविगेहि संसते । वजति अप्पमत्ता
णिलए सयणासणट्ठाणे॥१०॥ तिरश्चीमानुषीसविकारणीदेविगेहिसंसक्तान् । वर्जयंति अप्रमत्ता निलयान् शयनासनस्थानेषु १६०
तियचो गोमहिष्यादयः । मानुष्यः स्त्रियो वेश्याः स्वेच्छाचारिण्यादयः । सविकारिण्यो देव्यो भवनवानव्यन्तरादियोषितः । गेहिनो गृहस्थाः । एतैः संसक्तान-सहितान्, निलयानावमान् वर्जयन्ति-परिहरन्त्यप्रमत्ता यत्नपरा: सन्तः शयनासनस्थानेषु कर्तव्येषु एवमनुतिष्ठतो विविक्तशयनासनं नाम तप इति ॥ १६०॥
वाह्यं तप उपसंहरमाहसोणाम बाहिरतबोजेण मणोदुकडंण उदि। जेण य सद्धा जायदि जेण य जोगाणहीयते ॥ तत् नाम बाह्यतपः येन मनःदुष्कृतंन उत्तिष्ठति ।
Page #293
--------------------------------------------------------------------------
________________
૨૮૮
मूलाचारेयेन च श्रद्धा जायते येन च योगा न हीयते॥१६१ ॥
तन्नाप वाह्यं तपो येन मनोदुष्कृत-चित्तसंक्लेशो नोतिष्ठति नोत्पद्यते । येन च श्रद्धा शोभनानुरागो जायत उत्पद्यते येन च योगा मूलगुणा न हीयन्ते ।। १६१ ॥ एसो दुबाहिरतवोबाहिरजणपायडो परम घोरो अभंतरजणणादंबोच्छं अब्भंतरं वितवं १६२ एतत्तु वाह्यं तपो बाह्यजनप्रकटं परमं घोरं। . . अभ्यंतरजनज्ञातं वक्ष्ये अभ्यंतरमपि तपः॥१६२ ॥
तद्वावं तपः षड्विधं बाधजनानां मिथ्याष्टिजनानामपि प्रकटं प्रख्यतं परमघोरं सुष्ठु दुष्करं पतिपादितं । अभ्यन्त. रजनज्ञातं-भागमविष्टजनैतिं वक्ष्ये कथयिष्याम्यभ्यन्तरमपि षडविधं तपः ॥ १६२ ।।
__ के ते षट्मकारा इत्याशंकायामाहपायच्छित्वं विणयं वेजावचं तहेव सज्झायं । झाणं च विउस्सग्गो अभंतरओ तवो एसो १६३ प्रायश्चित्तं विनयो वैयावृत्यं तथैव स्वाध्यायः । ध्यानं च व्युत्सर्गःअभ्यतरं तपः एतत् ॥ १६३ ॥ - प्रायश्चित्तं-पूर्वापरायशोधन। विनयमनुदतवृत्तिः। बैया
Page #294
--------------------------------------------------------------------------
________________
२८९
पंचाचायधिकारः ॥५॥ वृतां'स्वशक्त्योपकारः । तथैव स्वाध्यायः सिद्धान्ताद्यध्ययनं । ध्यानं चकाग्रचिंतनिरोधः व्युन्सर्गः। अभ्यन्तरतप एतदिति ।
प्रायश्चित्तस्वरूपं निरूपयन्नाहपायच्छित्तंत्ति तवो जेण विसुज्झदि ह पुवकयपावं पायच्छित्तं पत्तोत्ति तेण वुत्तं दसविहंतु ॥१६॥ प्रायश्चित्तं इति तपो येन विशुद्ध्यति हि पूर्वकृतपापात्। प्रायश्चित्तं प्राप्त इति तेन उक्तं दशविधं तु॥१६४॥
प्रायश्चित्तपपराधं प्राप्तः सन् येन तपता पूर्वकृतात्पापाव विशुद्धयते हु-म्फुटं पूर्व व्रतैः सम्पूर्णो भवति तत्तपस्तेन कारणेन दशपकारं प्रायश्चित्तमिति ।। १६४ ॥
... के ते दशप्रकारा इत्याशंकायामाहआलोयणपडिकमणं उभयविवेगोतहा विउस्सग्गों तव छेदोमूलं विय परिहारो चेव सद्दहणा १६५ आलोचना प्रतिक्रमणं उभयं विवेकः तथा व्युत्सर्गः। तपःछेदो मूलमपि च परिहारः चैव श्रद्धानं ॥ १६५ ॥
मालोचना-प्राचार्याय देवाय वा चरित्रावारपूर्वकमुत्पन्नापराधनिवेदनं । परिक्रमणं-रात्रिभोजनत्यागवतसहितपं. चमहावूनोच्चारणं संभावनं दिवसतिक्रमणं पाक्षिकं वा । उभयं-मालोचनप्रतिक्रमणे । विवेको द्विप्रकारो गणविवेकः
Page #295
--------------------------------------------------------------------------
________________
२६०
मूलाचारेस्थानविवेको वा । तथा व्युत्सर्ग:-कायोत्सर्गः । तपोऽनशनादिकं । छदो-दीक्षायाः पक्षमासादिभिर्हानिः । मूलं पुनरच प्रभृति वूत रापणं । अपि च परिहारो द्विप कारो गणपतिबद्धोऽ. प्रबिद्धा वा । यत्र प्रश्रवणादिकं कुर्वन्ति मुनयस्तत्र तिष्ठन्ति पिछि३..मनमः कृत्वा यतीनां बन्दनां करोति तस्य यतयो न कुन्नि, एवं या गणे क्रिया गणप्रतिबद्धः परिहारः । यत्र देशे धर्मो न ज्ञायते तत्र गत्वा मोनेन तपश्चरणानुष्ठानकरणपगणप्रतिबद्धः परिहारः । तथा श्रद्धान तचरुचौ परिणाम: क्राधादिपरित्यागो वा । एतद्दशप्रकारं प्रायश्चित्तं दोषानुरूपं दानव्यमिति । कश्चिद्दोषः पालोचनमात्रेण निराक्रियते । के चित्प्रतिक्रमणेन कश्वदालोचनप्रतिक्रमणाभ्यां कश्विद्विवेकेन कश्चित्कायोत्सरेण कश्चित्तपसा कश्चिच्छेदेन कश्चिन्मूलेन कश्विस्त रहारेण कश्चिद्धानेनेति ॥ १६५॥
प्रायश्चित्तस्य नामानि प्राहपोगणकम्मखवणं खिवणं गिज्जरण सोधणं धुवणं पुंच्छण मुछिवण छिदणं ति पायच्छित्तस्स णामाई पुराणकर्मक्षपणं क्षेपणं निर्जरणं शोधनं धावनं। पुंच्छनं उत्क्षेपणं छेदनमिति प्रायश्चित्तस्य नामानि । ___पुगणप्य कर्मणः क्षपणं विनाशः क्षेपणं, निर्मग्णं शोधनं, धावनं, पुच्छणं, निराकरणं, उत्क्षेपणं, छेदनं द्वेधीक
Page #296
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ ૨ रणमिति प्रायश्चित्तस्यैतान्यष्टौ नामानि ज्ञातव्यानि भवन्तीति ॥ १६६ ॥
विनयस्य स्वरूपमाहदंसणणाणेविणओचरिचतवओवचारिओविणओ पंचविहो खलु विणओ पंचमगइणायगो भणिओ दर्शनज्ञाने विनयः चारित्रतप औपचारिकः विनयः। पंचविधः खलु विनयःपंचमगतिनायको भाणतः१६७
दर्शने विनयो ज्ञाने विनयश्चारित्रे विनयस्तपसि विनयः औपचारिको विनय: पंचविधः खलु विनयः पंचमीगतिनायका प्रधानः भणितः प्रतिपादित इति ॥ १६७ ॥
दर्शनविनयं प्रतिणदयन्नाहउवग्रहणादिआ पुखुत्ता
तह भचिआदिआ य गुणा । । संकादिवज्जणं पिय
दंसणविणओ समासेण ॥ १६ ॥ उपगृहनादिकाः पूर्वोक्ताः तथा भक्त्यादयश्च गुणाः शंकादिवर्जनमपि च दर्शनविनयः समासेन ॥१६८॥
उपगूहनस्थिरीकरणवात्सल्यमभावनाः पूर्वोक्ताः । तथा
Page #297
--------------------------------------------------------------------------
________________
मूलाचारे
२६२
भक्त्यादयो गुणाः पंचपरमेष्ठिभक्त्यानुरागस्तेषामेव पूजा तेषामेव गुणानुवर्णन, नाशनमवर्णवादस्यासादनापरिहारो/ भक्त्यादयो गुणाः । शंकाकांक्षा विचिकित्सान्यदृष्टिप्रशंसानां वर्जनं परिहारो दर्शन विनयः समासेनेति ॥ १६८ ॥ जे अत्थपज्जया खलु उवदिट्ठा जिणवरेहिं सुदणाणे । ते तह रोचेदि रो दंसणविणयो हवदि एसो ॥ १६९ ॥ ये अर्थ पर्यायाः खलु उपदिष्टा जिनवरैः श्रुतज्ञाने । तान् तथा रोचयति नरः दर्शनविनयः भवति एषः ॥
,
येथपर्याया जीवाजीवादय: सूक्ष्मस्थूलभेदेनोपदिष्टाः स्फुटं जिनवरैः श्रुतज्ञाने द्वादशांनेषु चतुर्दशपूर्वेषु तान् पदायस्तथैव तेन प्रकारेण याथात्म्येन रोचयति नरो भव्यजीवो येन परिणामेन स एष दर्शनविनयो ज्ञातव्य इति ॥ १६९ ॥ ज्ञानविनयं प्रतिपादयन्नाह -
काले विणए उवहाणे बहुमाणे तहेव णिण्हवणे । वंजण अत्थतदुभयं विणओ णाणम्हि अट्ठविहो काले विनयं उपधाने बहुमाने तथैव अनिवे । व्यंजनार्थ तदुभयं विनयो ज्ञाने अष्टविधः ॥ १७० ॥
Page #298
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२६३ द्वादशांगचतुर्दशपूर्वाणां कालशुद्धया पठनं व्याख्यानं परिवर्तनं वा । तथा हस्तपादौ प्रक्षाल्य पर्यकेऽवस्थितस्याध्ययनं । अवग्रहविशेषेण पठनं । बहुपानं यत्पठति यस्माच्छृणोति तयोः पूजागुणस्तवनं । तथैवानिह्नवो यत्पठति यस्मात्पठति तयोः कीर्तनं । व्यञ्जनशुद्धं, अर्थशुद्धं व्यञ्जनार्थोपयशुद्धं च यत्पठनं । अनेन न्यायेनाष्टपकारो ज्ञाने विनय इति ॥
तथाणाणं सिक्खदि णाणं
गुणेदि गाणं परस्स उवदिसदि । णाणेण कुणदि णायं
णाणविणीदो हवदि एसो १७१ ज्ञानं शिक्षते ज्ञानं गुणयति ज्ञानं परस्य उपदिशति । ज्ञानेन करोति न्यायं ज्ञानविनीतो भवति एषः १७१
ज्ञानं शिक्षते विद्योपादानं करोति । ज्ञान गुणयति परिवर्तनं करोति । ज्ञानं परस्मै उपदिशति प्रतिपादयति । ज्ञानेन करोति न्यायमनुष्ठानं । य एवं करोति ज्ञानविनीतो भवत्येष इति । अथ दर्शनाचारदर्शनविनययोः को भेदस्तथा ज्ञानाचारज्ञानविनययोः कश्चन भेद इत्याशंकायापाह-शंकादिपरिणामपरिहारे यत्नः उपगृहनादिपरिणामानुष्ठाने च यत्नो दर्शनविनयः । दर्शनाचारः पुनः शंकाद्यभावेन तत्वश्रद्धा
Page #299
--------------------------------------------------------------------------
________________
२६४
मूलाचारनविषयो यन्न इति । तथा कालशुद्धयादिविषयेऽनुष्ठाने यत्नः कालादिविनयः, तथा द्रव्यक्षेत्रभावादिविषयश्च यत्नः । ज्ञानाचारः पुनः कालशुद्धयादिषु सत्सु श्रुतं पठनयत्नं । ज्ञानविनयः श्रुतोपकरणेषु च यत्नः श्रुतविनयः । तथापनयति तपसा तमोऽज्ञानं उपनयति च मोक्षमार्गे आत्मानं तपोविनयः नियमितमतिः सोऽपि तपोविनय इति ज्ञातव्य इति ॥
चारित्रविनयस्वरूपं प्रतिपादयन्नाहइंदियकसायपणिहाणंपि य गुत्तीओचेवसामिदीओ एसो चरित्तविणओ समासदो होइ णायब्वो ॥ इन्द्रियकषायप्रणिधानमपि च गुप्तयः चैव समितयः एष चारित्रविनयः समासतो भवति ज्ञातव्यः १७२
इन्द्रियाणि चतुरादीनि कषायाः क्रोधादयः तेषामिन्द्रियकषायाणां प्रणिधानं प्रसरहानिरिन्द्रियकषायप्रणिधानं इन्द्रियप्रसरभिवारण कषायप्रसरनिवारण । अथवेन्द्रियकपायाणां अपरिणामस्तद्गनव्यापारनिरोधनं । अपि च गुप्तयो मनोवचनकायशुभप्रवृत्तयः । समितय ईर्याभाषणादाननिक्षेपोच्चारप्रस्रवणप्रतिष्ठापनाः । एष चारित्रविनयः समासतः संक्षेपतो भवति ज्ञातव्यः । अत्रापि समितिगुप्तय आचारा। तद्रक्षणोपाये यत्नश्चारित्रविनय इति ।। १७२ ॥
तपोविनयस्वरूपं प्रतिपादयन्नाह
Page #300
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
२६५ उत्तरगुणउजोगो सम्मं अहियासणा य सद्धा य आवासयाणमुचिदाण अपरिहाणीयणुस्सेहो। उत्तरगुणोद्योगः सम्यगध्यासनं च श्रद्धा च । आवश्यकानामुचितानां अपरिहाणिरनुत्सेधः ॥ • भातापन द्युत्तरगुणेषूद्योग उत्साहः । सम्यगध्यामनं तत्कृतश्रमस्य निराकुलतया सहनं । उद्गनश्रद्धा-त'नुत्तरगुणान् कुर्वतः शोभनपरिणामः । आवश्यकानां समतास्ववन्दनापतिक्रमणप्रत्याख्यानकायोत्सर्गाण'मुचितानां कर्मक्षयनिमित्तानां परिमितानामपरिहाणिरनुत्सेधः न हानिः कर्तव्या नापि वृद्धिः । षडेव भावाश्चत्वारः पंच वा न वर्तव्याः । तथा मप्ताष्टौ न कर्तव्याः । या यस्यावश्यकस्य वेला तस्यामेवासौ कर्तव्यो नान्यस्यां वेलायां हानि वृद्धि प्राप्नुयात् । तथा यस्यावश्यकस्य यावन्तः पठिता: कायोत्सर्गास्तावन्त एव कर्तव्या न तेषां हानिद्धिर्वा कार्या इति ॥ १७३ ।। भत्ती तवोधियम्हि य तवम्हि अहीलणा य सेसाणं एसो तवम्हि विणओ जहुतचारिचसाहुस॥ भक्तिः तपोधिके च तपसि अहेलना च शेषाणां । एष तपसि विनयः यथोक्तचारित्रसाधोः॥
भक्तिः स्तुतिपरिणामः सेवा वा । तपसाधिकस्तपोऽधिक:
Page #301
--------------------------------------------------------------------------
________________
मूलाबारे
1
तस्मिंस्तपोषिके । श्रात्मनोऽधिकतरसि तपसि च द्वादशविधतपोनुष्ठाने च भक्तिरनुरागः । शेषाणामनुत्कृष्टतपसामहेलना अपरिभवः । एष तपसि विनयः सर्वसंयतेषु प्रणामवृत्तियथोक्तचारित्रस्य साधोर्भवति ज्ञातव्य इति ।। १७४ ॥ पंचमौपचारिक विनयं प्रपंचयन्नाह-
२६६
d
काइयवाइयमाणसि-
ओत्ति अतिविहो दु पंचमो विणओ । पुण सव्वो दुविहो 'पचक्खो तह परोक्खा य ॥ १७५ ॥
कायिकवाचिकमानसिक
इति च त्रिविधस्तु पञ्चमो विनयः । स पुनः सर्वो द्विविधः
प्रत्यक्षस्तथा परोक्षश्च ॥ १७५ ॥
काये भवः कायिकः । वाचि भवो वाचिकः । मनसि भवो मानसिकः । त्रिविधस्त्रिमकारस्तु पंचमो विनयः । स्वर्गमोक्षादीन् विशेषेण नयतीति विनयः । कायाश्रयो वागश्रयो मानसाश्रयश्चेति । स पुनः सर्वोऽपि कायिको वाचिको मानसिकश्च द्विविधो द्विप्रकार: प्रत्यक्षश्चैव परोक्षश्च । गुरोः प्रत्यक्षश्चक्षुरादिविषयः । चक्षुरादिविषयादतिक्रान्तः परोक्ष इति ॥ १७५ ॥
Page #302
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
कायिक विनयस्वरूपं दर्शयन्नाह - अब्भुट्ठाणं किदिअम्मं णवण अंजलीय मुंडाणं । पच्चू गच्छणमेचे पछिदस्सणुसाधणं चैव ॥ १७६ अभ्युत्थानं कृतिकर्म नमनं अंजलिना मुंडानां । प्रत्युद्गमनमायातस्य प्रस्थितस्यानुसाधनं चैव ॥
२६७
अभ्युत्थानमादरेणासनादुत्थानं । क्रियाकर्म सिद्धभक्तिश्रुतभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गादिकरणं । नमनं शिरसा प्रणामः । अञ्जलिना करकुंडलेनाञ्जलिकरणं वा मुगडानामृषीणां । अथवा मुण्डा सामान्यबन्दना । पच्च गच्छणमेते - श्रागच्छतः प्रतिगमनमभिमुखयानं । प्रस्थितस्य प्रयाण के व्यवस्थितस्यानुसाधनं चानुत्रजनं च साधूनामादरः कार्यः । तथा तेषामेव क्रिया कर्म कर्तव्यं । तथा तेषामेव कृताञ्जलि - टेन नमनं कर्तव्यं । तथा साधोगगतः प्रत्यभिमुखगमनं कर्तव्यं तथा तस्यैत्र प्रस्थितस्यानुत्रजनं कर्तव्यमिति ॥ तथा णीचं ठाणं णीचं गमणं णीच च आसणं सयणं । आसणदाणं उवगरणदाण ओगासदाणं च ॥ नीचं स्थानं नीचं गमनं नीचं च आसनं शयनं । आसनदानं उपकरणदानं अवकाशदानं च ॥
देवपुरुभ्यः पुरतो नीचं स्थानं । नीचं च गमनं गुरो
Page #303
--------------------------------------------------------------------------
________________
२६८
मूलाचारमिपार्टी पृष्ठतो वा गन्तव्यं । नीचं च न्यग्भूनं चासनं पीठादिवर्जनं गुरोरासनस्य पीठादिकस्य दानं निवेदनं । उपकरणस्य पुस्तिकाकुंडिकापिच्छिकादिकस्य दानमुपसंपादनं । अवकाशस्य वसतिकागिरिगुहादिकस्य प्रासुकायान्विष्य दान निवेदनं । अथवा नीचं स्थानं करचरणसंकुचितवृत्तिगुरोः सधणोऽन्यस्य वा व्याधितस्येति ॥ १७७॥ तथापडिरूवकायसंफासणदायपडिरूपकालकिरियाय पेसणकरणं संथरकरणं उवकरण पडिलिहणं॥ प्रतिरूपकायसंस्पर्शनता प्रतिरूपकालक्रिया च । प्रेष्यकरणं संस्तरकरणं उपकरणं प्रतिलेखनं ॥
प्रतिरूपं शरीरबलयोग्यं कायस्य शरीरस्य संस्पर्शनं मर्दनमभ्यंगनं वा। प्रतिरूपकालक्रिया चोष्णकाले शीतक्रिया शीतकाले उष्णक्रिया वर्षाकाले तद्योग्यक्रिया । प्रेष्यकरणमादेशकरणं । संस्तरकरणं टट्टिकादिमस्तरणं । उपकरणानां पुस्तिकाकुण्डिकादीनां पतिलेखनं सम्यग्निरूपणम् ॥१७८॥ इच्चेवमादिओ जो उवयारो कीरदे सरीरेण । एसो काइयविणओ जहारिहं साहुवग्गस्स ॥ इत्येवमादिको यः उपकारः क्रियते शरीरेण । एषः कायिकविनयः यथार्ह साधुवर्गस्य ॥
Page #304
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५॥
२६६ इत्येवमादिरुपकारो गुरोरन्यस्य वा साधुवर्गस्य यः शरी-. रेख क्रियते यथायोग्यं स एष कायिको विनयः कायाश्रितत्वादिति ।। १७६ ॥
वाचिकविनयस्वरूपं विवृण्वन्नाहपूयावयणं हिदभासणं च मिदभासणं च मधुरं च। सुत्ताणुवीचिवयणं आणिठुरमककसं वयणं ॥ पूजावचनं हितभाषणं च मितभाषणं च मधुरं च । सूत्रानुवीचिवचनं अनिष्ठुरमकर्कशं वचनं ॥
पूजावचनं बहुवचनोच्चारणं यूयं भट्टारका इत्येवमादि । हितस्य पथ्यस्य भाषणं इहलोकपरलोकधर्मकारणं वचनं । मितस्य परिमितस्य भाषणं चाल्पाक्षरबह्वर्थ । मधुरं च मनोहरं श्रुतिसुखदं । सूत्रानुनीचिव वनमागमदृष्टयाभाषणं यथा पापं न भवति । अनिष्ठुरं दग्धमृतप्रलीनेत्यादिशब्दै रहितं । प्रककेशं वचनं च वर्जयित्वा वाच्यमिति ॥ १८० ॥ उवसंतवयणमगिहत्थवयणमकिरियमहीलगंवयणं एसो वाइयविणओ जहारिहं होदि कादब्बो॥ उपशांतवचनं अगृहस्थवचनं अक्रियमहीलनं वचनं एष वाचिकविनयः यथार्ह भवति कर्तव्यः॥
उपशान्तवचनं क्रोधमानादिरहितं । अगृहस्थवचनं गृह
Page #305
--------------------------------------------------------------------------
________________
३००
मालचारे. स्थानां मकारवकारादि यद्वचनं तेन रहित बन्धनत्रासनताडना. दिवचनरहितं । अकिरियं असिमसिकृष्यादिक्रिया (दि) रहितं अथवा सक्रियमिति पाठः । सक्रिय क्रियायुक्तमन्यवि. न्तान्यदोषयोरिति न वाच्यं, तदुच्यते यन्निष्पाद्यते । अहीलंअपरिभवचनं । इत्येवमादिवचनं यत्र स एष वाचिको विनयो यथायोग्यं भवति कर्तव्य इति ॥ १८१॥
मानसिकविनयस्वरूपमाहपापविसोत्तिअपरिणा
मवजणं पियहिदेय परिणामो। णादयो संखेवे--
णेसोमाणसिओ विणओ॥ १८२॥ पापविश्रुतिपरिणामवर्जनं प्रियहिते च परिणामः । ज्ञातव्यः संक्षेपेणैषः मानसिको विनयः ॥ १८२ ॥
पापविश्रुतिपरिणामवर्ननं पापं हिंसादिकं विश्रुतिः सम्यग्विराधना तयोः परिणामस्तस्य बर्जनं परिहारः। प्रिये धर्मोपकारे हिते च सम्यग्ज्ञानादिके च परिणामो ज्ञातव्यः । संक्षेपेण स एष मानसिकश्चित्तोद्भवो विनय इति ॥१८॥ इय एमो पञ्चक्खो
विणओ पारोखिओवि जं गुरुणो।
Page #306
--------------------------------------------------------------------------
________________
३०१.
पंचाचाराधिकारः ॥५॥ विरहम्मिवि कट्टिज्जदि
आणाहिस्सचारेयाए ॥ इति एषः प्रत्यक्षः विनयः पारोक्षिकोपि यत् गुरोः । विरहेपि वर्तते आज्ञानिर्देशचर्यायाः॥ १८३ ॥
इत्येष प्रत्यक्षविनयः कायिकादिः,गुर्वादिषु सत्सु वर्तते यतः, पारोक्षिकोऽपि विनयो द्गुरोपिरहेऽपि गुर्वादिषु परोक्षीभूतेषु यते । श्राज्ञानिर्देशेन चर्याया वाहद्भट्टारकोपदिष्टेषु जीवादिपदार्थेषु श्रद्धानं कर्तव्यं तथा तैर्या चर्योद्दिष्टा व्रतसमित्यादिका तया च वर्तनं परोक्षा विनयः । तेषां प्रत्यक्षतो यः क्रियते स प्रत्यक्षमिति ॥ १८३ ॥
पुनरपि त्रिविधं विनयमन्येन प्रकारेणाहअह ओपचारिओ खलु .
विणओतिविहा समासदो भणिओ। सत्त चउबिह दुविहो
बोधब्बो आणुपुवाए। अथ औपचारिकः खलु विनयः
त्रिविधः समासतो भणितः। सप्त चतुर्विधः द्विविधः
बोधव्यः आनुपूर्व्या ॥
Page #307
--------------------------------------------------------------------------
________________
३०२ ... मूलाचारे
अथौपचारिको विनय उपकारे धर्मादिकपरचित्तानुग्रहे भव औपचारिकः खलु स्फुटं त्रिविधस्त्रिपकारः कायिकवाचिकमानसिक भेदेन समासतः संक्षेपतो भणितः कथितः । सप्तविधश्चतुर्विधो द्विविधो बोद्धयः । आनुपूानुक्रमेण कायिकः सप्तप्रकारो वाचिकश्चतुर्विधः मानसिको द्विविध इति ।।
कायिकविनयं सप्तरकारमाहअब्भुट्ठाणं सण्णदि आसणदाणं अणुप्पदाणं च किदिकम्म पडिरूवं आसणचाओ य अणुबजणं अभ्युत्थानं सन्नतिः आसनदानं अनुप्रदानं च । कृतिकर्म प्रतिरूपं आसनत्यागश्च अनुव्रजनं ॥
अभ्युत्थानमादरेणोत्थानं । सन्नतिः शिरसा प्रणामः । आसनदानं पीठ थुपनयनं । अनुपदानं च पुस्तकपिच्छिकाधुपकरणदानं । क्रियाकर्म श्रुतभक्त्यादिपूर्वककायोत्सर्ग: प्रतिरूपं यथायोग्यं, अथवा शरीरप्रतिरूपं कालपतिरूपं भावप्रतिरूपं च क्रिया में शीतोष्णमूत्रपुरीषाद्यानयनं । श्रासनपरित्यागो गुरोः पुरत उच्चस्थाने न स्थातव्यं । अनुव्रजनं प्रस्थितेन सह किंचिद्गपनमिति । अभ्युत्थानमेकः सन्नतिदिनीय आसनदानं तृतीयम (अ) नुप्रहानं चतुर्थः प्रतिरूपक्रियाकर्म पंचमः आसनत्यागः षष्ठोऽनुव्रजनं सप्तमः प्रकार: कायिकविनयस्येति ॥ १८ ॥
Page #308
--------------------------------------------------------------------------
________________
३०३
पंचाचाराधिकारः ॥ ५॥ " वाचिकमानसिकविनयभेदानाहहिदमिदपरिमिदभासा
अणुवीचीभाषणं च बोधवं । अकुसलमणस्स रोधो
कुसलमणपवत्तओ चेव ॥ हितमितपरिमितभाषा अनुवीचिभाषणं च बोद्धव्यं । अकुशलमनसो रोधः कुशलमनःप्रवर्तकश्चैव ॥
हितभाषणं मितभाषणं परिमितभाषणमनुवीचिभाषणं च । हितं धर्मसंयुक्तं । मितमल्पाक्षरं बहथ । परिमितं कारणसहितं । अनुवीचीभाषणमागमाविरुद्धवचनं चेति चतुर्विधो वचनविनयो ज्ञातव्यः । तथाऽ कुशलमनसो रोधः पापादानकारकचित्तनिरोधः । कुशलमनसो धर्मप्रवृत्तचित्तस्य प्रवर्तकश्चेति द्विविधो मनोविनय इति ॥ १८६ ॥
स एवं द्विविधो विनयः साधुवर्गेण कस्य कर्तव्य इत्याशंकायापाह
रादिणिए ऊणरादिणिएसु अ
अज्जासुचेव गिहिवरगे। विणओ जहारिओ सो
कायबो अप्पमत्तण ॥
Page #309
--------------------------------------------------------------------------
________________
३०४
मूलाचारेरात्र्यधिके ऊनरात्र्यधिकेषु च आर्यासु चैव गृहिवर्गे। विनयः यथार्हः स कर्तव्यः अप्रमत्तेन ॥
रादिणिए-राधिके दीक्षागुरौ श्रुतगुरौ तपोधिके च । उणरादिणिएमु य-ऊनरात्रिकेषु च तपसा कनिष्ठेषु गुणक. निष्ठेषु वयसा कनिष्ठेषु च साधुषु । अज्जासु-आर्यिकासु । गिहिवग्गे-गृहिवर्गे श्रावकलोके च । विनयो यथाहों यथायोग्यः कर्तव्यः । अप्रमत्तेन प्रमादरहितेन । साधूनां यो योग्य: आर्यिकाणां यो योग्यः, श्रावकाणां यो योग्य:, अन्येषामपि यो योग्यः स तथा कर्तव्यः, केन ? साधुनर्गेणाप्रमत्तेनात्मतपोऽ नुरूपेण प्रासुकद्रव्यादिभिः स्वशक्त्या चेति ।। १८७ ।।
किमर्थ विनयः क्रियते इत्याशंकायामाहविणएण विप्पहीणस्स
हदि सिक्खा णिरस्थिया सव्वा। विणओ सिक्खाए
फलं विणय फलं सबकल्लाणं ॥१८॥ विनयन विप्रहणिस्य भवति शिक्षा निरार्थका सर्वा। विनयः शिक्षायाः फलं विनयफलं सर्वकल्याणं ॥
विनयेन विहीगास्य विनयरहितस्य भवति शिक्षा श्रुताध्ययनं निरथिका रिफला सर्वा सकला विनयः पुनः शिक्षा.
Page #310
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥ या विद्याध्ययनस्य फलं, विनयफलं सर्वकल्याणान्यभ्युदयनिःश्रेयससुखानि । अथवा स्वर्गावतरणजन्मनिष्क्रमणकेबलज्ञानोत्पत्तिपरिनिर्वाणादीनि कल्याणादीनीति ॥ १८८॥
विनयस्तवमाह-- विणओमोक्खदारं विणयादो संजमो तवो णाणं विणएणाराहि जदि आइरिओ सव्वसंघो य ॥ विनयः मोक्षद्वारं विनयात् संयमस्तपो ज्ञानं । .. विनयेनाराध्यते आचार्यश्च सर्वसंघश्च ॥
विनयो मोक्षस्य द्वारं प्रवेशकः । विनयात्संयमः । विनयाचपः । विनयाच्च ज्ञानं । भवतीति सम्बन्धः । विनयेन चाराध्यते आचार्यः सर्वसंघश्चापि ॥ १८६ ॥ आयारजीदकप्पगुणदीवणा अत्तसोधिणिजंजा अजवमद्दवलाहवभत्तीपल्हादकरणं च ॥ आचारजीदकल्पगुणदीपनां आत्मशुद्धिः निद्वंद्वः । आर्जवमार्दवलाघवभक्तिप्रह्लादकरणानि च ॥ . .. आचारस्य गुणा जीदप्रायश्चित्तस्य कल्पप्रायश्चित्तस्य गुणास्तद्गतानुष्ठानानि तेषां दीपनं प्रकटनं । आत्मशुद्धिश्चात्मकर्मनिमुक्तः । निर्द्वन्द्वः कलहायभावः । ऋजोर्भाव आर्जन स्वस्थता, मृदोर्भावो म.देवं मायामानयोनिरासः । लघोर्भावो.
Page #311
--------------------------------------------------------------------------
________________
३०६
मूलाचारलाघवं निःसंगता लोभनिरासः। भक्तिर्गुरुसेवा । प्रल्हादकरणं च सर्वेषां सुखोत्पादनं । यो विनयं करोति तेनाचरजीदकल्पविषया ये गुणास्ते दीपिता उद्योतिता भवंति । आर्जवमार्दवलाघवभक्तिमल्हादकरणानि च भवंति विनयकर्तरिति । कित्ती मित्ती माणस्स भंजणं गुरुजणे य बहुमाणं तित्ययराणं आणा गुणाणुमोदो य विणयगुणा कीर्तिः मैत्री मानस्य भंजनं गुरुजने च बहुमानं । तीर्थकराणां आज्ञा गुणानुमोदश्व विनयगुणाः ।। ___ कीर्तिः सर्वव्यापी प्रतापः ख्यातिश्च । मैत्री सर्वैः सह मित्रभावः । मानस्य गर्वस्य भंजनमामर्दनं । गुरुजने च बहुमानं पूजाविधानं । तीर्थकराणामाज्ञा पालिता भवति । गुणानुमोदश्च कृतो भवति । एते विनयगुणा भवन्तीति । विनयस्य कर्ता कीर्ति लभते । तथा मैत्री लभते । तथात्मनो मानं निरस्यति । गुरुजनेभ्यो बहुमानं लभते । तीर्थकराणामाज्ञां च पालयति । गुणानुरागं च करोतीति ॥ १९१ ॥
वैयाढत्यस्वरूपं निरूपयन्नाहआइरियादिसु पंचसु सबालवुड्डाउलेसु गच्छेसु । वेजावचं वुत्नं कादव्यं सव्वसत्तीए॥ आचार्यादिषु पंचसु सबालवृद्धाकुलेषु गच्छेषु ।
Page #312
--------------------------------------------------------------------------
________________
३०७
पंचाचाराधिकारः ॥५॥ वैयावृत्त्यं उक्तं कर्तव्यं सर्वशक्त्या ॥
प्राचार्योपाध्यायस्थविरप्रवर्तकगणधरेषु पंचसु । बाला नवप्रव्रजिताः । वृद्धा वयोवृद्धास्तपोद्धा गुणवृद्धास्तैराकुलो गच्छस्तथैव बालवृद्धाकुले गच्छे सप्तपुरुषसन्ताने । वैयात्यमुक्तं यथोक्तं कर्तव्यं सर्वशक्त्या सर्वसामर्थेन उपकरणाहा... रभैषजपुस्तकादिभिरुपग्रहः कर्तव्य इति ॥ १९२ ।।
पुनरपि विशेषार्थ श्लोकेनाहगुणाधिए उवज्झाए तवस्सि सिस्से य दुबले। साहुगणे कुले संघे समणुण्णे य चापदि । गुणाधिके उपाध्याये तपस्विनि शिष्ये च दुर्बले । साधुगणे कुले संघे समनोज्ञे च चापदि ॥ __ गुणैरधिको गुणाधिकस्तस्मिन् गुणाधिके । उपाध्याये श्रुतगुरौ । तपस्विनि कायक्लेशपरे । शिक्षके शास्त्रशिक्षणतपरे दुःशीले वा दुर्बले व्याध्याक्रान्ते वा । साधुगणे ऋषियतिमुन्यनगारेषु । कुले शुक्रकुले स्त्रीपुरुषसन्ताने । संघे चातुर्वण्र्ये श्रवणसंधे । समनोज्ञे सुखासीने सर्वोपद्रवरहित । आपदि चोपद्रवे संजाते वैयावृत्यं कर्तव्यमिति ॥ १९३ ।।
कैः कृत्वा वैयाकृत्यं कर्तव्यमित्याहसेनोग्गासणिसेजो
तहोवहिपडिलेहणाहि उवग्गहिदे।
Page #313
--------------------------------------------------------------------------
________________
३०८
मूालचारे
आहारोसहवायण
विकिंचणं वंदणादीहिं॥ शय्यावकाशनिषद्या तथा .
उपधिप्रातिलखनाभिः उपग्रहः । आहारौषधवाचना
विकिंचनवंदनादिभिः॥ शय्यावकाशो वसतिकावकाशदानं निषद्याऽऽसनादिकं । उपधिः कुण्डिकादि । प्रतिलेखनं पिच्छिकादिः । इत्येतैरुपग्रह उपकारः । अथवैतैरुपगृहीते स्वीकृते । तथाहारौषधवापनाच्याख्यानविकिंचनमूत्रपुरीषादिव्युत्सर्गवन्दनादिभिः । माहारेण भिक्षाचर्यया । औषधेन शुलिपिप्पल्यादिकेन । बासन्याख्यानेन । व्युतमलनिर्हरणेन । वन्दनया च । श"प्यावकाशेन निषद्ययोपधिना प्रतिलेखनेन च पूर्वोक्तानामुपकारः कर्तव्यः । एतस्ते प्रतिगृहीता प्रात्मीकृता भवतीति ।।
ते (के) षु स्थानेषूपकारः क्रियतेऽत आहअद्धाणतेणसावदरायणदीरोधणासिवे ओमे। वेजावच्चं वुत्तं संगहसारक्खणोवेदं ॥ अध्वस्तेनश्वापदराजनदारोधनासिव ओमे । यावृत्त्यं उक्तं संग्रहसारक्षणोपेतम् ॥
Page #314
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
३०॥ अध्वनि श्रान्तस्य । स्तेनैश्चौरैरुपद्रुतस्य । श्वापदैः सिंहव्याघ्रादिभिः परिभूतस्य । राजभिः खंचितस्य । नदीरोधेन पीडितस्य । प्रशिवेन मारिरोगादिव्यथितस्य । भोमे-दुभिक्षपीडितस्य । वैयाकृत्यमुक्तं संग्रहसारक्षणोपेतं । तेषामागतानां संग्रहः कर्तव्यः । संगृहीतस्य रक्षणं कर्तव्यं । अबचैवं सम्बन्धः कर्तव्यः । एतेषु प्रदेशेषु संग्रहोपेतं सारक्षणो. पेतं च वैयावृत्यं कर्तव्यमिति । अथवा रोधशब्दाः प्रत्येकमभिसम्बध्यते । पथिरोधश्चौररोधः श्वापदरोधः राजरोपो नदीरोध एतेषु रोधेषु तथा शिवे दुर्भिक्षे च वैयावत्वं कर्तव्यमिति ॥ १९५॥
__स्वाध्यायस्वरूपपाहपरियट्टणाय वायण
पडिच्छणाणुपेहणा य धम्मकहा। थुदिमंगलसंयुक्तः
पंचविहो होइ सज्झाओ॥ १९६॥ परिवर्तनं वाचनं पृच्छना अनुप्रेक्षा च धर्मकथा। स्तुतिमंगलसंयुक्तः पंचविधो भवति स्वाध्यायः॥
परिवर्तनं पठितस्य ग्रन्थस्यानुवेदनं । वाचना शास्त्रस्य व्याख्यानं । पृच्छना शास्त्रश्रवणं । अनुप्रेक्षा द्वादशानुमेक्षा नित्यत्वादि । धर्मकथा त्रिषष्टिशलाकापुरुषचरितानि । स्तु
Page #315
--------------------------------------------------------------------------
________________
मूलाचारेविमुनिदेववन्दना मंगल इत्येवं संयुक्तः पंचप्रकारो भवति स्वाध्यायः । परिवर्तनमेको वाचना द्वितीयः पृच्छना तृतीयोऽतुप्रेक्षा चतुर्थो धर्मकथास्तुतिमंगलानि समुदितानि पंचमः प्रकारः। एवं पंचविधः स्वाध्यायः सम्यग्युक्तोऽनुष्ठेय इति १९६
ध्यानस्वरूप विकृण्वन्नाहअटुंच रुद्दसहियं दोणिविझाणाणिअप्पसत्थाणि धम्म सुकं च दुवे पसत्यझाणाणि णेयाण ॥ आतं च रौद्रसहितं हे अपिध्याने अप्रशस्ते। धर्म शुक्लं च द्वे प्रशस्तध्याने ज्ञातव्यानि ॥ १९७ ॥ __ आर्तध्यानं रौद्ध्यानेन सहितं । एते द्वे ध्याने अप्रशस्ते नरकतिर्यग्गतिप्रापके । धर्मध्यानं शुक्लध्यानं चैते द्वे प्रशस्ते देवगतिमुक्तिगतिमापके । इत्येवंविधानि ज्ञातव्यानि । एकाप्रचिन्तानिरोधो ध्यानमिति ॥ १६७॥
आर्तध्यानस्य भेदानाहअमणुण्णजोगइट्ठविओगपरीसहाणदाणकरणेसु अ कसायसाहियं झाणं भाणदं समासेण ॥ १९८ अमनोज्ञयोगइष्टवियोगपरीषहनिदानकरणेषु । आतं कषायसहितं ध्यानं भणित समासेन ॥१९८ ॥
Page #316
--------------------------------------------------------------------------
________________
पंचाचारधिकारः ॥ ५ ॥
३११
अमनोज्ञेन ज्वरशूलशत्रुरोगादिना योगः सम्पर्क: । इष्टस्य पुत्रदुहितृमातृ पितृबन्धुशिष्यादिकस्य वियोगोऽभावः । परीषहाः क्षुत्तृट्छीतोष्णादयः । निदानकरणं इहलोक परलोकभोगविषयोऽभिलाषः । इत्येतेषु प्रदेशेष्वार्त मनःसंक्केशः कषायसहितं ध्यानं भणितं समासेन संक्षेपतः । कदा ममानेन मनोज्ञेन वियोगो भविष्यतीत्येवं चिन्तनमार्तः ध्यानं प्रथमं । इष्टैः सह सर्वदा यदि मम संयोगो भवति वियोगो न कदाचिदपि स्याद्यद्येवं चिन्तनमार्तध्यानं द्वितीयं । सुशीतोष्णादिभिरहं व्यथितः कदैतेषां ममाभावः स्यात् । कथं मयौदनादयो लभ्या येन मम क्षुधादयो न स्युः । कदा मम वेलायाः प्राप्तिः स्याद्येनाहं भुंजे पिबामि वा । हाकारं पूत्कारं जलसेकं च कुर्वतोऽपि तेन मम प्रतीकार इति चिन्तनपार्तध्यानं तृतीयमिति । इहलोके यदि मम पुत्राः स्युः परलोके यद्यहं देवो भवामि स्त्रीवस्त्रादिकं मम स्यादित्येवं चिन्तनं चतुर्थमार्तध्यानमिति ॥ १९८ ॥
रौद्रध्यानस्वरूपं प्रतिपादयन्नाह -
तेणिक्कमोससारक्खणेसु तध चैव छविहारंभे । रुद्द कसाय सहिदं झाणं भणियं समासेण ॥ १९९ स्तन्यमृषासारक्षणेषु तथा चैव षड्विधारंभ |
रौद्रं कषायसहितं ध्यानं भणितं समासेन ॥ १९९॥
Page #317
--------------------------------------------------------------------------
________________
१२ . मूलाचारे
स्तैन्यं परद्रव्यापहरणाभिमायः । मृषाऽनृते तत्परता । सारक्षणं यदि मदीयं द्रव्यं चोरयति तमहं निहन्मि, एवमायुधव्यग्रहस्तमारणाभिप्रायः । स्तन्यमृषावादसारक्षणेषु । तथा चैव षड्विधारम्भे पृथिव्यप्तजोवायुवनस्पतित्रसकायिकविराधने च्छेदनभेदनबन्धनबधताडनदहनेषूधमः रौद्रं कषायसहितं ध्यानं भणितं । समासेन संक्षेपेग । परद्रव्यहरणे तत्परता प्रथमं रौद्रं । परपीड़ाकरे मृषावादे यत्नः द्वितीयं रौद्रं। द्रव्यपशुपुत्रादिरक्षणविषये चौरदायादिमारणोद्यमे यत्नस्ततीयं रौद्रं । तथा षड्विधे जीवमारणारम्भे कृताभिप्रायश्चतु. थै रौद्रमिति ॥ १६९ ॥ ततःअवहट्टु अट्टरद्दे महाभए सुग्गदीयपच्चूहे । धम्मे वा सुक्के वा होहि समण्णागदमदीओ॥ भपहृत्य आर्तरौद्रे महाभये सुगतिप्रत्यूहे । धर्मे वा शुक्ले वा भव समन्वागतमतिः ॥ २०॥
यत एवंभूते आतरोद्रे । किविशिष्ट, महाभये महासंसारभीतिदायिनि (नी) सूगतिपत्यूहे-देवगतिमोक्षगतिप्रतिकूले । अपहृत्य निराकृत्य । धर्मध्याने शुक्लध्याने वा भव सम्यग्विधानेन गतमतिः । धर्मध्याने शुक्लध्याने च सादरो सुष्ठ विशुद्ध मनो विधेहि समाहितमतिर्भव ( वे) ति ॥२०॥
धर्मध्यानभेदान् प्रतिपादयन्नाह
Page #318
--------------------------------------------------------------------------
________________
MAM
पंचाचाराधिकारः ॥ ५ ॥
३१३
एयग्गेण मणं णिरुभिऊण धम्मं चउन्दिहं झाहि आणापायविवायविचओ य संठाणविचयं च ॥ एकाग्रेण मनो निरुध्य धर्मं चतुर्विधं ध्याय । आज्ञापायविपाकविचयः संस्थानविचयश्च ॥ २०१ ॥
एकाग्रेण पंचेन्द्रियव्यापारपरित्यागेन कायिकवाचिकव्यापारविरहेण च । मनो मानसव्यापारं । निरुध्यात्मवशं कृत्वा । धर्म चतुर्विधं चतुर्भेदं । ध्याय चिन्तय । के ते चत्वारो विकल्पा इत्याशंकायामाह - श्राज्ञाविचयोऽपायविचयो विपाकविचयः संस्थानविचयश्चेति ।। २०१ ॥
तत्राज्ञा विचयं विगवन्नाह - पंचत्थिकायछज्जीवणिकाये कालदव्वमण्णे य । आणागेज्झे भावे आणाविचयेण विचिणादि ॥ पंचास्तिकायषट्जीवनिकायान् कालद्रव्यमन्यत् व आज्ञाग्राह्यान् भावान् आज्ञाविचयेन विचिनोति ॥
पंचास्तिकायाः जीवास्तिकायोऽ जीवास्तिकायो धर्मास्तिकायोsधर्मास्तिकायो वियदास्तिकाय इति तेषां प्रदेशबन्धोऽ- स्तीति कृत्वा काया इत्युच्यन्ते । षड्जीवनिकायश्च पृथिव्यप्तेजोवायुवनस्पतित्रसाः । कालद्रव्यमन्यत् । अस्य प्रदेशबन्धाभावादस्तिकायत्वं नास्ति । एतानाज्ञाग्राह्यान भावान् पदार्थान् ।
Page #319
--------------------------------------------------------------------------
________________
मूलाचारेप्राज्ञाविचयेनाज्ञास्वरूपेण । विचिनोति विवेचयति ध्यायती. ति यावत् । एते पदार्याः सर्वज्ञनाथेन वीतरागेण प्रत्यक्षेण दृष्टा नकदाचिद् व्यभिचरन्तीत्यास्तिक्यबुद्धया तेषां पृथक्पृथग्विवे. चनेनाज्ञाविचयः । यद्ययात्मनः प्रत्यक्षबलेन हेतुबलेन वा नस्पष्टा तथापि सर्वज्ञाज्ञानिर्देशेन गृह्णाति नान्यथावादिनो जिना यत इति ॥ २०२॥
अपायविचयं विटण्वन्नाह-- कल्लाणपावगाओ
पाए विविणादि जिणमदमुविच । विचिणादि वा अपाये
जीवाण सुहे य असुहे य ॥ २०६॥ कल्याणप्रापकान् उपायान् विचिनोति जिनमतमुपेत्य विचिनोति वा अपायान् जीवानां शुभान् च अशुभान् च
कल्याणमापकान् पंचकल्याणानि यःप्राप्यन्ते तान्प्राप्यान् सम्यग्दर्शनज्ञानचारित्राणि । विचिनोति ध्यायति । जिनमतमुपेत्य जैनागममाश्रित्य । विचिनो त वा ध्यायति वा । अपायान् कर्मापगमान स्थितिखण्डाननुभागसहानुत्कर्षापकर्षभेदान् । जीवानां सुखानि जीवप्रदेशसंतपंणानि । असु. खानि दुःखानि चात्मनस्तु विचिनोति भावयतीति । एतैः कर्तव्यनीवा दूरतो भवन्ति शासनात्, एतैस्तु शासनमुपढौ
Page #320
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
३१५
कते, एतैः परिणामः संसारे भ्रमन्ति जीवाः, एतैश्च संसाराद्विमुञ्चन्तीति चिन्तनमपायचिन्तनं नाम द्वितीयं धर्मध्यानमिति ।। २०३ ॥
विपाकविचयस्वरूपमाहएआय भवगयं जीवाणं पुणपावकम्मफलं ।
उदओदीरणसंकम
बंधं मोक्खं च विचिणादि ॥ २०४ ॥ एकानेकभवगतं जीवानां पुण्यपापकर्मफलं । उदयोदीरणसंक्रमबंध मोक्षं च विचिनोति ॥ २०४ ॥
एकभवगतमनेकभवगतं च जीवानां पुण्यकर्मफलं पापकर्मफलं च विचिनोति । उदयं स्थितिक्षयेण गलनं विचिनोति ये कर्मकन्या उत्कर्षापकर्षादिप्रयोगेण स्थितिक्षयं प्राप्यात्मनः फलं ददते तेषां कर्मस्कन्धानामुदय इति संज्ञा तं ध्यायति । तथा चोदीरणमपकपाचनं । ये कर्मस्कन्धाः सत्सु स्थित्यभागेषु अवस्थिताः सन्त आकृष्याकाले फलदाः क्रियन्ते तेषां कमस्कन्धानामुदीरणमिति संज्ञा तद् ध्यायति । संक्रमणं परप्रकृतिस्वरूपेण गमनं विचिनोति । तथा वन्धं जीवकर्मप्रदेशान्योन्यसंश्लेषं ध्यायति । मोक्षं जीवकर्मप्रदेश विश्लेषमनन्तज्ञानदर्शन सुखवीर्यस्वरूपं विचिनोतीति सम्बन्धः । तथा
A
Page #321
--------------------------------------------------------------------------
________________
..३१६
मूलाचारेशुभप्रकृतीनां गुडखण्डशर्करामृतस्वरूपेणानुभागचिन्तनं । अशुभप्रकृतीनां निम्बकांजीरविषहालाहलस्वरूपेणानुभागचिन्तनं । तथा घातिकर्मणां लतादावस्थिशिलासमानानुचिंतनं । नरकतिर्यग्मनुष्यदेवगतिप्रापककर्मफलचिन्तनं । इत्येवमादिचिन्तनं विपाकवियधय॑ध्यानं नामेति । ।२०४॥
संस्थानविचयस्वरूपं विटण्वन्नाहउड्ढमहतिरियलोए विचिणादि सपज्जए ससंठाणे एत्थेव अणुगदाओ अणुपेक्खाओ य विचिणादि उध्वाधस्तिर्यग्लोकान्विचिनोतिसपर्यायान्ससंस्थानानू अत्रैवानुगता अनुप्रेक्षाश्च विचिनोति ॥ २०५ ॥
ऊर्ध्वलोकं सपर्ययं सभेदं ससंस्थानं व्यस्रवतुरस्रवृत्तदीर्घायतमृदंगसंस्थान पटलेन्द्रकश्रेणीबद्धमकीर्णरविमानभेदमिन विचिनोति ध्यायति । तथाधोलोक सपर्ययं ससंस्थानं वेत्रासनाद्याकृति व्यस्रचतुरस्रवृत्तदीयतादिसंस्थानभेदभिन्नं सप्तपृथवीन्द्रकश्रेणिविश्रेणिवद्धप्रकीर्णकप्रस्तरस्वरूपेण स्थितं शीतोष्णनारकसंहितं महावेदनारूपं च विचिनोति। तथा तिर्यग्लोकं सपर्ययं सभेदं ससंस्थानं झल्लाकारं मेरुकुलपर्वतादि ग्रामनगरपचनभेदभित्र पूर्व विदेहापर विदेहभरतैरावतभोगभूमिद्वीपसमुद्रवननदीवेदिकायतनकूटादिभेदभिन्नं दीर्घहस्वत्तायतव्यस्रचतुरस्रसंस्थानसहितं
Page #322
--------------------------------------------------------------------------
________________
पंचोचाराधिकारः ॥५॥ ३१७ विचिनोति ध्यायतीति सम्बन्धः । अत्रैवानुगता अनुप्रेक्षा द्वादशानुप्रेक्षा विचिनोति ॥ २०५॥
कस्ता अनुप्रेक्षा इति नामानीति दर्शयन्नाहअद्भुवमसरणमेग
त्तमण्ण संसारलोगमसुचिचं । आसवसंवरणिजर
धम्मं बोधि च चिंतिजो॥२०६॥ अध्रुवमशरणमेकत्वमन्यत्वसंसारलोकमशुचित्वं । आस्रवसंवरनिर्जराधर्मों बोधिश्च चिंत्यः ॥ २०६॥
अध्रुवमनित्यता । अशरणमनाश्रयः । एकत्वमेकोऽहं ।। अन्यत्वं शरीरादन्योऽहं । संसारश्चतुर्गतिसंक्रमणं । लोक ऊवधिोमध्यवेत्रासनझल्लरीमृदंगरूपश्चतुर्दशरज्ज्वायतः । पशुचित्वं । प्रास्रवः कर्मास्रवः । संवरो महाव्रतादिकं । निर्जरा कर्मसातनं । धर्मोऽपि दशप्रकारः क्षमादिलक्षणः । बोधि क सम्यक्त्वसहिता भावना एता द्वादशानुपेक्षाश्चिन्तय । तत् एतच्चतुर्विधं धर्मध्यानं नामेति । ॥ २०६ ॥
शुक्लध्यानस्य स्वरूपं भेदांश्च विवेचयमाहउपसंतो दु पुहुत्तं
झायदि झाणं विदकवीचारं ।
Page #323
--------------------------------------------------------------------------
________________
मूलाचारे
खीणकसाओ झायदि
एयत्वविदकवीचारं ॥२०७॥ उपशांतस्तु पृथक्त्वं
ध्यायति ध्यानं वितर्कवीचारं । क्षीणकषायो ध्यायति
एकत्ववितर्कवीचारं ।। २०७॥ उपशान्तकषायस्तु पृथक्त्वं ध्यायति ध्यानं । द्रव्यागयनेकभेदभिन्नानि त्रिभियोगैर्यतो ध्यायति ततः पृथक्त्वमिल्युच्यते । वितर्कः श्रुतं यस्माद्वितर्केण श्रुतेन सह वर्तते यस्माच नवदशचतुर्दशपूर्वधरैरारभ्यते तस्मात्सवितर्क तत् । विचारोर्थव्यंजनयोगः (ग) संक्रमणः । एकमर्थं त्यक्त्वार्थान्तरं ध्यायति मनसा संचिंत्य वचसा प्रवर्तते कायेन प्रवर्तते एवं परंपरेण संक्रमो योगानं द्रव्याणां व्यंजनानां च स्थूलपर्यायाणामर्थानांसूक्ष्मपर्यायाणां वचनगोचरातीतानां संक्रमः सवीचारं यानमिति । अस्य त्रिपकारस्य ध्यानस्योपशान्तकषाय: स्वामी । तथा क्षीणकपायो ध्यायत्येकत्ववितर्क ( अ ) वीचा. रं। एक द्रव्यमेकार्थपर्यायमेकं व्यंजनपर्यायं च योगनैकेन ध्यायति तयानमेकत्वं, वितर्कः श्रुतं पूर्वोक्त मेव, अवीचारव्यंजनयोगसंक्रान्तिरहितं । अस्य त्रिप्रकारस्यैकत्ववितर्कश्रीचार भेदभिन्नस्य क्षीण कषायः स्वामी ॥ २०७ ॥
Page #324
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥५॥
३१६ तृतीयचतुर्थशुक्लध्यानस्वरूपप्रतिपादनार्थमाहसुहमकिरियं सजोगी झायादझाणं चतदियसुकंतु जे केवली अजोगी झायदि झाणं समुच्छिण्णं सूक्ष्मक्रियं सयोगी ध्यायति ध्यानं च तृतीयशुक्लं तु यत् केवली अयोगी ध्यायति ध्यानं समुच्छिन्नं ॥
सूक्ष्मक्रियामवितर्कमवीचारं श्रुतावष्टम्भरहितमर्थव्यजनगोगसंक्रान्तिवियुक्तं मूक्ष्मकायक्रियाव्यवस्थितं तृतीयं शुक्ल सायोगी ध्यायति ध्यानमिति। यत्केवल्ययोगी ध्यायति ध्यान तत्समुच्छिन्नमवितर्कमविचारमनिवृत्तिनिरुद्धयोगमपश्चिमं शुकमविचल मणिशिखावत् । तस्य चतुर्थध्यानस्य योगी स्वामी । यद्यप्यत्र मानसो व्यापारो नास्ति तथाप्युपचारक्रिया ध्यानमित्युपर्यते । पूर्वप्रवृत्तिमपेक्ष्य घृत्घटवत पंवेदवद्वेति ॥ २०८॥ दुविहो य विउस्सगोअभंतर बाहिरो मुणेयरो। अभंतर कोहादी वाहिर खेचादियं दबं॥२०९॥ द्विविधश्च व्युत्सर्गः आभ्यंतरो बाह्यः ज्ञातव्यः। अभ्यंतरः क्रोधादिः बाह्यः क्षेत्रादिक द्रव्यं ॥
द्विविधो द्विपसारो व्युत्सर्गः परिग्रहपरित्यागोऽभ्यन्तरबाहिरो ज्ञातव्यः । क्रोधादीनां व्युत्सर्गोभ्यन्तरः । क्षेत्रादिद्रव्यस्य त्यागो वाह्यो व्युत्सर्ग इति ।। २०९ ॥
Page #325
--------------------------------------------------------------------------
________________
३२०
मूलाधारेमिच्छत्तवेदरागा तहेव हस्सादियाय छहोसा। चत्तारि तह कसाया चोदम अभंतरा गंथा२१० मिथ्यात्ववेदरागा तथैव हास्यादिकाश्च षट्दोषाः ।
चत्वारस्तथा कषायाःचतुर्दश अभ्यंतरा ग्रंथाः॥२१॥ . मिथ्यात्वं । स्त्रीपुंनपुंपकवेदान्त्रयः । रागा हास्यादयः षट् दोषा हास्यरत्यरतिशोकमयजुगुप्साः । चत्वारम्वया कषाया क्रोधमानमायालोमाः । एते चतुर्दशाभ्यन्तरा ग्रन्थाः । एतेषां परित्यागोऽभ्यन्तरो व्युन्सर्ग इति ॥२१०॥
. ब्युत्सर्गनिरूपणागहखेत्वं वत्थु धणधण्णगदं दुपदचदुप्पदगदं च । जाणसयणासणाणि य कुप्पे भंडेसुदस होंति॥ क्षेत्रं वास्तु धनधान्यगतं द्विपदचतुष्पदगतं च । यानशयनासनानि च कुप्ये भांडेषु दश भवंति।
क्षेत्रं सस्यादिनिष्पत्तिस्थानं । वास्तु गृहमामादादिकं । धनगतं सुवर्णरूप्पन्नादि । धान्यगतं शालियवगोधूमादिकं द्विपदा द सीदामादयः । चतुष्पदगतं गोपहिष्याजादिगतं । यानं शयनमासनं । कुषं कामादिक । मण्डं हिगुमरीचादिकं । एव वाह्यपरिग्रहा दशपकारस्तस्य त्यागो वाह्यो व्युत्सम इति ॥ २११॥
Page #326
--------------------------------------------------------------------------
________________
पंचाचोराधिकारः॥५॥ अभ्यन्तरस्य व्युत्सर्गस्य भेदभतिपादनार्थमाहबारसविघझिवि तवे सम्भंतरवाहिरे कुसलदिट्ठ। णवि अत्यि णवि य होही सज्झायसमोतवोकम्म। बादशविधेपि तपसि साभ्यंतरबाह्ये कुशलदृष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म
द्वादशविघस्यापि तासः सबाह्याभ्यन्तरे कुशलरष्टे सर्क गणरादिप्रतिपादिते नास्ति नापि च भविष्यति स्वाध्यायसमानं तपःकर्म । द्वादशविधेऽपि रुपसि मध्ये स्वाध्यायसमानं तपोनुष्ठानं न भवति न भविष्यति ॥ २१२ ।।
बाह्यव्युत्सर्गभेदपतिपादनार्थमाहसज्झायं कुव्वंतो पंचेंदियसंवुडो तिगुत्तो य । हवदिय एअग्गमणो विणएण समाहिओभिक्ख स्वाध्यायं कुर्वन् पंचेंद्रियसंवृतः त्रिगुप्तश्च । भवति च एकाग्रमनाः विनयेन समाहितो भिक्षुः॥
स्वाध्यायं कुर्वन् पंचेन्द्रियसंवृतः त्रिगुप्तश्चेन्द्रियव्यापाररहितो मनोवाकायगुप्तश्च, भवत्येकापनाः शास्त्रार्थतश्रित छो विनयेन समाहिनो विनययुक्तो भिक्षुः साधुः । स्वाध्यायस्थ माहात्म्यं दर्शितमाभ्यां गायाभ्यामिति ॥ २१३॥
२१
Page #327
--------------------------------------------------------------------------
________________
१९२
मूलाधारेद्वादशविधस्यापि तपसः स्वाध्यायोऽधिक इति निरूपयवाहसिद्धिप्पासादवदंसरस्म
करणं चदुबिहो होदि। दो खेत्ते काले
भावे वि य आणुपुबीए ॥२१४॥ सिद्विप्रासादावतंसकस्य करणं चतुर्विधं भवति । द्रव्यं क्षेत्रं कालं भावमपि च आनुपूर्व्या ॥
तस्य द्वादशविधस्यापि ताम: किविशिष्टस्य, सिदिपासावतंयकस्य मोक्षगृहकर्णपूरस्र मगडनम्याथवा सिद्धिप्रासादपवेशकस्य करणपनुष्ठानं चतुर्विधं भवति । द्रव्यमाहारशरीरादिकं । क्षेत्रमनापरुजांगलादिक स्निग्यरूतवातपित्तश्लेष्मप्रकोपकं । कालः शीतोष्णवर्षादिरूपः । भावः (क) परिगामश्वित्तसंक्लेगः । द्रक्षेत्रकालभावानाश्रित्य तपः कुर्यात् । यथा वातपित्तश्लेष्मविकारो न भवति । भानुपूर्यानुक्रमेण क्रमं त्यक्त्वा यदि तपः करोति चित्तसंक्लेशो भवति संलशाच कर्मवन्धः समदिति ॥ २१४॥
तांविधानक्रममाहअभंतरसोहणओ
एसो अभंतरो तओभणिओ।
Page #328
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः॥५॥ एत्तो विरियाचारं।
समासओ वण्णइस्तामि ॥२१५॥ अभ्यंतरशोधनकं एतत् अभ्यंतरं तपो भाणितं। इता वीर्याचारं समासतः वर्णयिष्यामि ॥
अभ्यन्तरशोधन मेतदभ्यन्तरतपो भणित भावशोधनायैतत्तपः तथा वाह्य पप्युक्तं । इत ऊर्य वीर्याचारं वर्णयिष्यामि संतेत इति ॥ २१५ ॥ जपोऽधिकारमुपसंहरन् वीर्याचारं च सूत्रयन्नाहअणुगृहियबलविरिओ
परकामदि जो जहुत्तमाउत्तो। जुंजदि य जहाथाणं
विरियाचारोचि णादब्बो ॥२१६॥ भनिगूहितबलवीर्यः पराक्रमते यः यथोक्तमात्मनः। युनाक्त च यथास्थानं वीर्याचार इति ज्ञातव्यः ॥
अनुगृहितबलवीर्य अनिहितमसंवृतमपन्हुने, बलमाहारौषधादिकृतसामर्थ्य, वीर्य वीर्यान्तरायक्षयोपशमजनित संहननापेक्षं स्थामशरीरावयवकरणवरण घोरुकटिप्कन्धादि: बनटितबन्धापेक्ष ! अनिगृहिते बलवीय येनासावनिग्रहिता
Page #329
--------------------------------------------------------------------------
________________
३२४
मूलाधारेलवीर्यः । पराक्रमते चेष्टते समुत्सहते यो यथोक्तं तपश्चारित्रं त्रिविधानुमतिरहितं सप्तदशप्रकारसंयमविधानं प्राणसंयम तथेन्द्रियसंयमं चैतद्यथोक्तं । श्रनिगृहितबलवीयों यः कुरुते युनक्तिः
चात्मानं यथास्थानं यथाशरीरावयवाष्टंभं यः स वीयांचा: र इति ज्ञातव्यो भेदात् । अथवा तस्य वीर्याचारो सातम्या इति ॥ २१६ ॥
त्रिविधानुमतिपरिहारो यथोक्तमिन्युक्तस्तथासप्तदशमकार प्राणसंयमनमिन्द्रियसंयमनं च यथोक्तमित्युक्तं । तत्र का त्रिविवानुमतिः कश्च सप्तदशप्रकारः प्राणसंयमः को वेन्द्रियसंयम इति पृष्टे उत्तरमाह
पडिसेवा पडिसुणणं ___ संवासो चेव अणुमदी तिविहा । गद्दडं जदि भुंजदि
भोगदि य होदि पडिसेवा ॥ २१७ ।। प्रतिसेवा प्रतिश्रवणं संवासःचैव अनुमतिः त्रिविधा । उद्दिष्टं यदि भुक्ते भोगयति च भवति प्रतिसेवा ॥
प्रतिसेवा प्रतिश्रवणं संसश्चैवानुमतिस्विविधा । अथ कि प्रतिसेवाया लक्षणं ! पाह-उद्दिष्टं दात्रापात्रमुदिश्य पात्राभिप्रायेणाहारादिक मुपकरणादिकं चोपनीतं तदानीतमा
Page #330
--------------------------------------------------------------------------
________________
पंचाचाराधिकारः ॥ ५ ॥
हारादिकं यदि तेऽनुभवति । उपकरणादिकं च मासुकपा- नीतं दृष्ट्वा भोगयति सेवते यदि तदा तस्य पात्रस्थ प्रतिसेवा-नामानुमतिभेदः स्यात् ॥ २१७ ॥ तथा
उद्दिद्वं जदि विचरदि
३२५
पुव्वं पच्छा व होदि पडिसुणणा ।
सावज्जसंकिलिट्ठो
ममत्तिभावो दु संवासो ॥ २१८ ॥
उद्दिष्टं यदि विचरति पूर्वं पश्चात् वा भवति प्रतिश्रवणा । सावद्यसंक्लिष्टो ममत्वभावस्तु संवासः ॥ २९८ ॥
पूर्वमेवोपदिष्टं यावत्तद्वस्तु न गृहाति साधुस्तानदेव पूर्व प्रतिपादयति दाता, भवतो निमित्तं मया संस्कृतमाहारादिक प्राकसुकरं वा तद्भवान् गृहातु । एवं पूर्वमेव श्रुत्वा यदि विचरति गृहाति । अथवा दत्वाहारादिकमुपकरणं पश्चान्निवेदयति युष्मन्निमित्त मया संस्कृतं तद्भवद्भिगृहीतं अद्य मे संतोषः संजातः इति श्रुत्वा तूष्णींभावेन सन्तोश्रेण वा तिष्ठति तदा तस्य प्रतिश्रवणानामानुपतिभेदो द्वितीयः स्यादिति । तथा सावद्यसंक्लिष्टो योऽयं ममत्वभावः स संवासः । गृहस्यैः सह सबसति ममेदमिति भावं च करोत्याहारापकरण निमितं सर्वदा संक्लिष्टः सन् संवासनामानुपति
स्तृतीयः । एवंप्रकारामनुवतिं कुर्वता यथोक्तं नाचरि
Page #331
--------------------------------------------------------------------------
________________
२२६
मूलाचारेबलवीर्य चावगृहितं तेन वीर्याचारो नानुष्ठितः स्याचस्मात सानुपतिस्त्रिप्रकारापि त्याज्या वीर्याचारमनुष्टतेति ॥२१८ ॥
____ सप्तदशप्रकारसंयमं प्रतिपादयन्नाहपुढविदगतेउवाऊबणप्फदीसंजमो य बोधब्बो। विगतिगचदुपंचेंदिय अजीवकायेसु संजमणं ॥ पृथिव्युदकतेजोवायुवनस्पतिसंयमश्च बोद्धव्यः। द्वित्रिचतुःपंचेंद्रियाजीवकायेषु संस्मनं ॥ - पृथव्युदकतेजोवायुवनस्पतिकायिकानां संयमनं रक्षणं संयमो ज्ञातव्यः । तथा द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियपंचेन्द्रियाणां संयमने रक्षणं संयमः । अजीवकायानां शुष्कतृणादीनामच्छेदनं । कायभेदेन पंचपकारः संयमस्वपभेदेन चतुर्विधोऽ जीवरक्षणेन चैकवित्र इति दशपकारः संयमः ॥ २१६ ॥ तथा अप्पडिलेहं दुप्पडिलेहमुवेखुअवहटु संजमो चेव मणवयणकायसंजम सचरसविधोदुणादयो। अप्रतिलेखंदुष्प्रतिलेखं उपेक्षाअपहरणस्तु संयमश्चैव मनोवचनकायसंयमः सप्तदशविधस्तु ज्ञातव्यः॥
अपतिलेखश्चतुषा पिच्छिकया वा द्रव्यस्य द्रव्यस्थानम्याप्रतिलेखनपदर्शनं तस्य संयमनं दर्शन प्रतिलेखनं वा प्रतिलेखसंयमः । दुस्पतिलेखो दुष्टुपमार्जनं जीवघातमर्दना
Page #332
--------------------------------------------------------------------------
________________
पंचाचारधिकारः ॥५॥
३२० दिकारकं तस्य संयमनं यत्नेन प्रतिलेखनं जीवनमारमंत रेण दुष्पतिलेखसंयमः । उपेक्षापेक्षणं-उपारणादिक काबस्थाप्य पुनः कालान्तरेणाप्यदर्शनं जीवसम्मुर्छनादिकं दृष्ट्वा उपेक्षणं तस्या उपेक्षायाः संयमनं दिन प्रति निरीक्षणमुपेक्षासंयमः । अवहट्ट-अपहरणमपनयनं पंचेन्द्रियद्वीन्द्रियादीनाम. पनयनमुपकरणेभ्योऽन्यत्र संक्षेपणमुपवर्तनं तस्य संयम (मः) निराकरणं उदग्कृम्यादिकस्य वा निराकरणमपहाणं संयमः । एवं चतुर्विधः संयमः । तथा मनसः संयमनं वनस्थ संयमनं कायस्य संयमनं मनोवचनकायसंयमस्त्रिपकारः। एवं पूर्वान् दशभेदानिमांश्च सप्तभेदान् गृहीत्वा मतपकार! संयमः प्राणसंयमः । अस्य रक्षणेन यथोक्तमाचरितं भवति ।।
तथेन्द्रियसंयम प्रतिपादयन्नाह-- पंचरस पंचवण्ण
दो गंधे अट्ठ फास सत्त सरा। मणसाचाहसजीवा
इन्दियपाणाय संजमोणेओ॥ पंचरसा: पंचवर्णा द्वौ गंधौ अष्ट स्पर्शाः सप्त स्वराः। मानसः चतुर्दश जीवाः इन्द्रियप्राणाश्च संयमः ज्ञेयः
पंच रसास्तिक्तकषायाम्लकटुकमधुरा रसनेन्द्रियविष. याः। पंचवः कृष्णनीलरक्तपीतशुक्लाश्चतुरिन्द्रियविषया।
Page #333
--------------------------------------------------------------------------
________________
३९८
मूलाचारद्वौ गंधो सुगंधदुर्गधौ घ्राणेंद्रिविषयो। अष्टौ सर्गः स्निमरूदकर्कशमृदुशीतोष्णलघुगुरुका: स्पर्शनेन्द्रियविषयाः । सतम्बराः षर्गाभगान्धारमध्यमपंचमषेत्रतनिषादाः श्रोत्रेन्द्रिगविषयाः । एतेषां मन (सा) सहाष्टाविंशतिभेदभिन्नानां संयमनमात्मविषयनिरोधनं संयम: । मनसो नोई द्रयस्थ सं. यमः। तण चतुर्दशजीवसमासानां रक्षणं माणसंयमः । एवमि. न्द्रि संयमः प्राणसंयपश्व ज्ञातव्यो यथोक्तमनुष्ठेय इनि २२१
पंचाचारमुपसंहरन्नाहदसणणाणचरिते
तव विरियाचाराणिग्गहसमत्थो । . अचाणं जो समणो
गच्छदि सिद्धिं धुइकिलेसो॥ दर्शनज्ञानचारित्रतपो वीर्याचारनिग्रहसमर्थः। भात्मानं यःश्रमणोगच्छति सिद्धिं धुतक्लेशः ॥
एवं दर्शनज्ञानवारित्रतपोवीर्यावारैरासानं निग्रहयितु नियंत्रितु यः समर्थः श्रवणः साधुः स गच्छति सिदि घुतक्लशो विधूताष्टकर्मा । एवं पंचाचारो न्याख्यातः ॥२२२॥ इति वसुनन्दिविरचितायामाचारवृत्तौ पंचाचारविवर्णन नाम
पंचमः प्रस्तावः समाप्तः ॥५॥
Page #334
--------------------------------------------------------------------------
________________
पिण्डशुद्धि-अधिकारः॥६॥
पिंडशुदपाख्यं षष्ठपाचारं विधातुकापस्तावसमस्कारमाहतिरदणपुरुगुगसहिदे
अरहंते विदिदमयलसन्मावे। पणमिय सिरिसा वोच्छं
समासदो पिण्डसुद्धी दु॥१॥ निरनपुरुगुणसहितान् अर्हतः विदितसकलसहावान् प्रणम्य शिरसा वक्ष्ये समासतः पिण्डशुद्धिस्तु ॥१॥ . त्रिरत्नानि सम्यग्दर्शनशानचारित्राणि तानि च तानि पुरुगुणाश्च ते महागुणाश्च ते त्रिनपुरुगुणाः । अथवातिरस्नानि सम्यक्त्वादीनि पुरुगुणा भन्तसुखादयस्तैः सहिवास्तान् । भरहते महतः सर्वज्ञान विदितसकलसद्भावान विदितो विज्ञातः सकल: ससम्तः सद्भावः स्वरूपं यैस्तान् प. रिक्षातसर्वपदार्थस्वरूपान् प्रणम्य शिरसा, वक्ष्ये समासतः पिण्डशुदिपाहारशुदिमिति । ॥१॥ - ययातिहं निर्वहवाहग्गम उप्पादण एसणं च संजोजणं पमाणं च ।
Page #335
--------------------------------------------------------------------------
________________
३३०
मूलाचारे
इंगाल घूम कारण अट्ठविहा पिण्डसुद्धी दु ॥२॥
उद्गमः उत्पादनं एषणं च संयोजनं प्रमाणं च । अंगार धूमः कारणं अष्टविधा पिण्डशुद्धिस्तु ॥ २ ॥
उद्गच्छत्युत्पद्यते यैरभिप्रायैर्दा पात्रगतैराहारादिस्ते उगमोत्पादनदोषाः आहारार्थानुष्ठानविशेषाः । अश्यते भुज्यते येभ्यः पारिवेषकेभ्यस्तेषामशुद्धयोऽशनदोषाः । संयोज्यते संयोजनमात्रं वा संयोजन दोषः । प्रमाणातिरेकः प्रमाणदोषः । अङ्गारमिवाङ्गारदोष: । धूम इव धूमदोषः । कारणानिमित्तं कारणदोषः । एवं एतैरष्टभिर्दोषै रहितांष्टप्रकारा - पिण्डशुद्धिरिति संग्रह सूत्रमेतत् ॥ २ ॥
उद्गमदोषाणां नामनिर्देशायाह
आधाकम् मुद्देसिय
अज्झोवझेय पूदिमिस्से य । ठविदे बलि पाहुडिंद पादुकारे य की दे य ॥ ३ ॥
कर्म औदेशिक अध्यधि पूतिमिश्रश्च । स्थापित बाल: प्रावर्तितं प्राविष्करणं च क्रीतं च ॥ ३ गृहस्थार्थित पंचशूनासमेतं तावत्सामान्यभूतपष्टविधा
Page #336
--------------------------------------------------------------------------
________________
विंडशुदिअधिकार ॥६॥ ३९ (घ) पिण्डशुद्धि वाह्यं महादोषरूपमधःकर्म कथ्यते । प्राधा कम्म-अधःकर्म निकृष्टव्यापारः षड्जीवनिकायवधकरः । उद्दिश्यते इत्युद्देशः उद्देशे भव प्रौदेशिकः । अज्झोवज्झेय अध्यधिसंयतं दृष्ट्वा पाकारम्भः । पूदि-पूतिरमासुकमासुक मिश्रणं सहेतुकं । मिस्सेय-मिश्रश्वासंयतमिश्रणं । ठविदे--स्थापितं स्वगृहेऽन्यगृहे वा । वलिनिवेद्य देवार्चना वा । पाहुडियं-- प्रावर्तित कालस्य हानिद्धिरूपं । पादक्कारेय-माविष्करणं मण्डपादेः प्रकाशनं । कीदेय-क्रीतं वाणिज्यरूपमिति । तथा---
पामिच्छे परियट्टे __ अभिहडमुभिण्ण मालआरोहे। आच्छजे आणिसट्टे
उग्गमदोसा दु सोलासमे ॥४॥ प्रामृष्यं परिवर्तकं अभिघटं उद्भिन्नं मालारोहं । भच्छेद्यं अनिसृष्टं उद्गमदोषारतु षोडश इमे ॥४॥
पामिच्छे प्रामृष्यं सूक्ष्मर्णमुद्धारकं । परियट्टे-परिवर्तकं दत्वा ग्रहणं । अभिड-अभिघटा देशान्तगदागतः । उभिण्णां-उभिन्नं बन्धनापनयनं । मालारोहे-मालारोहणं गृहोर्ध्वमाक्रममं । अच्छिज्जे-अच्छेधं त्रास हेतुः । प्रणिसहे-अनीशार्ये प्रधानदाता । उद्पदोषाः षोडशेमे बातन्याः ।
Page #337
--------------------------------------------------------------------------
________________
३३२ . मूलाचारे
गृहस्थाश्रितस्पधः कर्मणः स्वरूपं वितृष्णन्नाहछजावणिकायाणं
विराहणोदावणादिणिप्पणं। आधाकम्मं णेयं
सयपरकदमादसंपण्णं ॥५॥ 'घजीवनिकायानां विराधनादावनादिनिष्पन्न । अधःकर्म ज्ञेयं स्वपरकृत्यमात्मसम्पन्नं ॥ ५॥
षड्नीवनिकायानां पृथित सोनोवायुवनस्पतित्रसकायिकानां विराधनं दुःखोपानं। उद्दावणं उद्दवनं मागणं । विराधनोदवनाभ्यां निजन्नं सजान विराधनोदाननिष्पन्नं यद हरादि वस्तु तदधः कर्म ज्ञातव्यं । स्वकृतं पाकृतानुपतं कारितमात्मनः संप्राप्तः । श्रात्मनः समुपस्थितं । विराधनोहरने अध:कमणी पापक्रिये ताभ्यां यन्निपन्नं तदात्युच्यते । कार्य कारणोपचारात् । स्वेनात्मना वृतं परेण वारिनं वा परेण वा कृतं, पात्मनानुपतं । विराधनोदाननिष्पपात्मने संप्राप्त यद्वैयावृत्यादिविरहितं तदधःकर्म दूरतः संपतेन परिहरणीयं गार्हस्थ्यमेतत् । वैयावृत्यदिविमुक्तपात्मभोजननिमितं पच. नं पड्मीवनिकायबधकरं न कर्तव्यं न कारयितव्यमिति । एतत् षट्चत्वारिंशदोपहिर्भून सर्वपाणिसामान्यमातं गृह
Page #338
--------------------------------------------------------------------------
________________
पिंडशुधिधिकारः ॥ ६॥ ३३३ स्थानुष्ठेयं सर्वण मननीयं । यमेतत् कुर्थव श्रवणो गृहस्य: स्यात । किमर्थमेतदुन्यत इति चेष दोषः, अन्येषु पाखण्डिअध्यासकर्मणो दर्शनाद्यथा तेषां तदनुष्ठेयं तथा साधूनां सदनुष्ठानमयोग्य । तेन गृहस्थाः । साधवः पुनरनागारनिसंगा यतो अतो नानुष्ठेयमधः कर्मेति ज्ञापनार्थमेतदिति ॥५॥ उद्गमदोषाणां स्वरूपं प्रतिपादयन् विस्तरसूत्रारयाहदेवदपासंडढें
किविणटुं चावि जंतु उद्दिसियं । कदमण्णसमुद्दमं
चदुविहं वा समासेण ॥६॥ देवतापाखंडार्थ कृपणार्थं चापि यनु औदेशिकं। कृतमन्नं समद्देशं चतुर्विधं वा समासन ॥६॥
अधःकर्मणः पाश्चात् उ (ौ) देशिक सूक्ष्मदोषमपि परिहतुकामः प्राह-देवता न गयक्षादयः, पाषण्डा नदशेनाहभूतानुष्ठाना लि.गिन: कृपण का दीनजनाः । देवतार्थ पाखडा कृपणार्थ चाद्दिश्य य कृतमन्नं तनिमितं निष्पन्न भोजनं तदोहे .कं वा चधिं सम्यगौदेशिक समारोन मानीहि वक्ष्यमाणेन न्यायेन ॥६॥
वमेव चतुर्विधं प्रतिपादनाह
Page #339
--------------------------------------------------------------------------
________________
३३४
मूलाचारजावदियं उद्देसो
पासंडोति य हो समुद्देलो। समणोति य आदेसो
णिग्गंथोचि य हवे समादेसो॥७॥ थावान् उद्देशः पाषंड इति च भवेत् समुद्देशः । श्रमण इति च आदेशोनिग्रंथ इति च भवेत् समादेशः॥
यावान कश्चिदागच्छति तस्मै सर्वस्मै दास्पामीत्युद्दिश्य पत्कृतमन्नं स यावानुदेश इत्युच्यो । ये केवन पाखण्डिन आगच्छन्ति भोजनाय तेभ्य: सर्वेभ्यो दास्वामीत्युदिश्य कृतबन्नं स पाखण्डिन इति च भवेत्समुहेशः । ये केचन श्राया भाजीवकतापसरताटारिव्राजकाश्छ त्रा. वागच्छन्ति । भोजनाय तेभ्यः सर्वेभ्योऽहपाहारं दास्यामीत्युद्दिश्य कृत. मनं स श्रवग इति कृत्वादेशो भवेत् । ये केवन निग्रन्या माधव आगच्छनिन तेभ्यः सभ्यो दास्थामीत्युद्दिश्य कृत. मन्नं निग्रन्था इति च भवेत्समादेशः । सामान्यमुद्दिश्य पाप बडानुद्दिश्य श्रषणानुदिश्य निन्यानु द्दश्य यत्कृतमनंतचतुविधमौदेशिक भवेदनमिति । उद्देशेन निर्वतितमौदेशिकमिति ॥
अध्यधिदोषस्वरूपं प्रतिरादयन्नाहजलतंदुलपक्खेतो
Page #340
--------------------------------------------------------------------------
________________
दिडशुद्धिअधिकार दाणटुं संजदाण सयपयणे। अझोवझं णेयं
अहवा पागंतु जाव रोहो वा ॥८॥ जलतंदुलप्रक्षेपो दानार्थ संयतानां स्वपचने। . अध्यधि ज्ञेयं अथवा पाकं तु यावत् रोधो वा ॥८॥
जलतंदुलानां प्रक्षेर: दानार्थ, संयनं दृष्ट्वा स्वकीयपचने संपतानां दानार्थ स्वस्य निमित्तं यजलं पिउर निक्षिप्तं तंदुलाश्च स्वस्थ निमित्तं ये स्थापितास्तसिन जलेऽन्यस्य जलप्रक्षेपः तेषु च तंदुःलेजन्येषां तंदुलानां प्रक्षणं यदेविषं तदध्यधि दोषरूपं ज्ञेयं । अथवा पाको यावता कालेन निष्पद्यते तस्य कालस्य रोषस्तावना कालमासीन उदीक्षत एतदग्यधि दोषजातमिति ॥८॥
पूतिदोषस्वरूपं निगदनाहअप्पासुएण मिस्सं __ पासुयदवं तु पूदिकम्मं तं। चुल्ली उक्खाले दबी.
भायणगंपत्ति पंचविहं ॥९॥ अप्रासुकेन मित्रं प्रासुकद्रव्यं तु पूतिकर्म तत् ।
Page #341
--------------------------------------------------------------------------
________________
मूलाचारअल्ली उखलः दवीं भाजनं गंध इति पश्चाविर्घा
पासुकमप्यमासुकेन सचित्तादिना मिश्रं यदाहारादिकं स पूतिदोषः । प्रासुकद्रव्यं तु पूतिकर्म यत्तदपि पूतिकर्म, पंचप्रकारं चुल्ली रन्धनी । उक्र्खाल उदखलः । दनी-दीं । भाषण-भाजनं । गन्धर्धात्त-गन्ध इति । अनेन प्रकारेण रन्धन्युदखलदींभाजनगन्धभेदेन पंचविधं । इन्धी कृत्वैव महामस्यां रन्धन्यामोदनादिकं निगद्य साधुभ्यस्तावहास्यामिः पाचादन्येभ्य इति प्रासुरमपि द्रः प्रतिकर्मणा निष्पन्न मिति प्रतीत्युच्यते । तयोदखलं कृत्वैवस्मिन्नुदूखले चूर्णयित्वा यावपिभ्यो न दास्यामि तावदात्मनोऽन्येभ्यश्च न ददामी. ति निष्पनं मासुकमपि तत् तथाऽनया दर्गा यावतिभ्यो नदास्यामि तावदात्मनोऽन्येषां नरयोग्यमेतदपि पति । तथा भाजनमप्येतद्यावरपिभ्यो न ददामि तावदात्मनोऽन्येषां व न तबोग्यमिति पूति । तगयं गन्धो यात्रहांपभ्यो न दीयते मोजनपूर्वकरतादात्मनोऽन्येषां च न करते इत्येवं हेतुना निष्पनमोदनादिकं प्रतिकर्म । तत्पंचपकारं दोषजातं प्रथमबारम्भकरणादिति ॥ ९॥
मिश्रदोषम्वरूपं निरूपयन्नाहपासंडेहि य सद्ध
सागरहिं य जदण्णमुहिसियं ।
Page #342
--------------------------------------------------------------------------
________________
पिंडशुद्धधिकारः ॥ ६ ॥ दादुमिदि संजदाणं
सिद्धं मिस्सं वियाणाहि ॥१०॥ पाखण्डैः साधं सागारैश्च यदन्नं उद्दिष्टं ।। दातुमिति संयतानां सिद्धं मिश्रं विजानीहि ॥१०॥
प्रासुकं सिद्धं निष्पन्नमपि यदन्नमोदनादिकं पाषण्टे सार्ध सागारैः सह गृहस्थश्च सह संगीभ्यो दातमुद्दष्ट तं मिश्रदोष विजानीहि । स्पर्शनादिनानादरादिदापदर्शनादिति ॥१०॥
स्थापितदोषतरूपमाहपागादु भायणाओ ___ अण्णाम य भायणाम पक्वविय । सघरे व परघरे वा
णिहिंदं ठविदं वियाणाहि ॥११॥ पाकात् भाजनात् अन्यस्मिन् च भाजन प्राक्षप्य । स्वगृहे वा परगृहे वा निहितं स्थापितं विजानीहि ११
पाकाद्भजनात् पाकनिमित्तं यद्भाजनं सम्मिन् भानने पको व्यवस्थितम्तम्मद्भ जनात् पिठरादोदनादिकमन्यस्मिन् भाजने पादौ प्रक्षिप्य व्यवस्थाप्य स्वगृहे परंगहे वा नीत्वा
Page #343
--------------------------------------------------------------------------
________________
: मूलाचारनिहित स्थापितं यत् स्थापितमिति दोषं जानीहि । सभयेन दात्रा दीयमानत्वाद्विधादिदोषदर्शनाद्वेति ॥ ११ ॥
बलिदोषस्वरूपं निरूपयन्नाहजक्खयणागादीणं
बलिसेसं स बलित्ति पण्णत्तं । संजदआरामणटुं
. बलियम्मं वा बलिं जाणे ॥१२॥ यक्षनागादीनां बलिशेषः स बलिरिति प्रज्ञप्तः । संयतागमनाथं बलिकर्म वा बालें जानीहि ॥ १२॥ ___रक्षनागदीनां निमित्त यो बलिम्तस्य वलि (ले) शेषः सलिशेगो वलिरिति प्राप्तः । सर्वत्र कारण कार्योरचारात् । संतानामागमनाथ वा बलिक तं वलि विजानीहि । मयत न धृत्वार्चनादिकमुदाक्षेरणं पत्रकादिखगडनं यत् यक्षा दलिशेषश्च यरतं बलिदोषं विजानीहि साबद्यदोपदर्शनादिति ॥ १२॥
माभृतदोषस्वरूपं विटण्वन्नाह--- पाहुडिहं पुण दुविहं
बादर सुहुमं च दुविहमेककेकं।
Page #344
--------------------------------------------------------------------------
________________
३३
पिंडशुद्धयधिकारः ॥६॥ ओकस्सणमुकरमण
महकालोवट्टणावड्डी॥१३॥ प्राभृतकं पुनाईविधं बादरसूक्ष्मं च द्विविधमेकैकं । अपकर्षणमुत्कर्षणमथ कालापवर्तनवृद्धी ॥ १३ ॥
पाहुडिय-प्रावर्तित । पुण-पुनः । दुवि-विविध । वा.' दरं-स्थूलं । सुहुमं-मुन्न । पुनरप्येकै द्विविध । उक्कस्सक्कणं अपकर्षणं । उस्सकाण-उत्कर्षण । अथवा कालस्य हानिई दर्वा । अपकर्षण कालहानिः । उत्कर्षणं कालवृद्धिरिति । स्थूलं प्राभृतं कालहानिवृद्धभ्यं द्विकारं सूक्ष्पभाभृतं तदपि द्विपकार कालवृद्धिहानिभ्यामिति । ॥ १३ ॥
वादरं च द्विविध समं च द्विविध निरूपयन्नाहदिवसे परखे मासे वास परत्तीय बादरं दुविहं । पुचपरमज्झवेलं पारयचं दुविह सुहुमं च ॥१॥ दिवसं पक्षं मासं वर्ष परावृत्य बादरं द्विविधं । पूर्वापरमध्यवेलं पावर्तितं द्विविधं सूक्ष्मं च ॥ १४ ॥
पराहत्यवन्दः प्रत्येकमभिसम्बध्यते, दिवस परावर्य, पर्व पराहत्य, मासं परावृत्य, वर्ष परावृत्य यहानं दीयते तदादरं माभून द्विविष भवति । शुक्ल ष्टायां दातव्यमिति स्थितं तदपकुष्य लपंचम्बा यहीयते शुलपंचभ्यां वा दास्यामीति स्कि
Page #345
--------------------------------------------------------------------------
________________
३४०
भूलाचारे
वं उत्कृष्टा ( उत्कर्ष्या) टम्यां दादात्येतदिवस परानृत्य नातं प्राभृतं तथा चैत्रशुक्लपक्षे देयं मत्तञ्चैत्रांधकारपक्षे ददाति । अन्धकारक्षे वा देयं शुक्लपक्षे ददाति पक्षपरावृतिनातं प्राभृतं । तथा चैत्रमासे देयं फाल्गुने ददाति फाल्गुने देयं वा चैत्रे ददानि तन्मासपरिवृत्तिजातं प्राभृतं । तथा परुचने वर्षे देयं यत्तदधुनातने वर्षे ददाति । अधुनातने बर्षे यदिष्टं रुत्तने ददाति तद्वर्षपरावृत्तिजातं प्राभृतं । तथा सूक्ष्मं चप्रावर्तितं द्विविधं पूर्वाग्रहवेलायामपरागृहवेलायां मध्यवेलायामिनि । अपरायवेलायां दातव्यमिति स्थितं प्रकरणं मंगलं संयतागमनादिकखेनापकृष्य पूर्वाग्रहवेलायां ददाति तथा मध्यान्हे दातव्यमिति स्थितं पूर्वाह्णे ऽपराह्ने वा ददाति एनं प्रावर्तितदशेषं कालहानिवृद्धि परिवृत्या बादरसूक्ष्मभेद भिअं जानीहि क्लेशबहुविधातारं भदोषदर्शनादिति ॥ १४ ॥ प्रादुष्कारदोषमाह
पादुकारो दुविहो
संकमण पयासणा म बोधव्वो ।
भायण भोयणदीणं मंडवविरलादियं कमसो ॥ १५ ॥
प्रादुष्कारो द्विविधः संक्रमणं प्रकाशनं च बोधव्यं । भाजनभोजनादीनां मंडपविरलनादिकं क्रमशः ॥
Page #346
--------------------------------------------------------------------------
________________
पिंडगुदयधिकारः ॥६॥
३४१ प्रादुष्कारो द्विविधो बोधब्यो ज्ञातव्यः । भाजनमोजना-दीनां संक्रमममेकः । तथा भाजनभोजनादीनां प्रकाशनं द्वितीयः । संक्रमणपन्यस्मात्मदेशादन्यत्र नयनं प्रकाशनं भाजनादीनां भस्मादिनोदकादिना वा निर्मार्जनं भाजनादेर्वा गिस्तरणमिति । अथवा मण्डपस्य विरलनमुद्योतनं मण्डपादिविरलनं । मादिशब्देन कुड्यादिकस्य ज्वलनं प्रदीपद्योतनमिति संक्रमः सर्वः प्रादुष्कारो दोषोऽयं । ईपिथदोषदर्शनादिति ॥ १५॥
क्रीततरदोषमाह - कीदयडं पुण दुविहं
दव्वं भावं च सगपरं दुविहं । सचिवादी दव्यं
विजामतादि भावं च ॥१६॥ क्रीततरं पुनः द्विविधं द्रव्यं भावश्च स्वपरं द्विविधं । सचित्तादि द्रव्यं विद्यामंत्रादि भावश्च ॥१६॥ ___ क्रीततरं पुनर्द्विविधं द्रव्यं भावध । द्रव्यमपि विविध स्वपरमेदेन स्वदन्यं परद्रव्यं स्वभावः परभावध। सचिचादिक गोमहिण्यादिकं द्रव्यं । विद्यामंत्रादिक भावः । संयते मिक्षायो प्रविष्ट स्वकीयं परकीयं वासचिचादिद्रव्यं दलाहारं प्रयुददाति तथा स्वमंत्रं परमंत्रं वा स्वविधां परविद्या पा
Page #347
--------------------------------------------------------------------------
________________
३४२
मूलाचार
दयाहारं प्रगृह्य ददाति यत् स क्रीतदोषः । कारुण्यदोष दर्शनादिति । प्रज्ञप्त्यादिर्द्विद्या । चेटकादिमंत्र इति ॥ १६ ॥
ऋणदोषस्वरूपपाहडहरिय रिणं तु भणियं पामिच्छं ओदणादिअण्णदरं ।
तं पुण दुविहं भणिदं
सवड् ढैयमवड् ढेयं चावि ॥ १७ ॥
लघु ऋणं तु भणितं प्रामृष्यं ओदनादि अन्यतरं । तत् पुनः द्विविधं भणितं सवृद्धिकमवृद्धिकं चापि ॥
1
75
हरियरिणां तु - लघुणं स्तोकर्ण भणितं । पामिच्छं प्रामृष्यं ओदनादिकं भक्तं मण्डकादिमन्यतरत् । तत्पुनर्द्विविधं समृद्धिमवृद्धि चापि । भिक्षौ चर्यायां प्रविष्टे दातान्यदीयं गृहं गत्वा भक्त्या भक्तादिकं याचते वृद्धिं समिष्य वृद्धयाविना वा साधुहेतोः । तवदनादिकं वृद्धिसहितमन्यथा वा दास्यामि मम भक्तं पानं खाद्य मण्डकाश्च प्रयच्छ | एवं भणिवा मडकादीन् गृहीत्वा संयतेभ्यो ददाति तहासहितं प्रामृष्यं दोष जानीहि । दातुः क्लेशायासकरणादिदर्शनादिति ।। १७ ।। परावर्तदोषमाह
..
Page #348
--------------------------------------------------------------------------
________________
पिंडशुद्धपधिकारः ॥६॥ वीहीरादीहिं य सालीकूरादियं तु जंगहिदं । दातुमिति संजदाणं परियटुं होदि णाय॥१८ व्रीहिक्रूरादिभिः शालिकरादिकं तु यत् गृहीतं । दातुमिति संयतभ्यः परिवतं भवति ज्ञातव्यम् ॥
संयतेभ्यो दातुं व्रीहिरादिभिर च्छालिगदिकं संगृ. हीतं तसरवत भवति ज्ञातव्यं । मदीयत्री हिमक्तं गृहीन्या मम शाल्योदनं प्रयच्छ साधुभ्योऽहं दास्यामीति गडकान्वा दत्वा व्रीहिभक्तादिक गृहाति साधुनिमित्तं यत् परिवर्तन नाम दोषं जानीहि । दातुः क्लेशकारणादिति ।
अभिवटदोषस्वरूपं विगामाहदेसति य सबत्तिय
दुविहं पुण अभिहडं वियाणाहि। आचिण्णमणाचण्णं
देसाविहडं हवे दुविहं ॥ १९॥ देशइति च सर्वइति च द्विविधंपुनःअभिघटविजानीहि । आचिन्नमनाचिन्नं देशाभिघटं भवेत् द्विविधं ॥
देश इति सर्व इति द्विविध पुनरभिघट विजानीहि । एकदेशादागतमोदनादिक देवाभिघट । सस्मादागतमोदना.
Page #349
--------------------------------------------------------------------------
________________
३० .: मूलाधारे"दिकं सर्वाभिघटं । देशाभिघटं पुन िविधं । प्राचिन्नानाचि. न्नमेदात् । प्राचिन योग्य । अनाचिन्नपयोग्यनिति ॥१६॥
आचिन्नानाचिन्नास्वरूपपाहउज्जु तिहिं सत्तहिं वा __ घरेहिं जदि आगदंदु आचिण्णं । परदो वा तेहिं भवे
तबिवरीदं अणाचिणं ॥२०॥ भाजु त्रिभ्यःसप्तभ्यो वा गृहेभ्योयदिआगतं तु आचित्रं परतो वा तेभ्यो भवत् तद्विपरीतं अनाचिन्नं ॥२०॥
ऋजुत्या पंक्तिस्वरूपेण यानि त्रीणि सप्त गृहाणि वा ज्यवस्थितानि । तेभ्यस्त्रिभ्यः सप्तभ्यो ग गृहेग्यो यवागतमोदनादिकं वाचिन्न ग्रहणयोग्यं दोषाभावात् । परस्त्रिभ्यः सप्तगृहेभ्य ऊर्धा यघागतमोदनादिकमनाचिन ग्रहणायोग्य सद्विग्रीनं वा ऋजुत्या विपरीतेभः सप्तभ्गे यधागतं तदप्यनाचिन्नपादातुपयोग्यं । यत्र तत्र स्थितेभ्यो गृहेभ्यो• प्यागत न य स दोषदर्शनादिति ॥ २०॥
... सर्वाभिघटभेद प्रतिपादयन्नाहसवाभिघडं चदुधा
सयपरगामे सदेसपरदेसे।
Page #350
--------------------------------------------------------------------------
________________
फिवधिकाः ॥ ६॥ पुवापरपाडणयडं
पढमं सेसपि णादव ॥२१॥ सर्वामिघटं चतुर्धा स्वपरग्रामे स्वदेशपरदेशे। पूर्वापरपाटनयनं प्रथमं शेषमपि ज्ञातव्यं ।
सर्वाभिघटं चतुर्विधं जानीहि । स्वग्रामपरग्रामस्वदेशरदेशभेदात् । स्वग्रामादागतं परमामादागतं स्वदेशादागसं परदेशादागतमोदनादिकं यत् तच्चतुर्विधं सर्वाभिघटं । यस्पिन् प्रामे प्रास्यते स स्वग्राम इत्युच्यते । तस्मादन्यः स परग्राम इत्युच्यते । एवं स्वदेशः परदेशोऽपि ज्ञातव्यः । ननु स्वग्रामात्कथमागच्छतीत्येतस्यामाशंकायामाह-पूर्वपाटकात् परस्मिन् पाटके नयनं परपाटकाद्वा परस्मिन नयनमोदनादिवस्य यत्तस्वग्रामाभिघटं प्रथमं जानीहि । तथाशेषर्माप ज नीहि परप्रामास्वग्राम भानयन स्वदेशात स्वग्राम आनयन परदेशास्वग्रामे स्वदेशे वानयनपिति सर्वामिघटदोषं चतुर्विध जानीहि । प्रचुरेर्यायथदर्शनादिति ॥ २१ ॥
उदिनदोषमाइ--- पिहिदं लंछिदयं वा
ओसहघिदसकरादिजंदव्वं । उन्भिणिऊण देयं
उभिण्णं होदि णादव्वं ॥२२॥
Page #351
--------------------------------------------------------------------------
________________
स
मूलाधारेपिहितं लांछितं वा औषधघृतशर्करादि यत् द्रव्यं । उद्भिद्य देयं उद्भिन्नं भवति ज्ञातव्यम् ॥
पिहितं पिशनादिकेनावृत कर्दपजंतुना ग संवृतं । लांछित मुद्रित नामविवादिना च यदौषधं घृतशर्करादिकं गुडखं. रलड्डु कादिकं द्रव्यमुद्भद्योदघाट्य देयं स उद्भिनदोषो भवति ज्ञातव्यः । पिपीलिकादिषवेशदर्शनादिति ।
मालारोहण दोषं निरूपयन्नाहणिस्सेणीकट्ठादिहि - णिहिंदं पूयादियं तु घेत्तूणं । मालारोहं किना
• देयं माल.रोहणं णाम ॥ २३ ॥ निःश्रेणीकाष्ठादिभिः निहितं पूपादिकं तु गृहीत्वा। मालारांहं कृत्वा देयं मालारोहणं नाम ।।
निःश्रेण्या काष्टादिभितुभूतैर्मालागेहणं कृत्वा मालं द्वितीयगृहभूमिमारुह्य गृहोवभाग चारा निहित स्थापितमपूपादिकं मंडकलड्डुशर्करादिकं गृहीत्वा यद्देयं स मालारोहो नाम दोषः । दातुरपायदर्शनादिति ॥ २३ ॥
| अच्छेघदोषस्वरूपमाह
Page #352
--------------------------------------------------------------------------
________________
fissfधकारः ॥ ५ ॥
३४०
रायाचोरादी हिं य संजदभिक्खासमं तु दट्ठू गं । बीहेदूण णिजुजं अच्छि होदि णादव्वं ॥ राजचौरादिभिश्च संयतभिक्षाश्रमं तु हृष्ट्वा । भीषयित्वा नियुक्तं आछेद्यं भवति ज्ञातव्यम् ॥
संपतानां भिक्षाश्रमं दृष्ट्रा राजा चौरादय एवमाहुः कुटुम्बिकान् यदि संगताना मागतानां भिक्षादानं न कुरु (र्व ) ते तदानीं युष्माकं द्रव्यमपहरामो ग्रामाद्वा निर्वापयाम इति । एवं राज्ञा चौरादिभिर्वा कुटुम्बिकान् भार्यायला नियुक्त नियोजित यह न नाप तदाच्छेद्यं नाम दोषो भवति ज्ञातव्यः । कुटुंबिनां भयकरणादिति ।। २४ ।।
मनीशार्थदोषस्वरूपं विवाह
अणिस पुग दुविहं इस्सरमह णिस्सरं च दुवियप्पं । पढमिस्सर सारखं
वत्तावत्तं च संघाडं ॥
2
अनीशार्थः पुनर्द्विविधः ईश्वरोथानीश्वरः चतुर्विकल्पः प्रथम ईश्वरः सारक्षः व्यक्तोऽव्यक्तश्च संघाटः ॥
अनीशार्थोऽमधानहेतुः । स पुनर्दिकि ईश्वरो बानी
Page #353
--------------------------------------------------------------------------
________________
૩૪૮
मूलाचारे
श्वरश्च । अथवा धनेश्वर इति पाठ: । अनीशोऽप्रधानोऽर्थः कारणं यस्यौदनादिकस्य तदौदनादिकमनीवार्य तपणे यो दोषः सोऽप्यनीशार्थः काग्यो कार्योग्चारादिति । स चानीशा
द्विविधः ईश्वरभेदेन । द्विविधोऽपि चतुर्विधः । प्रथम ईश्वरः दानम्य सारतः सहारक्षेत्र ति इति सारक्षः यद्यपि दातुमिच्छति तथापि दातुं न लभतेऽन्ये विघातं कुर्वन्ति तत्तस्य ददतः स ईश्वरो ददाति श्रन्ये चामात्यपुरोहितादयो विघातं कुर्वन्ति एवं यदि नानं गृह्णने प्रथम ईश्वरो नामैTrisatara दोष इति । तथानीश्वरोऽवधान हेतुर्यस्य दानस्य तद्दानपनाशार्थं दोषोप्यनीशार्थः इत्युच्यते कार्ये कारगोपचारात् । स चानीशार्थपिकारो व्यक्तोऽव्यक्तः संघाटकः । दानादिकस्यानीश्वरः स्वामी न भवति किन्तु व्यक्तः प्रेक्षापूर्वकारी तेन दीयपानं यदि गृहाति तदा व्यक्तोऽनीश्वरो नामानीशार्थो दोष इति । तथा दानस्यानीश्वरस्थ्था ( दा ) व्यक्तोऽपेक्षापूर्वकारी भवति तेन दीयमानं यदि गृहानि तदाव्यानीश्वगे नामानीशार्थ इति । तथा संघःटकेन व्यक्ताव्यक्तानीकारेण दीवमानं यदि गृगृहाति ताव्यक्ताव्यक्तसंघाटानं नामानीशाथों दोषाड पायदर्शनादिति । अथबैवं ग्राहयं, ईश्वरेण प्रभुणा व्यक्तेनाव्श्करेन वा यत्सारक्ष यत्प्रतिषिद्धं तदनं यदि साधु गृहाति तदा व्यक्ताव्यतेश्रो नामानीशार्णे दोषः । तथानीश्वरेण प्रभुणा व्यक्तेनाव्यक्तेन वा यत्प्रतिषिद्धं सारदयं दानं तद्यदि गृहाति
Page #354
--------------------------------------------------------------------------
________________
पिंडशुद्धधिकारः ॥६॥ साधुस्तदा ब्यक्ताव्यक्तानीश्वरो नापानीशार्थों दोषः । तथा संघ टस सपवाय एका ददात्यपरो निषेधति दानं तसथाभूत
यदि एयहाति साधुस्तदा संघाटको नामानीशार्थों दोष इति । ईश्वरो व्यक्ताव्यक्तसंघाटभेदेन द्विविधः । अनीश्वरो व्यक्ताव्यक्तसंघारभेदेन द्विविध इति । अत्र चशब्दः समुच्चयार्थो दृष्टव्यः। ईश्वरी द्विवियः । अनीश्वरो द्विविधः। प्रथम ईश्वरेण व्यक्ताव्यक्तसंघाटकेन वा मारक्षाऽनीशार्थः। द्वितीयोऽनीश्वरेण व्यक्ताच्यक्तसंघ टकेन वा संरक्ष्योऽनीशार्थ इति अथवा व्यक्तेनाध्यक्तेन शरेण मारदयं प्रथम ईशरानीशार्थो द्विविधः । तथा व्यक्तेनाव्यक्तेन चानीश्वरेण सारक्ष्य, द्वितीयोऽनीश्वरोऽ नीशार्थो द्विविध इति । तथा. संघाटकेन च सारक्ष्यं पृथग्भूतोऽयं दोषोऽनीशाथों दृष्टव्यः सर्वत्र विरोधदर्शनादिति । अथवा निसृष्टो मुक्तो न निसृष्टो ऽनिस्ष्ट्रो निवारितः स च द्विविधः ईश्वरोऽनीश्वरश्च । ईश्वरेण निष्टोऽनीश्वरेण निसृष्टः ईश्व.श्चतु दोऽनीवर इति । प्रथमः ईश्वरः साक्षो व्यक्तोऽ यक्तः संघ टकः । तथानीश्वरो पि सारतो अशक्तोऽव्यक्तः संघाटकः । मन्त्र दियुक्ता सारतः बालो व्यक्तः यो स्वामित्वं संघाटकः । एवमनीशरोऽपि दृष्टव्यः इति । एतसृिष्टं निषिद्ध दत्तं ना दान यदि गृहयते. बदा निमष्टो नाम दोषी भवति विगेघदर्शनादिति ॥२५॥ .
सत्पादनदोषान् प्रतिपादयन्नाहघादीदणिमिचे आजीव वणिवगे य तेगिंछे।
Page #355
--------------------------------------------------------------------------
________________
- ३५०
मूलाचारे-:
कोघी माणी मायी लोही य हवंति दस एदे ॥ धात्रीदूतनिमित्तानि आजीव; वनीपकश्च चिकित्सा क्रोधी मानी मायी लोभी च भवति दश एते ॥
घादी - धात्री माता । दूद-दूतो लेखधारकः । णिमितनिमित्तं ज्योतिषं । श्राजीवे आजीवनमाजीविकां । वणिवगेय-नीपकवचनं दातुरनुकूलवनं । तेगिछे- चिकित्सा वैद्यशास्त्र । कोधी - क्रोधी | माणी-मानी । माई मायी । लोही - लोभी । हवंति दस एदे भवन्ति दरीत उत्पादनदोषाः । ॥ २६ ॥ तथा
-
पुत्री पच्छा संथुदि विजामंते य चुण्गजोगे य उप्पादना य दोसो सोलसमो मूलकम्मे य ॥ पूर्वं पश्चात् संस्तुतिः विद्यामंत्रश्च चूर्णयोगश्च । उत्पादनश्च दोषः षोडश मूलकर्म च ॥
स्तुतिशब्दः प्रत्येकमभिसम्बध्यते । दुधं पच्छा संयुदि पूर्वसंस्तुतिः । दानग्रहणात्माग्दातुः संस्तव, (पश्चात्स्तुति:) -दानं गृहीत्वा पश्चः दातुः संस्तवनं । विज्जा विद्याकाशगामिनीरूपपरिवर्तिनीशस्त्रस्तम्भिन्यादिका । मंते व मंत्रच सर्पटविकविषापहरणःक्षराणि । चुगगुजांगे -- चूर्णयोगथ गात्रभूषणादिनिमित्तं द्रव्यधुलिः । उप्पादणाय दोसो - उत्पादना
.
Page #356
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ६ ॥
સુર पोत्पादननिमित्तं दोष उत्पादन्दोषः । स प्रत्येकमभिसम्ब-: ध्यते । मोलसमो षाडशानां पूग्य षोडशः । मूलकम्मेयमूलकर्माशानां वशीकरणं । धात्राकर्मणा सहचरिये दोषोऽपि धात्रीत्युच्यते ।। २७॥
तं धातृदोषं विवन्न ह मज्जणमंडणधादी खेल्लावणखीरअंबधादी य । पंचविधधादिकम्मेपादो धादिदोसो दु ॥
-मार्जनमंडनधात्री क्रीडनक्षीरांबधात्री च । पंचविधधात्रीकर्मणा उत्पादो धात्रीदोषस्तु ॥
धापनि दधातीत वा धात्री । मार्ज नधात्री वालं नवयति या सा मार्जन चात्री । मण्डति विभूषयति तिलकादिभिर्या सा मण्डनधात्री मण्डननिमित्तं माता । बाल क्रीडयति रमयति क्रीडनधात्री क्रोडानिमित्त माता । क्षीरं धारयति दधाति या साक्षीरधात्री स्तनपायिनी । अम्बधात्री जननी, स्वपयति या साध्यम्वधात्री । एतासां पंचविधानां धात्रीणां क्रियया कर्मणा य ब्राहारादिरुल यो स धात्री नापोलादनदोषः । वाले स्मापयानेन प्रकारेण वालः स्नाप्यते येन सुखी नीरोगी च भवती येवं मार्जननिमित्तं वा कर्म गृहस्थायो दिशति तेन च कर्मा गृह यो दानाय प्रवर्तते तद्दानं यदिति साधुस्तस्य धात्रीनामोत्पादनदोषः । तथा
Page #357
--------------------------------------------------------------------------
________________
मूलाचार
बालं हायं मण्डयति मण्डननिमिया कोपदिशवि यस्य दात्रे स तेन भक्तः सन दानाय प्रवर्तते तद्दानं गृगहाति साधुस्तस्य मण्डनवागनामोत्पादनदोषः । तथा वालं स्वयं कीडयनि क्रीडानपि च क्रियोपदिशति यस्मै दाने स दातादानाय प्रवर्तते २.६ नं गृहाति साधुस्तस्य क्रीडनधात्री नामोत्पादनदोषः । तथा येन क्षीरं भवति येन च विधानेन बालाय क्षीरं दीयते तदुर्गादशति यस्मै दात्रे स भक्तः सन् दाता दानाय प्रवर्तते सदानं यदि गृह्णाति तदा तस्य भीरथाश्रीनामोत्पादनदोषः तथा स्वयं स्वापयति स्वापनिमित्तं विधानं चोपदिशति यस्मै द स दाता दानाय प्रवर्तते तहानं यदि
यहाति तदा लस्याम्बधात्री नामोत्पादनदोषः । कयमयं दोष इति चेत् बाध्यायविनाशमार्गदषणादिदर्शनादिति ॥२८॥
दतनामोसादनदोषं विटण्वन्नाहजलथलआयासग सयपरगामे सदेसपरदेसे । संबंधिवयणणयणं दूतीदोषो हवदि एसो॥ जलस्थलाकाशगतं स्वपरग्रामे स्वदेशपरदेशे। संबंधिवचननयनं दूतदोषः भवति एषः ॥
ग्रामात्पग्ग्रामं गच्छति जले नावा तश स्वदेशत्परदेशं गच्छति जले नावा तत्र तस्य गच्छतः कश्चिद् गुहस्य एवमाह-भट्टारक ! मदीयं संदेशं गृहीत्वा गच्छ स साधुरवत्स
Page #358
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ६
३५३
म्बन्धिनो वचनं नीत्वा निवेदयति यस्मै प्रहितं स परग्रामस्थ: परदेशस्थश्च तद्वचनं श्रुत्वा तुष्टः सन् दानादिकं ददाति वदानादिकं यदि साधुर्गृह्णाति तदा तस्य दूतकर्मखोत्पादनदोषः । तथा स्थले गच्छत श्राकाशे च गच्छतः साधोर्यत्सम्बं धिवचननयनं स्वग्रामात्परग्रामे स्वदेशात्परदेशे, यस्मिन् ग्रामे तिष्ठति स स्वग्राम इत्युच्यते, तथा यस्मिन् देशे तिष्ठति बहूनि दिनानि स्वदेश इत्युच्यते । इत्येवं जलगतं स्थलगतमाकाशगतं च तद्दुतेन नीयते इति तदूतमित्युच्यते । यदेतत्सम्बन्धिनो वचनस्य नयनं स एष दूतदोषो भवति । दूतकर्म शासनदोषायेति दोषदर्शनादिति ॥ २९ ॥
निमित्तस्वरूपमाह -
वंजणमंगं च सरं छिण्णं भूमं च अंतरिक्खं च । लक्खण सुविणं च तहा अट्ठविहं होइ मित्तं ॥ व्यंजनमंगं च स्वरः छिन्नः भूमिश्च अंतरिक्षं च । लक्षणं स्वप्नः च तथा अष्टविधं भवति निमित्तं ॥
व्यजनं मशक तिलकादिकं । अङ्गं च शरीरावयवः । स्वरः शब्दः । छिन्नः छेदः, खड्गादिप्रहारो वस्त्रादिच्छेदो वा । भूमि भूमिविभागः । अन्तरिक्षमा दित्यगृहाद्युदयास्तमनं । लक्षणं नन्दिकावर्त पद्मचक्रादिकं । स्वप्नश्च सुप्तस्य हस्तिविमानमहिषरोहणादिदर्शनं च तथाष्टप्रकारं भवति निवि
२२
.
Page #359
--------------------------------------------------------------------------
________________
मूलाचारतं । व्यञ्जनं दृष्ट्वा यच्छुभाशुभं ज्ञायते पुरुषस्य तद्वयञ्जनं निमित्तमित्युच्यते । तथाङ्ग शिरोग्रीवादिकं दृष्ट्वा पुरुषस्य यच्छुभाशुभं ज्ञायते तदङ्गं निमित्तमिति । तथा यं स्वरं शब्दविशेषं श्रुत्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तत्स्वरनिमित्तमिति । यं प्रहार छेदं वा दृष्ट्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तच्छिन्ननिमित्तं नाम । तथा यं भूमिविभागं दृष्ट्या पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तद्भौमनिमित्तं नाम । यदन्तरिक्षस्य व्यवस्थितं ग्रहयुद्धं ग्रहाम्तमनं ग्रहनिर्घातादिक समीक्ष्य प्रजायाः शुभाशुभं विबुध्यते तदन्तरिक्षं नाम । यत्लक्षणं दृट्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तल्लक्षणनिमित्तं नाम । यं स्वप्नं दृष्ट्वा पुरुषस्यान्यस्य वा शुभाशुभ परिच्छिद्यते तत्स्वप्ननिमित्तं नाम । तथा चशब्देन भूमिगर्जन दिग्दाहादिकं परिगृह्यते । एतेन निमित्तेन भिक्षामुस्वाद्य यदि भुंक्ते तदा तस्य निमित्तनामोत्पादनदोषः । रसास्वादनदैन्यादिदोषदर्शनादिति ॥ ३० ॥
भाजीवं दोषं निरूपयन्नाहजादी कुलं च सिप्पं तवकम्मं ईसरच आजीवं । तेहिं पुण उप्पादो आजीव दोसो हवदि एसो॥ जातिः कुलं च शिल्पं तपःकर्म ईश्वरत्वं आजीवं । तैः पुनः उत्पादः आजीवदोषो भवति एषः ।
Page #360
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ६॥ . ३५५ जातिर्मातसन्ततिः । कुलं पितृसन्ततिः । मातृशुद्धिः -पितृशुद्धिर्वा । शिल्पकर्म लेपचित्रपुस्तकादिकर्म हस्तविज्ञानं । तपःकर्म तपोऽनुष्ठानं । ईश्वरत्वं च । श्राजीव्यतेऽनेनाजीवः । प्रात्मनो जाति कुलं च निर्दिश्य शिल्पकर्म तपःकर्मेश्वरत्वं च निर्दिश्याजीवनं करोति यतोऽत आजीववचनान्येतानि तेभ्यो जातिकथनादिभ्यः पुनरुत्पाद प्राहारस्य योऽयं स आजीवदोषो भवत्येषः । वीर्यगृहनदीनत्वादिदोषदर्शनादिति ॥३१॥ वनीपकवचनं निरूपयन्नाहसाणकिविणतिधिमांहण
पासंडियसवणकागदाणादी। पुण्णं णवेति पुठे
पुण्णेत्ति वणीवयं वयणं ॥ श्वाकृपणातिथिब्राह्मणपाखंडिश्रमणकाकदानादिः। पुण्यं नवा इति पृष्टे पुण्यमिति वनीपकं वचनं ॥
.. शुनां, कृपणादीनां कुष्टव्याध्याघार्तादीनां अतिथीनां म. ध्यान्हकालागतानां भिक्षुकाणां, ब्राम्हणानां मांसादिभक्षिणां पाखंडिनां दीक्षोपजीविनां, श्रवणानामाजीवकानां छात्राणां वा काकादीनां च यदानादिकं दीयते तेन पुण्यं भवति किं
Page #361
--------------------------------------------------------------------------
________________
३५६
मूलाचारेवा न भवतीत्येवं पृष्टे दानपतिना, 'भवति पुण्यमिति' ययेवं ब्रूयातद्वनीपकं वचनं दानपत्युनुकूलवचनं प्रतिपाद्य यदि भुञ्जीत तदा तस्य वनीपकनामोत्पादनदोषः। दीनत्वादिदोषदर्शनादिति ॥ ३२ ॥ ___ चिकित्सां प्रतिपादयन्नाहकोमारतणुतिगिंछारसायणविसभूदखारतंतं च सालंकियं च सल्लं तिगिंछदोसो दु अट्टविहो ।। कोमारतनुचिकित्सारसायनविषभूतक्षारतंत्रं च । शालकिकं च शल्यं चिकित्सादोषस्तु अष्टविधः ॥ ___कौमारं बालवैद्यं मासिकसावंत्सरिकादिग्रहवासनहेतुः शास्त्रं तनुचिकित्साज्वरादिनिराकरणं कराठोदरशोधनकारणं च । रसायनं वलिपलितादिनिराकरणं बहुकालजीवित्वं च । विषं स्थावरजंगमं सकृत्रिमभेदभिन्नं । तस्य विषस्य चिकित्सा विषापहारः। भूत (त:) पिशाचादि तस्य चिकित्सा भ्रतापनयनशास्त्रं । क्षारतंत्रं तारद्रव्यं दुष्टत्रणादिशोधनकरं । शलाकया निवृत्तं शालाकि अक्षिपटलायुद्घाटनं । शल्यं भूमिशल्यं शरीरशल्यं च तोमरादिकं शरीरशल्यं, अस्थ्यादिकं भूमिशल्यं तस्यापनयनकारकं शास्त्रं शल्यमित्युच्यते । तथा विषापनयनशास्त्र विषमिति । भूतापनयननिमित्तं शास्त्रं भूतमिति, कार्ये कारणोपचारादिति । अथवा चिकित्साशन्दः
Page #362
--------------------------------------------------------------------------
________________
पिडशुद्धयधिकारः ॥६॥ प्रत्येकममिसम्बध्यते काकाक्षितारकवदिति । एवमष्टमकारेण चिकित्साशास्त्रेणोपकारं कृत्वाहारादिकं गृगहाति तदानीं तस्याष्टपकारश्चिकित्सादोषो भवत्येव सावधादिदोषदर्शनादिति ॥ ३३॥
क्रोधमानमायालोभदोषान् प्रतिपादयन्नाह- . कोषेण य माणेण य मायालोभेण चावि उप्पादो उप्पादणा य दोसो चदुबिहो होदि णायबो॥ क्रोधेन च मानेन च मायालोभेन चापि उत्पादः । उत्पादनश्च दोषः चतुर्विधो भवति ज्ञातव्यः ॥ क्रोधमानमायालोभेन च योऽयं भिक्षाया उत्पादः स उत्पादन दोषश्चतुष्पकारस्वैतिव्य इति । क्रोधं कृत्वा भिक्षामुत्पादयति प्रात्मनो यदि तदा क्रोधो नामोत्पादनदोषः तथा मानं गर्व कृत्वा ययात्मनो भिक्षादिकमुत्पादयति तदा मानदोषः । मायां कुटिलभावं कृत्वा यद्यात्मनो भिक्षादिकमुत्पादयति तदा मायानामोत्पादनदोषः। तथा लोभं कांक्षां प्रदर्य भिक्षां यद्यात्मन उत्पादयति तदा लोमोत्पादनदोषो भावदोषादि
दर्शनादिति ॥ ३४॥
पुनरपि तान् दृष्टान्तेन पोषयन्नाह- . कोधो यहत्थिकप्पे माणोवेणायडम्मिणयरम्मि।
Page #363
--------------------------------------------------------------------------
________________
३५८
मूलाचारे
माया वाणारसिए लोहो पुण रासियाणम्मि ॥
क्रोधश्च हस्तिकल्पे मानो वेणातटे नगरे । माया वाराणस्यां लोभो राशियाने ॥ ३५ ॥
हस्तिकल्पपत्तने कश्चित्साधुः क्रोधेन भिक्षामुत्पादितवान् । तथा वेन्नातटनगरे कचित्संयतो मानेन भिक्षामुत्पादितवान् । तथा वाणारस्यां कश्चित्साधुः मायां कृत्वा भिक्षामु त्पादितवान् । तथान्यः संयतो लोभं प्रदर्श्य राशियाने भिक्षामुत्पादितवानिति । तेन क्रोधो हस्तिकल्पे, मानो वेन्नातटनगरे माया वाणारख्यां लोभो राशियाने इत्युच्यते । अत्र कथा उत्प्रे क्ष्य वाच्या इति ॥ ३५ ॥
पूर्वसंस्तुतिदोषमाहदायगपुरदो कित्ती तं दाणवदी जसोधरो वेत्ति । पुव्वीसंथुदि दोसा विस्सरिदे बोधणं चावि ॥ दायकपुरतःकीर्तिस्त्वं दानपतिः यशोधरो वा इति । पूर्वसंस्तुतिदोषो विस्मृते बोधनं चापि ॥
ददातीतिदायको दानपतिः तस्य पुरतः कीर्ति ख्यातं (र्ति ) ब्रूते । कथं त्वं दानपतिर्यशोधरः त्वदीया कीर्तिर्वि श्रुता लोके । यद्दातुरग्रतो दानग्रहणात्मामेव ब्रूते तस्य पूर्वसंस्तुतिदोषो नाम जायते । विस्मृतस्य च दानसम्बोधनं
Page #364
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ५ ॥
३५६
त्वं पूर्व महादानपतिरिदानीं किमिति कृत्वा विस्मृत इति स म्बोधनं करोति यस्तस्यापि पूर्वसंस्तुतिदोषो भवतीति । यां कीर्ति ब्रूते, थच्च स्मरणं करोति तत्सर्वं पूर्वसंस्तुतिदोषो नग्नाचार्य कर्तव्यदोषदर्शनादिति ॥ ३६ ॥
पश्चात्संस्तुतिदोषमाह-
पच्छा संथुदिदोसो दाणं गहिदूण तं पुणो किर्त्ति विक्खादो दाणवदी तुज्झ जसो विस्सुदो वेंति । पश्चात् संस्तुतिदोषः दानं गृहीत्वा तद् पुनः कीर्तिं । विख्यातः दानपतिः तव यशः विश्रुतं ब्रूते ॥
पश्चात्संस्तुविदोषो दानमाहारादिकं गृहीत्वा ततः पुनः पश्चादेवं कीर्ति ब्रूते विख्यातस्त्वं दानपतिस्त्वं, तर यशोविश्रुतमिति ब्रूते यस्तस्य पश्चात् संस्तुतिदोषः, कार्पण्यादिदोपदर्शनादिति ॥ ३७ ॥
विद्यानामोत्पादनदोषमाहविज्जा साधितसिद्धा तिस्से आसापदाणकरणेहिं तस्से माहपेण य विज्जादोसो दु उप्पादो || विद्या साधितसिद्धा तस्याः आशाप्रदान करणैः । तस्या माहात्म्येन च विद्यादोषस्तु उत्पादः ॥
Page #365
--------------------------------------------------------------------------
________________
मूलाधारे
विद्या नाम साधित सिद्धा साधिता सती सिद्धा भवति तस्य विद्याया आशाप्रदान करणेन तुभ्यमहं विद्यामिमां दास्यामितस्याश्च माहात्म्येन यो जीवति तस्य विद्योत्पादनो नाम दोषः आहाराद्याकांक्षाया दर्शनादिति ॥ ३८ ॥
३६०
मंत्रोत्पादनदोषमाहसिद्धे पढिदे मंते तस्स य आसापदाण करणेण । तस्स य माहप्पेण य उप्पादो मंतदोसो दु ॥ सिद्धे पठिते मंत्रे तस्य च आशाप्रदानकरणेन । तस्य च माहात्म्येन च उत्पादो मंत्रदोषस्तु ॥
सिद्धे पठिते मंत्रे पठितमात्रेण यो मंत्रः सिद्धिमुपयाति स पठितसिद्धो मंत्रस्तस्य मंत्रस्याशाप्रदानकरणेन तवेमं मंत्र दास्यामीत्याशा करणयुक्तथा तस्या माहात्म्येन च यो जीवस्थाहारादिकं च गृहाति तस्य मंत्रोत्पादनदोषः । लोकप्रतारजिहा गृद्धयादिदोषदर्शनादिति ।। ३९ ।।
अथवा विद्योत्पादनदोषो मंत्रोत्पादनदोषश्चैवं ग्राहयः इत्याशंक्याह
आहारदायगाणं विष्नामंतेहिं देवदाणं तु । आहूय साधिदव्वा विज्जामंतो हवे दोसो ॥४०॥ आहारदायकानां विद्यामंत्रः देवतानां तु ।
Page #366
--------------------------------------------------------------------------
________________
पिंडशुदयधिकारः ॥६॥ ३६१ आहूय साधितव्या विद्यामंत्रः भवेत् दोषः ॥ ४॥
पाहारदात्री भोजनदानशीला देवता व्यंतरदेवान विद्यया मंत्रेण चाहूयानीय साधितव्यास्तासां साधनं क्रियते यदानार्य स विद्यादोषो मंत्रदोषश्च भवति । अथवाऽऽहारदायकानां निमित्तं विद्यया मंत्रेण बाहूय देवतानां साधितव्यं साधनं क्रियते यत् स विद्यामंत्रदोषः । अस्य च पूर्वयोर्विद्यामंत्रदोषयोर्मध्ये निपातः इति कृत्वा नायं पृथग्दोषः पठितस्तयोरन्तर्भावादिति ॥ ४०॥ चूर्णदोषमाहणेत्तस्संजणचुण्णं
भूसणचुण्णं च गचसोभयरं। चुण्णं तेणुप्पादो
चुण्णयदोसो हवदि एसो॥४१॥ नेत्रयोरंजनचूर्णं भूषणचूर्ण च गात्रशोभाकरं । चूर्ण तेनोत्पादः चूर्णदोषो भवति एषः॥४१॥
नेत्रयोरञ्जनं चूर्ण चतुषोर्निर्मलीकरणनिमित्तमञ्जनं द्रव्यरजः । तथा भूषणनिमित्तं चूर्ण येन चूर्णेन तिलकपत्रस्थत्यादयः क्रियन्ते तद्भूषणद्रव्यरजः । गात्रस्य शरीरस्य शोभाकरं च चूर्ण येन चूर्णेन शरीरस्य दीप्त्यादयो भवन्ति
Page #367
--------------------------------------------------------------------------
________________
३६२
मूलाचारेतच्छरीरशोभानिमित्तं चूर्णमिति । तेन चूर्णेन योयमुत्पादो भोजनस्य क्रियते स चूर्णोत्पादनामदोषो भवत्येष जीवि. कादिक्रियया जीवनादिति ॥४१ ।।
मूलकर्मदोषं प्रति गदयबाह-- अवसाणं वसियरणं
संजोजयणं च विप्पजुत्ताणं । भणिदं तु मूलकम्म
एदे उप्पादणा दासा ॥४२॥ अवशानां वशीकरणं संयोजनं च विप्रयुक्तानां । भाणतं तु मूलकर्म एते उत्पादना दोषाः ॥ ४२ ॥
अवशानां वशीकरणं यद्विपयुक्तानां च संयोजनं यत्क्रियते तद्भणित मूलकर्म । अनेन मूलकर्मणोत्पादो यो भक्ता. दिकस्य स मूलकर्मदोषः । सुष्टु लज्जाद्याभोगस्य करणादिति । एते उत्पादनदोषास्तयोद्गमदोषाश्च सर्वे एते परित्याज्या अधःकर्माशदर्शनात् । एतेष्वधःकर्माशस्य सद्भावोऽस्ति यतः । तथान्ये च दोषाः जुगुप्सादयो दर्शनदूषणादयः सम्भवन्ति येभ्यस्तेऽपि परित्याज्या इति ॥ ४२ ॥ ... अशनदोषान् प्रतिपादयन्नाह
सकिदमक्खिदपिहिदं
Page #368
--------------------------------------------------------------------------
________________
पिंडशुद्धघधिकारः ॥ ६॥ ३६३
संववहरणदायगुम्मिस्से। अपरिणदलितछोडिद
एषणदोसाइं दस एदे ॥४३॥ शकितम्रक्षितनिक्षिप्तपिहितसंव्यवहरणदायकोन्मिश्राः अपारणतलिप्तत्यक्ताः अशनदोषा दश एते॥
शंकयोत्पन्नः शंकित:, किमयमाहारोऽधःकर्मणा निष्पम उत नेति शंकां कृत्वा भुंक्त यस्तस्य शंकितनामाशनदोषः। तथा म्रक्षितस्तैलाद्यभ्यक्तस्तेन भाजनादिना दीयमानमाहारं यदि गृगहाति म्रतितदोषो भवति । तथा निक्षिप्तः स्थापितः, सचित्तादिषु परिनिक्षिप्तमाहारं यदि गृगहाति साधुस्तदा तस्य निक्षिप्तदोषः । तथा विहितश्छादितः अप्रासुकेन प्रासुकेन च महता यदवष्टब्धमाहारादिकं तदावरणमुक्षिप्य दीयमानं यदि गृण्हाति तदा तस्य पिहितनामाशनदोषः । तथा संव्यवहरणं दानार्थ संव्यवहारं कृत्वा यदि ददाति तद्दानं यदि साधुयहाति तदा तस्य संव्यवहरणनामाशनदोषः तथा दायकः परिवेषकः, तेनाशुद्धन दीयमानमाहारं यदि मृगहाति साधुस्तदा तस्य दायकनामाशनदोषः । तथोन्मिश्रोमासुकेन द्रव्येण पृथिव्यादिसचितेन मिश्र उन्मिश्र इत्युच्यते तं यद्यादत्ते उन्मिश्रनामाशनदोषः । तथाऽपरिणतोऽविध्वस्तोज्न्यादिकेनापकस्तमाहारं पानादिकं वा यद्यादत्तेड
Page #369
--------------------------------------------------------------------------
________________
३६४
मूलाधारेपरिणतनामाशनदोषः । तथा लिप्तोऽपासुकवर्णादिसंसक्तस्तन भाजनादिना दीयमानमाहारादिकं यदि गृहाति तदातस्य लिप्तनामाशनदोषः। तथा छोडिद परित्यजनं भुंजा. नस्यास्थिरपाणिपात्रेणाहारस्य परिशतनं गलनं परित्यजनं यत्क्रियते तत्परित्यजननामाशनदोषः। एतेऽशनदोषा दशैव भवंति ज्ञातव्या इति ॥ ४३ ॥
शंकितदोष विवृण्वन्नाहअसणं च पाणयं वा
खादीयमध सादियं च अज्झप्पे । कप्पियमकप्पियचिय
संदिद्धं संकियं जाणे ॥४४॥ अशनं च पानकं वा खाद्यं अथ स्वाद्यं च अध्यात्मनि काल्पतमकल्पितमिति च सदिग्धं शंकितं जानीहि
अशनं भक्तादिकं, पानकं दधिक्षीरादिकं खाद्यं लड्डुकशोकवादिकं, अथ स्वायं एलाकस्तूरीलवंगकुक्कोला. दिकं । वाशब्दरत्र स्वगतभेदा ग्राह्याः । अध्यात्मे भागमे चेतसि वा कल्पिनं योग्यमकल्पितमयोग्यमिति सन्दिग्धं संशयस्थं शंकित जानीहि, भागमे किमेतन्मम कल्प्यमुत नेति य. वेव संदिग्धमाहारं भुंक्त तदा शंकितनामाशनदोष जानीहि ।
Page #370
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ६॥
अथवाध्यात्मे चेतसि किमधः कर्मसहितत नेति सन्दिग्धमाहारं यदि गृहीयाच्छंकित जानीहि ॥ ४४ ॥ द्वितीयं म्रक्षितदोषमाह
ससिणिद्वेण य देयं हत्थेण य भायणेण दव्वीए ।
एसो मक्खिददासो
परिहरदव्वो सदा मुणिणा ॥४५॥
सस्निग्धेन च देयं हस्तेन च भाजनेन दर्व्या । एषः म्रक्षितदोषः परिहर्तव्यः सदा मुनिना ॥ ४५ ॥
सस्निग्धेन हस्तेन भाजनेन दर्या कटकेन यदेवं भक्तादिकं च यदि गृह्यते तदा म्रक्षितदोषो भवति । तस्मादेष प्रक्षितदोषः परिहर्तव्यो सुनिना सम्मूर्च्छनादिसूक्ष्मदोषदर्शनादिति ॥ ४५ ॥
निक्षिप्तदोषमाह
-
३६५:
सच्चिच पुढविआऊ
ते ऊहरिदं च वीयतसजीवा ।
जं तेसिमुवरि ठविदं .
णिक्खित्तं होदि छन्भेयं ॥ ४६ ॥
Page #371
--------------------------------------------------------------------------
________________
३६६
मूलाचारसचित्ताः पृथिव्यप्तेजोहरितानि च वीजत्रसजीवाः । यतेषामुपरि स्थापितं निक्षिप्तं भवति षड्भेदं ॥४६॥
सचित्तपृथिव्यां सचित्ताप्सु सचित्ततेजसि हरितकाये. धु वीजकायेषु त्रसजीवेषु तेषूपरि यत्स्थापितमाहारादिकं तनिक्षिप्तं भवति षड्भेदं । अथवा सह चित्त नापासुकेन वर्तते इति सचिंत्त । सचित्तं च पृथिवीकायाश्चाफायाश्च तेज:कायाश्च हरितकायाश्च वीजकायाश्च त्रसजीवाश्च तेषामुपरि यनिक्षिप्तं सचित्तं तत् षड्भेदं भवति ज्ञातव्यं ॥ ४६॥
पिहितदोषमाहसचित्तेण व पिहिदं
अथवा अचिचगुरुगपिहिदं च। त छडिय ज देयं
पिहिदं तं होदि बोधयो॥ सचित्तेन वा पिहितं अथवा अचित्तगुरुकपिहितंच तं त्यक्त्वा यदेयं पिहितं तत् भवति बोद्धव्यं ॥४७॥ ____ सचित्तन पिहितमपासुकेन पिहितं । अथवाऽचित्तगुरुकपिहितं वा प्रासुकेण ( न ) गुरुकेण यद्वावृतं तत्यक्त्वा यद्देयमाहारादिक यदि गृह्यते पिहितं नाम दोषं भवति बोद्धव्यं ज्ञातव्यमिति ॥४७॥
Page #372
--------------------------------------------------------------------------
________________
पिंडशुश्यधिकारः ॥६॥ संव्यवहारदोषमाहसंववहरणं किच्चा
पदादुमिदि चेल भायणादणं। असमिक्खय जं देयं
संववहरणो हवदि दोसो॥४८॥ संव्यवहरणं कृत्वा प्रदातुमिति चेत् भाजनादीनां । असमीक्ष्य यदेयं संव्यवहरणो भवति दोषः॥४८॥
संव्यवहरणं संझटिति व्यवहारं कृत्वा, प्रदातुमिति चेलभाजनादीनां संभ्रमेणाहरणं वा कृत्वा, प्रकर्षेण दाननिमित्तं वसुभाजनादीनां झटिति संव्यवहरणं कृत्वाऽसमीक्ष्य यद्देयं पानभोजनादिकं तद्यदि संगृह्यते संव्यवहरणं दोषो भवत्येष इति ॥४८॥
दायकदोषमाहसूदी सुंडी रोगी
मदयणपुंसय पिसायणग्गो य । उच्चारपडिदवंतर
- हिरवेसीसमणी अगमक्खीया॥४९॥ सूतिः शौंडी रोगी मृतकनपुंसकपिशाचनग्नश्च ।
Page #373
--------------------------------------------------------------------------
________________
३६८
मूलाधारेउच्चारपतितवांतरुधिरवेश्याश्रमाणिका अगमक्षिका।
सूति: या बालं प्रसाधयति । मुंडी-मद्यपानलम्पटः । रोगी व्याधिग्रस्तः। मृतकं, मृतकं श्मशाने परिक्षिप्यागो यः स मृतक इत्युच्यते । मृतकसूनकेन यो जुष्टः सोऽपि मृतक इत्युच्यते । नऊंसय-न स्त्री न पुमान् नपुंसकमिति जानीहि । पिशाचो वातायुपहतः । नग्नः पटाद्यावरणरहितो गृहस्था। उच्चारं मूत्रादीन् कृत्वा य आगतः स उच्चार इत्युच्यते। पतिवो मृर्छागतः । वान्तश्छदि कृत्वा य ागतः । रुधिरं रुधिरसहितः । वेश्या दासी। श्रमणिकाऽऽर्यिका । अथवा पंचश्रमणिका रक्तपटिकादयः । अंगम्रक्षिका अंगाभ्यंगनकारिणी। ॥४९ ॥ तथाअतिबाला अतिवुड्ढा
घासत्ती गम्भिणी य अंधलिया। अंतरिदा व णिसण्णा
उच्चत्था अहव णीचत्था ॥५०॥ अतिबाला अतिबृद्धा ग्रासयंती च गर्भिणी चअंधलिका अंतरिता वा निषण्णा उच्चस्था अथवा नीचस्था ॥५. ___अतिबाला अतिमुग्या, अतिवृद्धा अतीवजरायस्ता । प्रासयन्ती भक्षयन्ती उच्छिष्टा । गर्मिणी गुरुमारा पंचमा
Page #374
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ .. ३६६ सिका। अंधलिका चतूरहिता । अन्तरिता कुख्यादिभिष्ये। बहिता । आसीनोपविष्टा । उच्चःस्था उन्नतप्रदेशस्थिता । नीचस्था निम्नप्रदेशस्थिता । एवं पुरुषो वा वनिता च यदि ददाति तदा न ग्राह्यं भोजनादिकमिति ॥५०॥ तथा-. पूयण पजलणं वा
सारण पच्छादणं च विज्झवणं । किच्चा तहाग्गकजं
णिबादं घट्टणं चावि ॥५१ फूत्करण प्रज्वालनं वा सारणं प्रच्छादनं च विध्यापन कृत्वा तथानिकार्य निर्वातं घट्टनं चापि ॥५१॥ . पूयण-संधुक्षणं मुखवातेनान्येन वा अमिना काष्ठादीनां प्रचालनं प्रद्योतनं वा सारणं काष्ठादीनामुत्कर्षणं, प्रच्छादन भस्मादिना विध्यापनं जलादिना कृत्वा तथान्यदपि अग्निका. य, निर्वातं निर्वाणं काष्ठादिपरित्यागः, घहनं चापि कुख्यादिनावरणं ॥ ५१॥ तथालेवणमजणकम्म
पियमाणं दारयं च णिक्खपिय । एवंविहादिया पुण
२४
Page #375
--------------------------------------------------------------------------
________________
मूलाचार
दाणं जदि दिंतिदायगा दोसा ॥
लेपनमार्जन कर्म पिबतं दारकं च निक्षिप्य । एवंांवेधादिकाःपुनः दानं यदि ददाति दायका दोषाः ॥
३००
गोपकर्दमादिना कुड्यादेर्मार्जनं स्नानादिकं कर्म कृ त्वेति सम्बंध: । पिवन्तं दारकं च स्तनमाददानं बालं निक्षिप्य त्यक्त्वा, अन्यांश्चैवंविधादिकान् कृत्वा पुनर्दानं यदि दत्ते दायकदोषा भवन्तीति ॥ ५२ ॥
उन्मिश्रदोषमाह ।
पुढवी आऊय तहा हरिदा बीया तसा य सज्जीवा । पंचेहिं तहिं मिस्स आहारं होदि उम्मिस्सं ॥ ५३ ॥
पृथिव्यापश्च तथा हरिता बीजानि त्रसाश्च सजीवाः । पंचभिस्तैः मिश्र आहारः भवति उन्मिश्रः ॥
पृथिवी मृत्तिका, आपश्चापासुकः, तथा हरितकाया पत्रपुष्पफलादय: । वीयाणि - वीजानि यवगोधूमादयः । त्रसाइच सजीवा निर्जीवाः पुनर्मलमध्ये भविष्यन्ति दोषा इति । तैः पंचभिर्पिच आहारो भवत्युमिश्रः सर्वथा वर्जनीयो महादोषइति कृत्वेति ॥ ५३ ॥
अपरिणतदोषमाह
Page #376
--------------------------------------------------------------------------
________________
पिंडशुद्धधिकारः ॥६॥ तिलतंडुलउसणोदय
चणोदय तुसोदयं आवडत्थे । अण्णं तहाविहं वा
अपरिणदंणेव गेण्हिजो ॥५४॥ तिलतंडुलोष्णोदकं चणोदकं तुषोदकं अविध्वस्तं । अन्य तथाविधं वा अपरिणतं नैव गृह्णीयात् ॥५४॥
तिलोदकं तिलप्रक्षालनं । तंदुलोदकं तंदुलपक्षालनं । उ. पणोदकं तप्तं भूत्वा शीतं च चणोदकं चणप्रक्षालनं । तुषोदक तुषप्रक्षालनं । अविश्वस्तमपरिणतं अत्मीयवर्णगन्धरसापरित्यतं। अन्यदपि तथाविधमपरिणतं हरीतकीचूर्णादिना प्रवि. ध्वस्तं । नैव गृहीयात् नैव ग्रामिति । एतानि परिणतानि ग्राह्याणीति ॥ ५४॥
लिप्तदोषं दिवृण्वन्नाहगेरुय हरिदालेण व
सेडीय मणोसिलामपिढेण । सपबालोदणलेवे
_ण व देयं करभायणे लिवं॥५५॥ गैरिकया हरितालेन वा
Page #377
--------------------------------------------------------------------------
________________
३७२
- मूलाचारे- . सेटिकया मनःशिलया आमापष्टन। संप्रबालोदनलेपेन वा
देयं करभाजने लिप्तं ॥ ५५ ॥ गैरिकया रक्तद्रवेण, हरितालेन सेढिकया षटिकया पां. डुमृत्तिकया, मनःशिलया आमपिष्टेन वा तंदुलादिचूर्णेन समवालेन अपकशाकेन अमासुकोदकेन वा भाद्रेणैव हस्तेन भाजनेन वा यदेयं तल्लिप्तं नाम दोषं विजानीहि ॥ १५ ॥
परिजनदोषमाहबह परिसाडणमुज्झिअ
___आहारो परिगलंत दिजंतं। छंडिय भुंजणमहवा
छंडियदोसो हवे णेओ ॥ ५६ ॥ बहु पारसातनमुज्झित्वा आहारं पारंगलंतं दीयमानं। त्यक्त्वा भुंजनमथवा त्यक्तदाषा भवेत् ज्ञेयः ॥५६॥
बहुपरिसातनमुज्झित्वा बहुप्रसातनं कृत्वा भोज्यं स्तोकं त्याज्यं बहुपात्रहारेण सोऽपि बहुपरिसातनमित्युच्यते । आहारं परिगलंत दीयमानं तक्रघृतोदकादिभिः परिस्रवंतं छिद्रहस्तैश्च बहुपरिसातनं च कृत्वाहारं यदि गृण्हाति त्यक्त्वा चै
Page #378
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ कमाहारमपरं भुक्ते यस्तस्य त्यक्तदोषो भवति । एते प्रशनदोषाः दश परिहरणीयाः । सावद्यकारणाजीवदयाहेतोर्लोकजुगुप्सा ततश्चेति ॥ ५६ ॥
संयोजनाप्रमाणदोषानाहसंजोयणा य दोसो
जो संजोएदि भत्तपाणं तु। अदिमचो आहारो
__ पमाणदोसो हवदि एसो॥५७ ॥ संयोजनं च दोषः यः संयोजयति भक्तपान तु। अतिमात्र आहारः प्रमाणदोषो भवति एषः॥५७॥
संयोजनं च दोषो भवति यः संयोजयति भक्तं पानं तु । शीतं भक्तं पानेनोष्णेन संयोजयति । शीतं वा पानं उष्णन भक्तादिना संयोजयति । अन्यदपि विरुद्धं परस्परं यत्तद्यदि सं. योजयति तस्य संयोजननाम दोषो भवति । अतिमात्र प्रा. हारः-प्रशनस्य सव्यंजनस्य तृतीयभागमुदकस्योदरस्य य: पूरयति, चतुर्थभागं चावशेषयति यस्तस्य प्रमाणभूत प्रा. हारो भवति, अस्मादन्यथा यः कुर्यात्तस्यातिपात्रो नामाहारदोषो भवति । प्रमाणातिरिक्ते प्राहारे गृहीते स्वाध्यायो न प्रवर्तते, षडावश्यकक्रियाः कर्तुं न शक्यंते, ज्वरादयश्च संतापयन्ति, निद्रालस्यादयश्च दोषा जायते इति ॥५७॥.
Page #379
--------------------------------------------------------------------------
________________
- मूलाचार
अंगारधूपदोषानाहतं. होदि सयंगालं
ज आहारोदि मुच्छिदो संतो। तं पुण होदि सधूमं
जं आहारेदि णिदिंदो ॥ १८॥ तद् भवति सांगारं यत् आहरति मूर्छितः सन् । तत् पुनःभवति सधूमं यत् आहरति निंदितः॥ ५८ ॥ ___यदि मूर्छितः सन् गृद्धया मुक्तः प्राहारमभ्यवहरति भुंक्त तदा तस्य पूर्वोक्तोऽङ्गारादिदोषो भवति, सुष्टु गृद्धि: दर्शनादिति । तत्पुनर्भवति स पूर्वोक्तो धूमो नाम दोषः, य. स्मादाहरति निंदन जुगुप्समानो विरूपकमेतदनिष्ट पम, एवं कृत्वा यदि भुंक्ते तदानीं धूमो नाम दोषो भवत्येव, अन्तःसंक्लेशदर्शनादिति ॥ ५८॥
कारणमाहछहिं कारणेहिं असणं
आहारतो वि आयरदि धम्म। लहिं चेव कारणेहिंदु
णिज्जुहवंतो वि आचरदि॥१९॥
Page #380
--------------------------------------------------------------------------
________________
· पिंडशुद्धपधिकारः ॥६॥ षड्भिः कारणैः अशनं आहरन्नपि आचरति धर्म । षड्भिः चैव कारणैःतु उज्झन्नपि आचरति ॥ ५९ ॥
षभिः कारणैः प्रयोजनस्तु निरवशेषमशनमाहारं भोज्यखाद्यलेह्यपेयात्मकमभ्यवहरन्नपि भुंजानोऽप्याचरति चेष्टयति-अनुष्ठानं करोति धर्म चारित्रं । तथैव षड्भिः कारणैःप्र. योजनैस्तु निरवशेष जुगुप्सनपि परित्यजन्नप्याचरति प्रति पालयति धर्ममिति संबंधः । निष्कारणं यदि भुंक्ते भोज्यादिक तदा दोषा, कारणैः पुन जानोऽपि धर्ममाचरति साधुर रिति सम्बन्धः । तथापरैः प्रयोजनैः परित्यजन्नपि भोज्या. दिक धर्ममेवाचाति नाशनपरित्यागे दोषः सकारणत्वात्परि. त्यागस्येति ॥ ५६ ॥
कानि तानि कारणानि (क्तेऽशनमित्याशंकायामह-' वेणयवेजावच्चे किरियाठाणे य संजमदठाए। तध पाणधम्मचिंता कुन्जा एदेहिं आहारं॥६०॥ वेदनावैयावृत्त्ये क्रियार्थं च संयमार्थ । तथा प्राणधर्मचिंता कुर्यात् एतैः आहारं ॥ ६ ॥ , वेदनां क्षुद्वेदनामुपशमयामीति भुक्ते। वैशावृश्यमात्मनो. ज्येषां च करोमीति वैयावृत्यार्थ भुक्ते । क्रियार्थ षडावश्यक क्रिया मम भोजनमन्तरेण न प्रवर्तते इति ताः प्रतिपालयामी
Page #381
--------------------------------------------------------------------------
________________
मूलाचारेति भुंक्ते । संयमार्थ त्रयोदशविध संयम पालयामीति अक्त, अ. थवाहारमन्तरेणेन्द्रियाणि मम विकलानि भवन्ति तथा सति मीवदयां कर्तुं न शक्नोमीति प्राणसंयमार्थ इन्द्रियसंयमार्थ च भुंक्ते, तथा प्राणचिन्तया भुंक्त, प्राणा दशपकागस्तिष्ठन्ति ममाहारमन्तरेण, विशेषेणायुनं तिष्ठनी-येवं प्राणार्थ भुंक्ते । तथा धर्मचिन्तया भुंक्ते धर्मो दशपकारः उत्तमक्षमादिलक्षणो मम वशे न तिष्ठति भोजनमंतरेण, क्षमा पार्दवमाजैवं चेत्यादिकं कर्तुं न शक्नोत्ययं जीयोऽशनमन्तरेणेति भुते । नातिमात्रं धर्मसंयपयोः पुनरैक्यं क्षमादिभेददर्शनादिति । एभिः षभिः कारणराहारं कुर्यायतिरिति सम्बन्धः ।। ६० ॥ अथ यैः कारणैस्त्यजत्याहार कानि तानीत्याशंकायापाहआदंके उवसग्गेतिरक्खणे वंभरगुत्तीओ। पाणिदयातवहेऊ मरीरपरिहार वेच्छेदो ॥६॥ भातके उपसर्गे तितिक्षायां ब्रह्मचर्यगुप्तेः । प्राणिदयातपोहेतौ शररिपरिहारे व्युच्छेदः ॥ ६१ ॥
आतंके प्राकम्पिकोत्थितम्याधौ मारणान्तिकपीडायां सहितायां वाह्यजानायाम हाग्व्युन्छेदः परित्यागः। तथोपसर्गे दीक्षाविनाशहेतौ देवमानुषतिग्चेतनकृते समुपस्थिते भोजनपरित्यागः । तितिक्षणायां ब्रह्मवर्यगुप्तेः सुष्ठु निमलो करणे सप्तमधातुक्षयायाहारन्युच्छेदः । तथा प्राणिदयाहेतौ
Page #382
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकार ॥६॥ यथाहारं गृगहामि बहुमाणिनां घातो भवति तस्माद्यद्याहार न यहामीति जीवदयानिमित्तमाहारव्युच्छेदः । तथा तपोहेतौ द्वादशविधे तपस्यनशनं नाम तपस्तदध करोमीति तपो निमित्तमाहारव्युच्छेदः । तथा शरीरपरिहारे संन्यासकाले जरा मम श्रामण्यहानिकरी, रोगेण च दुःसाध्यतमेन जुष्टः, करणविकलत्वं च मम संजातं स्वाध्यायक्षतिश्च दृश्यते, जी. वितव्यस्य च ममोपायो नास्तीत्येवं कारणे शरीरपरित्यागस्तनिमित्तो भक्तादिव्युच्छेदः । एनैः षभिः कारणैराहा. रपरित्यागः कार्यः । न पूर्वैः सह विरोयो विषयविभागदर्शनादिति, क्षुद्वेदनादिषु सत्स्वपि अातंकः स्यात्, यदि प्र. चुरजीवहत्या वा दृश्यते ततो भोजनादिपरित्यागं, शरीर पीडारहितस्य तपोविधानमिति न विरोधो विषयभेददर्शनादिति । श्राहारोत्रानुवर्तते तेन सह संबंधो व्युच्छेदस्येति ।। एतदर्थ पुनराहारं न कदाचिदपि कुर्यादिति प्रपंचयन्नाहण बलाउसाउअहण सरिस्सुवचय? तेजहूँ। णाणट्ट संजमटुंझाणटुं चेव भुंजेजो॥६२॥ न बलायुःस्वादार्थं न शरीरस्योपचयार्थ तेजोर्थ । ज्ञानार्थं संयमार्थ ध्यानाथं चैव भुंजीत ॥ ६२॥ ... न बलार्थ-ममबलं युद्धाविक्षम भृयादित्येवमर्थ न भुत्ते नायुपोथ-ममायु:दि यात्विति न भुंक्ते । न स्वादार्य, शोभ
Page #383
--------------------------------------------------------------------------
________________
मूलाचारेनोऽभ्य स्वादो भोजनस्येत्येवमर्थ न भुंक्ते । न शरीरस्योपचयाथै, शरीरं मम पुष्टं मांसद्धं वा भवत्विति न भुंक्ते । नापि तेजोऽर्थ, शरीरस्य मम दीप्तिः स्यादो वेति न भुंजीताहारमिति । यद्येवमर्थ न सुक्त किमर्थं तहि भुक्तेऽत पाहशानार्थ, ज्ञानं स्वाध्यायो मम प्रवर्ततामिति भुक्ते । संयमार्थ, संयमो मम स्यादिति भुक्ते । ध्यानार्थ चैत्र, पाहारमन्तरेण न ध्यान प्रवर्तते यतो भुंक्ते यतिरिति । तथापि भुंक्ते इत्यत आह ॥ २॥ णवकोडीपरिसुद्धं असणं बादालदोसपरिहोणं। संजोजणाय हीणं पमाणसहियं विहिसुदिण्णं ॥ नवकोटिपरिशुद्ध अशनं हाचत्वारिंशदोषपरिहीनं । संयोजनया हीनं प्रमाणसहितं विधिसुदत्तं ॥६३॥
नवकोटिपरिशुद्धं । कास्ताः कोटयो मनसा कृतकारितानुमतानि तिस्रः कोटयः, तथा वचसा कृतकारितानुमतानि तिस्रः कोटयः, तथा कायेन कृतकारितानुसतानि तिस्रः कोटय एताभिः कोटिभिः परिशुद्धमशनं, द्विचत्वारिंशद्दोषपरिहोणं उद्गमोत्पादेषणादोषरहितं, संयोजनयारहितं, प्रमाणस: हितं, विधिना दत्तं प्रतिग्रहोश्चस्थानपादोदकार्चनाप्रणमनमनोवचनकायशुद्धयशनशुदिभिदत्तमुपनीतं, श्रद्धाभक्तितुष्टिवि. शानालुब्धताक्षपाशक्तियुक्तेन दात्रेति ॥ ६३ ॥ तथा
Page #384
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ ३७ विगदिंगाल विधूमं छक्कारणसंजुदं कमविसुद्धं । जत्तासाधणमेचं चोदसमलवज्जिदं भुंजे ॥६॥ विगतांगारं विधूमं षट्कारणसंयुक्त क्रमविशुद्धं । । यात्रासाधनमात्रं चतुर्दशमलवर्जितं भुक्ते ॥६॥
विगनांगारं, विगतधूम, पदकारणसंयुक्तं क्रमविशुद्धमुक्रमहीनं, यात्रासाधनमात्रं प्राणसंधारणार्थ अथवा मोक्षयात्रासाधननिमित्तं, चतुर्दशमलवर्जितं भाते साधुरिति संबन्धः।।
अथ कानि चतुर्दशमलानीत्याहणहरोमजंतुअट्ठी
कणकुंडयपूयिचम्मरुहिरमंसाणि बीयफलकंदमूला
___ छिण्णाणि मला चउद्दसा होति ।। नखरोमजंत्वस्थिकणकुंडपूतिचर्मरुधिरमांसानि । बीजफलकंदमूलानि छिन्नानि मलानि चतुर्दश भवंति
नखो, हस्तपादाङ्गुल्याग्रप्रभा ( भ)वो मनुष्यजातिप्रतिषद्धतिग्जातिपतिबद्धो वा रोपवालः सोपि मनुष्यति र्यग्जातः । जन्तु वः प्राणिरहितशरीरं । अस्थि कंकालं कणः यवगोधमादीनां बहिरवयवः । कुंडयादिशाल्यादीना
Page #385
--------------------------------------------------------------------------
________________
३८०
मूलाचारेमभ्यन्तरसूक्ष्मावयवाः। पूर्व, पकरुधिरं व्रणक्लेदः चर्मशरीरत्वमथमधातुः । रुधिरं विनीयो धातुः । मांसं रुधिराधारं तृतीयो धातुः । वीजानि प्रा(प्र)रोहयोग्यावयवगोधूमादयः । फलानि जम्बाम्राम्बाडकफलानि । कंद: कंदल्यधःमारोहकारणं । मूलं (ल्यं) पिप्पलाघधःप्ररोहनिमित्तं । छिन्नानि पृथग्भूतानि मलानि चतुर्दश भवन्ति । कानिचिदत्र महामलानि, कानिचिदल्यानि, कानिचिन्पहादोषाणि, कानिचिदलादोषाणि । रुघिरमांसास्थिचर्मपूयानि महादोषाणि सर्वाहारपरित्यागेऽपि प्रायश्चित्तकारणानि द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियशरीराणि पालाश्चाहारत्यागकारणनिमित्तानि । नखेनाहारः परित्यज्यते । किंचिसायश्चित्तं क्रियते । कणकुंडवीजकंदफलमूलानि परिहारयोग्यानि यदि परिहर्तुं न क्यन्ते भोजनपरित्यागः क्रियते । तथा स्वशरीरे मिद्धभक्तौ कृतायां यदि रुधिरं पूर्व च गलति पारिवेशकशरीर द्वा तदाहारस्य त्यागः । तदिवसेऽस्य मांसस्य पुनदर्शनेनाष्टप्रकारायां पिंड शुद्धौ न पठितानीति पृथगुच्यन्ते इति ॥ ६५॥ दोषरहितं भुक्ते यतिरित्युक्ते किं तद्भुक्ते इन्याशंकायामाहपगदा असओजह्मा तह्मादो दबदोचि तं दव्व। फासुगमिदि सिद्धेवि य
अप्पट्टकदं असुद्धं तु ॥६६॥
Page #386
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ ३८१ प्रगता असवो यस्मात् द्रव्यत इति तत् द्रव्यं । प्रासुकमिति सिद्धेपि च आत्मार्थकृतं अशुद्धंतु॥१६
द्रव्यभावतः प्रासुकं द्रव्यं भुंक्ते । द्रव्यगतपासुकमाह-प्रगता अमवः पाणिनो र स्मात्तस्माद्व्यतः शुद्धमिति तद्रव्यं यौकेन्द्रिया जीवा न सन्ति न विद्यन्ते स आहारस्तद्रव्यतः शुद्धः, द्वीन्द्रियादयः पुनयंत्र सजीग निर्जीवा वा सन्ति स श्राहारो दूरतः परिवर्जनीयो द्रव्यतोऽ शुद्धत्वादिति । प्रासु. कमिति अनेन प्रकारेण प्रासुकं सिद्ध निष्पन्नमपि द्रव्यं यथास्मार्थ कृतमात्मनिमित्तं कृतं चिन्तयति तदा द्रव्यतः शुद्धमप्यशुद्धमेव ॥ ६६ ॥
कथं परार्थकृतं शुद्धमित्याशंकायां दृष्टान्तेनार्थमाहजह मच्छयाण पयदे मदणुदये मच्छया हि मजति ण हि मंडूगा एवं परमट्ठकदे जदि विसुद्धो॥६७ यथा मत्स्यानां प्रकृते मदनोदके मत्स्या हि मजंति। न हि मंडूका एवं परमार्थकृते यतिः विशुद्धः ॥६॥ . यथा मत्स्यानां प्रकृते महनोदके यथा मत्स्यानां निमिते कृते मदनकारणे जले मत्स्या हि स्फुटं माधन्ति विहली. भवन्ति न हि मण्डूका भेका नै माद्यन्ति । यस्मिन्जले
Page #387
--------------------------------------------------------------------------
________________
मूलाचारमत्स्यास्तस्मिन्नेव मण्डूका अपि तथापि ते न विपद्यन्ते तदेतोरभावात् । एवं परार्थे कृते भक्षादिके प्रवर्तमानोऽपि यतिविशुद्धस्तद्गतेन दोषेण न लिप्यते । कुटुम्बिनोऽधाकर्मादिदो. षेण गृह्यन्ते न साधवः । तेन कुटुम्बिनः साधुदानफलेन तं दोषमपास्य स्वर्गगामिनो मोक्षगामिनश्च भवन्ति सम्यग्दृष्टयः, मिथ्यादृष्टयः पुनर्भोगभुवमवाप्नुवंति न दोष इति ॥ ६७ ॥
भावतः शुद्धमाहआधाकम्मपरिणदो
फासुगदव्वेवि बंधओ भणिओ। सुद्धं गयेसमाणो
आधाकम्मेवि सो सुद्धो ॥६८॥ अधःकर्मपारणतः प्रासुकद्रव्येपि बंधको भणितः । शुद्धं गवेषयमाणः अधःकर्मण्यपि स शुद्धः ॥ ६८ ॥ ., . प्रासुके द्रव्ये सति यद्यधःकर्मपरिणतो भवति साधुयद्यात्मार्थ कृतं मन्यते गौरवेण- तदासौ बन्धको भणित: को बध्नाति शुद्धं पुनर्गवेषयमाणोऽध:कर्मविशुद्धं कृतकारितानुपतिरहितं यत्नेन पश्यनधःकर्मणि सत्यपि शुद्धोऽसौ यद्यप्यधःकर्मणा निष्पन्नोऽसावाहारस्तथापि साधोर्न बंध. हेतुः कृतादिदोषाभावादिति ।। ६८॥
Page #388
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ सब्बोवि पिंडदोसो
दवे भावे समासदो दुविहो । दव्वगदो पुण दबे
__ भावगदो अप्पपरिणामो॥ ६९ ॥ सर्वः अपि पिंडदोषः द्रव्ये भावे समासतो द्रिविधः द्रव्यगतो पुनः द्रव्ये भावगतो आत्मपरिणामः ६९
सर्वोऽपि पिण्डदोषो द्रव्यगतो भावगतश्च समासतो द्विप्रकारः । द्रव्यमुद्गमादिदोषसहितमप्यधाकर्मणा युक्तं द्रव्यगतमित्युच्यते तस्माद्रव्यगतः पुनद्रव्यमिति । भावतः पुनरास्मपरिणामः शुद्धमपि द्रव्यं परिणामानामशुद्धयाऽशुद्धमिति तस्माद्भावशुद्धिर्यत्नेन कार्या । भावशुद्धया सर्व तपश्चरणं ज्ञानदर्शनादिकं च व्यवस्थितमिति ॥ ६९ ॥ .. द्रव्यस्य भेदमारसब्वेसणं च वि
इसणं च सुद्धासणं च ते कमसो। एसणसमिदिविसुद्धं
णिब्वियडमवंजणं जाणं ॥ ७० ॥ सर्वेषणं च विद्वेषणं चशुद्धाशनं च ते क्रमशः।
शानदर्शनायित्नेन कार्या । मायामानामशुद्धयाऽशु
Page #389
--------------------------------------------------------------------------
________________
मूलाधारेएषणासमितिविशुद्धं निर्विकृतमव्यंजनं जानीहि ७०
सर्वेषां चशब्देन सर्वेषां विद्वेषणं चशब्देनाविद्वेषणं शुद्धाशनं चशब्देनाशुद्धाशनं च ग्राह्यं । ८षणासमितिविशुद्धं सर्वेषामित्युच्यते । तथा विकृतेः पंचर सेभ्यो निष्क्रान्तं निविकृतं गुडतैलघृतदधिदुग्धशाकादिरहितं सौवीरशुष्कतक्रादिसावितं विद्वेषणमित्युच्यते । तथा सौवीरशुष्कतकादिभिर्वजितमव्यञ्जनं पाकादवतीर्णरूपं मनागप्यन्यथा न कृतं शुद्धाशनमिति क्रमशो यथानुक्रमेण जानीहि । एतत्रिविधं द्रव्यमशनयोग्यं । अर्वाशिनं सर्वरससमन्वितं सर्वव्यञ्जनैश्च सहितं कादाचिद्य ग्यं कादाचिदयोग्यमिति । एवमनेन न्यायेने पण समितिर्व्याख्याता भवति ।। ७० ॥
મ
तां कथं कुर्यादित्याशंकायामाह -
दव्यं खेतं कालं
भावं बलवीरियं च णाऊण ।
कुज्जा एषणसमिर्दि
जह。व दिट्ठे जिणमदम्मि ॥ ७१ ॥
द्रव्यं क्षेत्रं कालं भावं बलवीर्यं च ज्ञात्वा । कुर्यात् एषणासमितिं यथोपदिष्टां जिनमते ॥ ७१ ॥ द्रव्यमाहारादिकं ज्ञाता, तथक्षेत्र जांगलानूपरूक्ष
Page #390
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ स्निग्धादिक ज्ञात्वा, तथा कालं शीतोष्णवर्षादिक वास्ता तथा भावमात्मपरिणामं श्रद्धामुत्साहं ज्ञात्वा, तथा शरीरबल. मात्मनो ज्ञात्वा, तथात्मनो वीर्य संहननं ज्ञात्वा कुर्यादशनसमिति जिनागमे यथोर्गदेष्टामिति । अन्यथा यदि कुर्याद्वात पिचश्लेष्मादिसमुद्भवः स्यादिति ।। ७२॥
. भोजनविभागपरिणापमाहअद्धमसणस्स सविं
जणस्स उदरस्स तदियमुदयेण । वाऊ संचरणहूं
चउत्थमवसेसये भिक्खू ॥७२॥ मध अशनेन सव्यंजनेन उदरस्य तृतीयं उदकेन। बायोः संचरणार्थ चतुर्थमवशेषयेत् भिक्षुः ॥७२॥ __उदरम्याध सव्यञ्जनेनाशनेन पूरयेत्तृतीयभागं चोदरम्योदकेन पूग्येद्वायोः संचरणार्थ चतुर्थभागमुदरस्यावशेष द्भितुः। चतुर्थभागमुदरस्य तुच्छ कुर्यायेन षडावश्यकक्रिमाः सुखेन प्रवर्तते, ध्यानाध्ययनादिकं च न हीयते, अजीदिकं च न भवेदिति ॥ ७२ ॥ भोजनयोग्यकालमाह- . सूरुदयत्थमणादो
२५
Page #391
--------------------------------------------------------------------------
________________
'मूलाचार- णालीतिय वजिदे असणकाले। तिगदुगएगमुहुत्ते
जहण्णमज्झिम्ममुक्कस्से ॥७३॥ सूर्योदयास्तमनयोर्नाडीत्रिकवर्जितयोः अशनकाले त्रिकद्विकैकमुहूर्ताः जघन्यमध्यमोत्कृष्टाः ॥ ७३ ॥
सूर्योदयास्तमनयो डोत्रिकवर्जितयोर्मध्येऽशनकालः । तस्मिन्नशनकाले त्रिषु मुहूर्तेषु भोजनं जघन्याचरणं द्वयोर्मुहू. तयोरशनं मध्यमाचरणं एकस्मिन् मुहूर्तेऽशनमुत्कृष्टाचरणमिति मिद्धिभक्तौ कृतायां परिणाममेतन भिक्षामलभमानस्य प. र्यटत इति ॥ ७३ ॥ { : भिक्षार्थ पविष्टो मुनिः किं कुर्वन्नाचरतीत्याहभिक्खा चरियाए पुण गुत्तीगुणसीलसंजमादीणं रक्खंतो चरदिमुणी णिव्वेदतिगंच पेच्छंतो७१ 'भिक्षाचर्यायां पुनः गुप्तिगुणशीलसंयमादीनां । रक्षन् चरति मुनिर्निर्वेदत्रिकं च प्रेक्ष्यमाणः ॥ ७॥ __ भिक्षाचर्यायां प्रविष्टो मुनिर्मनोगुप्तिं वचनगुप्ति कायगुप्ति रक्षेश्वरति । गुणान् मूलगुणान् रक्षेश्वरति । तथा शीलसंघमादींश्च रक्षश्चरति । निर्वेदत्रिकं चापेक्ष्यमाणः शरीरवैराग्यं संगवराग्यं संसारवैराग्यं चापेक्ष्यमाण इत्यर्थः। तथा
Page #392
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ इंट आणाअणवत्थावि य मिच्छचाराहणादणासो य संजमविराधणाविय चरियाए परिहरेदब्बा ७५ आज्ञा अनवस्थापि च मिथ्यात्वाराधनात्मनाशश्च । संयमविराधनापि च चर्यायां परिहर्तव्याः ॥ ७५ ॥
प्राणा--आज्ञा वीतरागशासनं रक्षयन् पालयंश्चरतीति सम्बन्धः । एतांश्च परिहरंश्चरति अनवस्था स्वेच्छापत्रचिरपि च, मिथ्यात्वाराधनं सम्यक्त्वप्रतिकूलाचरणं, पा. मनाशः स्वप्रतिघात:, संयमविराधना चापि चर्याय परिहसंव्याः। भिक्षाचर्यायां प्रविष्टो मुनिरनवस्था यथा भवति तथा चरति मिथ्यात्वाराधनात्मनाशः संयमविराधनाश्च यथा न भवन्तीति तथान्तरायांश्च परिहरंश्चरति ॥ ७५ ॥
- केतेऽन्तराया इत्याशंक्याहकागामेज्झा छहीरोहण रुहिरंच अस्सुवादंच। जण्हूहिट्ठामरिसंजण्हुवरि वदिकमो चेव ॥७६ ॥ काकोऽमेध्यं छर्दिः रोधनं रुधिरं चाश्रुपातश्च। जान्वधः आमर्शः जानूपरि व्यतिक्रमश्चैव ॥ ७६ ॥
काक उपलक्षणार्थो गृहीतस्तेन काकवकश्येनादयः परिगृह्यन्ते । गच्छतः स्थितस्य वा काकादयो यदुपरि व्युत्सर्ग कुर्वन्ति तदपि काक इत्युच्यते साहचर्यात् काको नाम भोजन
Page #393
--------------------------------------------------------------------------
________________
३८
मूलाचारनस्यान्तरायः । तथाऽमेव्यमशुचि तेन पादादिकं यल्लिप्त तदप्यमेष्यतिति साहचर्यात, अमेध्य नामान्तरायः । तथा हार्दिवमनमात्मनो यदि भवति । तथा रोषनं यदि कश्चिद्धरगादिकं करोति । तथा रुधिरमात्मनोऽन्यस्य वा यदि पश्यति । चशब्देन पूयादिकं च ग्राह्यं । तथाऽश्रुपातो दुःखेनास्मनो यद्यश्रृण्यागच्छन्ति परेषामपि सनिकृष्टानां यद्ययं दोषो भवेत् । तथा जान्वधा प्रामों जान्वधः परामर्शः । तथा जानपरि व्यतिक्रमश्चैव । सर्वत्रान्तरायेण सम्बन्ध इति । तथागाभिअघोणिग्गमणंपञ्चक्खियसेवणाय जंतुवहो कागादिपिंडहरणं पाणीदो पिंडपडणं च ॥७७॥ नाभ्यधोनिर्गमनं प्रत्याख्यातसेवना चजंतुवधः। काकादिपिंडहरणं पाणितः पिंडपतनं च ॥ ७७॥
नाभ्यधो निर्गमनं नाभेरधो मस्तकं कृत्वा यदि निर्गमनं भवेत् । तथा प्रत्याख्यातस्य सेवना च, अवग्रहो यस्य वस्तुनस्तस्य यदि भक्षणं स्यात् । तथा जन्तुवधः आत्मनोऽ. न्येन वा पुरतो जीववधो यदि क्रियते । तथा काकादिभिः पिंडहरणं यदि काकादयः पिण्डमपहरन्ति । तथा पाणिपात्रापिण्डपतनं भुंजानस्य पाणिपुटादि पिस्डो ग्रासमानं वा पतति ॥ ७७॥ तथापाणीएजतुवहो मंसादीदंसणे य उवसग्गो।
Page #394
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥ ६ ॥
ર
पादतरम्मि जीवो संपादो भायणाणं च ॥ ७८ ॥ पाणौ जंतुवधः मांसादिदर्शनं च उपसर्गः । पादांतरे जीवसंपातो भाजनानां च ॥ ७८ ॥
पणिपात्रे जन्तुबधो जन्तुरात्मनागत्य पाणौ भुंजानस्व यदि म्रियते । तथा मांसादिदर्शनं मांसं मृतपंचेन्द्रियशरीरं . इत्येवमादीनां दर्शनं यदि स्यात् । तथोपसर्गों देविकाद्युपसर्गे यदि स्यात् । तथा पादान्तरे पंचेन्द्रिय जीवो यदि गच्छेत् । तथा सम्पातो भाजनस्य परिवेष कहस्ताद्भाजनं यदि पतेत् ॥ ७८ ॥ तथा
उच्चारं परसवणं अभोजागहपवेसणं तहा पडण । उववसणं सदसं भूमीसंफास णिट्टुवणं ॥ ७९ ॥ उच्चारः प्रस्रवणं अभोज्यगृहप्रवेशनं तथा पतनं । उपवेशनं सदंशः भूमिसंस्पर्शः निष्ठीवनं ॥ ७९ ॥
उच्चार ग्रात्मनो यद्युदरमल व्युत्सर्गः स्थात् । तथात्मनःप्रस्रवणं मूत्रादिकं यदि स्यात् । तथा पर्यटतोऽभोजनगृह-देशो यदि भवेत् चंडालादिगृहप्रवेशो यदि स्यात् । तथा पतनमात्मनो मूर्च्छादिना यदि पतनं भवेत् । तथोपवेशनं
पविष्टो भवेत् । तथा सदंशः सह दंशेन वर्तते इति सदंशः श्वादिभिर्यदि दष्टः स्यात् । तथा भूमिसंस्पर्शः सिकौं
Page #395
--------------------------------------------------------------------------
________________
... मूलाचारकृताया हस्तेन भूमि यदि स्पृशेत् । तथा निष्ठीवनं स्वेन बदि श्लेष्मादिकं क्षिपेत् ।। ७९ ॥ तथाउदरकिमिणिग्गमणं अदत्तगहणं पहारगामडाहो पादेण किंचि गहणं करेण वा जंच भूमीए ८० उदरकृमिनिर्गमनं अदत्तग्रहणं प्रहारो ग्रामदाहश्च । पादेन किंचिद्ग्रहणं करण वा यच्च भूमौ ॥ ८॥ . उदराद्यदि कृमिनिर्गमनं भवेत् । तथा अदत्तग्रहणमदचं यदि किंचिद् गृहीयात् । तथा प्रहार आत्मनोऽन्यस्य वा खड्गादिभिर्यदि प्रहारः स्यात् । तथा ग्रामदाहो यदि स्यात् । तथा पादेन यदि किंचिद् गृह्यते । तथा करेण वा यदि किंचि. गृह्यते भूमेरिति सर्वत्राशनस्यान्तरायो भवतीति सम्बन्धः । ॥८० ॥ तथाएदे अण्णे बहुगा कारणभूदा अभोयणस्सेह। बीहणलोगदुगंछणसंजमणिोदणटुं च ॥८॥ एतेऽन्ये बहवः कारणभूता अभोजनस्येह । भयलोकजुगुप्सासंयमानदनार्थं च ॥ ८१ ॥ ___एते पूर्वोक्ता काकादयोऽन्तराया कारणभूता भोजनपरित्यागस्य द्वात्रिंशत् । तथान्ये च बहवश्चंदालादिस्पर्शकबहेष्टमरणसाधर्मिकसन्यासपतनप्रधानमरणादयोऽशनपरित्याग:
Page #396
--------------------------------------------------------------------------
________________
पिंडशुद्धयधिकारः ॥६॥ हेतवः । भयलोकजुगुप्सायां संयमनिोदनाथं च यदि किं. चित्स्यात् भयं राज्ञः स्यात्, तथा लोकजुगुप्सा च यदि स्यात् तथाप्याहारत्यागः । संयमार्थ चाहारत्यागो निर्वेदनायें चेति ॥८१॥
.. पिण्डशुद्धिमुपसंहरबाहजेणेह पिंडसुद्धी उवदिट्ठा जेहि धारिदा सम्म । ते वीरसाधुवग्गा तिरदणसुद्धिं मम दिरंतु॥८३ यैरिह पिंडशुद्धिः उपदिष्टा यैः धारिता सम्यक् । ते वीरसाधुवर्गाः त्रिरत्नशुद्धिं मम दिशतु ॥ ८३.
सूत्रकारः फलार्थी पाह-यैरिह पिण्डशुद्धिादिष्टा-यश्च धारिता सेविता सम्यविधानेन ते वीरसाधुवाँखिरना शुद्धिं मम दिशन्तु प्रयच्छन्तु ॥ ८३ ।।. - इत्याचारवृत्तौ वसुनन्दिविरचितायां पिगडशुदिर्नाम
षष्ठः प्रस्तावः ॥६॥
Page #397
--------------------------------------------------------------------------
________________
पडावश्यकाधिकारः॥७॥
मायेण जायते पुंसां वीतरागस्य दर्शनम् । तदर्शनविरक्तानां भवेजन्मापि निष्फलम् ॥१॥
षडावश्यकक्रिय मूलगुणान्तर्गतमधिकारं प्रपंचेन वि. रावन प्रथमतरं तावन्नमस्कारमाहकाऊण णमोकारं अरहंताणं तहेव सिद्धाणं । माइरियउवज्झाए लोमाम्म य सम्बसाहणं ॥ कृत्वा नमस्कारं अर्हतां तथैव सिद्धानां । भाचार्योपाध्यायानां लोके च सर्वसाधूनाम् ॥१॥
कृत्वा नमस्कार, केषामहतां तथैव सिद्धानां, प्राचार्यों पाध्यायानां च. लोके च सर्वसाधूनां । लोकशन्दः प्रत्येकमभिसम्बध्यते । कारशब्दो येन तेन षष्ठी संजाताऽन्यथा पुनश्चतुर्थी भवति । अहसिद्धाचार्योपाध्यायसाधुभ्यो लोके अस्मन्नमस्कृत्वा आवश्यकनियुक्तिं वक्ष्ये इति सम्बन्धः सापेक्षत्वात रत्वान्तप्रयोगस्येति ॥१॥
नमस्कारपूर्वक प्रयोजनमाहभावासयाणिज्जुची वोच्छामिजहाकमसमासेण
Page #398
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ मायरिपरंपराए जहागदा आणुपुबीए ॥२॥ भावश्यकनियुक्तिं वक्ष्ये यथाक्रमं समासेन । आचार्यपरंपरया यथागतानुपूर्व्या ॥
भावश्यकनियुक्ति वक्ष्ये । यथाक्रम क्रममनतिलंध्य परिपाट्या। समासेन संक्षेपतः । श्राचार्यपरंपरया यथागता. नुपूर्व्या । येन क्रमेणागता पूर्वाचार्यप्रवाहेण संक्षेपतोऽहमपि तेनैव क्रमेण पूर्वागमन चापरित्यज्य वक्ष्ये कथयिष्यामीति ॥२॥
तावत्पंचनमस्कारनियुक्तिमाह-- रागहोसकसाए य इंदियाणि य पंच य। परिसहे उवसग्गे णासयंतो णमोरिहा ॥३॥ रागद्वेषकषायांश्च इंद्रियाणि च पंच च । परीषहान् उपसर्गान् नाशयद्भ्यो नमःअर्हद्भ्यः॥ ___ रागः स्नेहो रतिरूपः । देषोप्रीतिरतिरूपः । कषायाः कोषादयः । इन्द्रियाणि चतुरादीनि च । परीषहाः तुदा. दयो द्वाविंशतिः । उपसर्गा देवादिकृतसंक्लेशाः । तान् रागद्वे. पकवायेन्दियपरीषहोपसर्गान् खतः कृतकृत्यतीब्रव्यमाणिनां नावयद्रयो विनाशयनयोईडयो नम इति ॥३॥
Page #399
--------------------------------------------------------------------------
________________
... मूलाचारेअपार्हन्तः कया निरुक्त्या पुच्यन्त इत्याहअरिहति णमोकारं
अरिहा पूजा सुरुचमा लोए। रजहंता अरिहंति य .
____ अरहंतो तेण उचंदे ॥४॥ अर्हति नमस्कारं अर्हाः पूजायाः सुरोत्तमा लोके। रजोहंतारः अरिहंतारश्च अहंतस्तेन उच्यते ॥ ४॥
नमस्कारमर्हन्ति नमस्कारयोग्या: । पूजाया अर्हा यो. ग्याः । लोके सुराणामुत्तमाः प्रधानाः । रजसा ज्ञानदर्शनावरणयोर्हन्तारः । अरेमोहस्यान्तरायस्य च हन्तारोऽपनेतारो यस्मात्तस्मादहन्त इत्युच्यन्ते । येनेह कारणेनेत्यम्भूतास्तेनाईन्तः सर्वज्ञाः सर्वलोकनाथा लोकेस्मिन्नुच्यन्ते ॥ ४॥
ततः किं ?
अरहंतणमोकारं
भावेणय जो करेदि पयदमदी। सो सम्बदुक्खमोक्खं
पावदि अचिरेण कालण ॥५॥
Page #400
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥
३६५ अर्हन्नमस्कारं भावेन च यः करोति प्रयत्नमतिः। स सर्वदुःखमोक्षं प्राप्नोति अचिरेण कालेन ॥५॥
इत्यंभूतानामर्हता नमस्कारं यः करोति भान प्रयत्नमः ति: स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेनेति ॥५॥ दीहकालमयं जंतू उसिदो अट्ठकम्महि । सिदे धत्ते णित्ते य सिद्धत्तमुरगच्छइ ॥६॥ दीर्घकालमयं जंतुः उषितः अष्टकर्मसु । सिते ध्वस्ते निधत्ते च सिद्धत्वमुपगच्छति ॥६॥
इलोकोऽयं । दीर्घकालमनादिसंसारं । अयं जन्तुर्जी. वः । उषितः स्थितः अष्टसु कर्मसु ज्ञातावरणादिभिः कर्मभिः परिवेष्टितोयं जीवः परिणतः स्थितः । मिते कर्मबन्धे नि. ते । निधत्ते परप्रकृतिसंक्रमोदयोदीरणोत्कर्षापकर्षणरहिते ध्यस्तै प्रणाशमुफ्गते । सिद्धत्वमुपगच्छति । निर्धते बन्धे ध्वस्ते सत्ययं जन्तुर्यद्यपि दीर्घकालं कर्मसु-व्यवस्थितस्तथापि सिद्धो भवति सम्यग्ज्ञानाधनुष्ठानेनेति ॥ ६॥
तथोपायमाहआवेसणी सरीरे
इंदियभंडो मणो व आगारो।
परिणतः स्थिरणादिभिः ।
ते। नि
Page #401
--------------------------------------------------------------------------
________________
मूलाचारेघमिदन जीवलोहे
वावीसपरीसहग्गाहि ॥७॥ आवेशनी शरीरं इंद्रियभांडानि मनो वा आकरी। ध्मातव्यं जीवलोहं द्वाविंशतिपरीषहाग्निभिः ॥७॥
भावेसनी चुल्ली यत्रांगारणि क्रियते । शरीरे किंविशिटे, आवेशनीभूते । इन्द्रियाययेव भाण्डमुपस्कारभूतं सदंशकाभीरणी हस्तकूटयनादिकं । मनस्त्वाकरी चेता उपाध्यायो लोहकारः । मातव्यं दाय निर्मलीकर्तव्यं । जीवलोहं जीवधातुः । द्वाविंशतिपरीषहाग्निना । एवं द्वाविंशतिपरीषहा. ग्निना कर्मबन्धे ध्वस्ते चुल्लीकृतं शरीरं त्यक्त्वेन्द्रियाणि चोपकरणभूतानि परित्यज्य निर्मलीभूतं जीवसुवर्ण गृहीत्वा मनः केवलज्ञानमाकरी सिद्धत्वमुपगच्छति सिद्धो भवतीति सम्बन्धः । तस्मात सिद्धत्वयुक्तानां सिद्धानां नमस्कारं मावेन यः करोति प्रयत्नमतिः (स) सर्वदुःखमोक्षं प्राप्नात्यचिरेण कालेनेति ॥ ७॥ ..
आचार्यस्य निरुक्तिमाहसदाआयारबिद्दण्हू सदा आयरियं चरे। आयारमायारवंतो आयरिओ तेण उच्चदे ॥८॥ सदा आचारवित् सदा आचरितं चरः।
Page #402
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ३॥ आचारमाचारयन् आचार्यः तेन उच्यते ॥४॥
श्लोकोऽयं । सदा सर्वकालं पाचारं वेत्तीति सदाचारवित् रात्रौ दिने वाचरस्य परमार्थसंवेदनं यत्नेन युक्त्तोऽयवा सदाचारः शोभनाचारः सम्यग्ज्ञानवांश्च सदा सर्वकाल. माचरितं चर आचरितं गणधरादिरभिप्रेत चेष्टितं चरवीति वा चरितं चरोऽथवा चरणीयं श्रामण्ययोग्यं दीक्षाका च शिक्षाकालं च चरितवानिति कृतकृत्य इत्यर्थः। याचा. रमन्यान साधनाचारयन् हि यस्मात् प्रभासते तस्मादाचाये इत्युच्यते ॥ ८ ॥ तथा जम्हा पंचविहाचारं आचरंतोपभासदि। आयरियाणि देसंतो आयरिओ तेण वुचदे ॥१॥ यस्मात् पंचविधाचारं आचरन् प्रभासते। आचरितानि दर्शयन् आचार्यः तेन उच्यते ॥९॥ . श्लोकोऽयं । पंचविधमाचारं दर्शनाचारादिपंचप्रकारमाचारं चेष्टयन् । प्रभासते शोभते । आचरितानि स्वानुष्ठानानि दर्शयन् प्रभासते प्राचार्यस्तेन कारणेनोच्यते इति । एवं विशिष्टाचार्यस्य यो नमस्कार करोति स सर्वदुःखमोठं प्राप्नोत्यचिरेण कालेनेति ॥९॥
उपाध्यायनिरुक्तिमाह
Page #403
--------------------------------------------------------------------------
________________
३८
मूलाचारेबारसंगे जिणक्खादं सज्झायं कथितं बुधे।। उवदेसइ सज्झायं तेणुवज्झाउ उच्चदि ॥१०॥ द्वादशांगानि जिनाख्यातानि स्वाध्यायः कथितो बुधैः उपदिशति स्वाध्यायं तेनोपाध्याय उच्यते ॥१०॥ ... द्वादशांगानि जिनाख्यातानि जिनःप्रतिपादितानि स्वाध्याय इति कथितो बुधैः पंडिनस्तं स्वाध्यायं द्वादशाशचतु. देशपूर्वरूपं यस्मादुपदिशति प्रतिपादयति तेनोपाध्याय इत्यु. च्यते । तस्योपाध्यायस्य नमस्कारं यः करोति प्रयत्नमतिः स सर्वदुखमोक्ष प्राप्नोत्यचिरेण कालेनेति ॥ १०॥
साधूनां निरुक्तितो नमस्कारमाहणिव्वाणसाधए जोगे सदा जुजति साधवो। समा सम्बेसु भुदेसुतह्मा ते सव्वसाधवो ॥ ११ ॥ निर्वाणसाधकान् योगान् सदा युजंति साधवः । समाः सर्वेषु भूतेषं तस्मात् ते सर्वसाधवः ॥११॥ ___यस्मानिर्वाणसाधकान् योगान् मोक्षप्रापकान मूलगुणादितपोऽनुष्ठानानि सदा सर्वकालं रत्रिंदिवं युजन्ति तैरात्मान योजयन्ति साधवः साधुचरितानि । यस्माच समा: समत्वमापन्नाः सर्वभूतेषु सकलजीवेषु तस्मात्कारणात्ते सर्वसाघव इत्युच्यन्ते । तेषां सर्वसाधूनां नमस्कार भावेन यः करो
Page #404
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ति प्रयत्नमतिः स सर्वदुःखमोसं करोत्यचिरेण कालेनेति ।।
पंचनमस्कारमुपसंहरबाहएवंगुणजुत्ताणं पंचगुरूणं विसुद्धकरणेहि। जो कुणदि णमोकारंसोपावदिणिवुदि सिग्वं एवं गुणयुक्तानां पंचगुरूणां विशुद्धकरणैः । यः करोति नमस्कारंस प्राप्नोति निीत शीघ्रं ॥१२॥
एवं गुणयुक्तानां पंचगुरूणां पंचपरमेष्ठिना सुनिर्मल. .मनोवाक्कायैर्गः करोति नमस्कारं स प्राप्नोति निर्यात सि'दिसुख शीघ्रं । न पौनरुक्त्यं, द्रव्याथिकपर्यायार्थिकयोरुभयोंरपि संग्रहार्थत्वादिति ॥ १२॥ .......... . किमर्थ पंचनमस्कारः क्रियत इति चेदित्याहएसो पंच णमोयारो सबपापगासणों। मंगलेसु य सब्बेसु पढमं हवदि मंगलं ॥१३॥ एषः पंचनमस्कारः सर्वपापप्रणाशकः । मंगलेषु च सर्वेषु प्रथमं भवति मंगलं ॥१३॥
एष पंचनमस्कारः सर्वपापप्रणाशकः सर्वविघ्नविनाशक: मलं पापं गालयन्तीति विनाशयन्ति, मंगं सुखं लान्त्यादद. तीति वा मंगलानीति तेषु मंगलेषु द्रव्यमंगलेषु भावमंगखेषु
Page #405
--------------------------------------------------------------------------
________________
मूलाधारे
सर्वेषु प्रथमं भवति मंगलं यस्माद्यस्मात् सर्वशास्त्रादौ मंगलं
क्रियत इति ॥ १३ ॥
माह-
पंचनमस्कार निरुक्तिमाख्यायावश्यक नियुक्तेर्निरुक्ति
ण वसो अवसो अवससम्ममावासयति बोधव्वा ।
जुचित्ति उवायत्ति य णिरवयवा होदि णिज्जुची ॥१४॥
न वशः अवशः अवशस्य कर्म आवश्यकमिति बोद्धव्यं युक्तिरिति उपाय इति च निरवयवा भवात निर्युक्तिः
न वश्यः पापः देरवश्यो यदेन्द्रियकषायेषत्कषायरागद्वेषादिभिरनात्मीयकृत स्नस्यावश्यकस्य यत्कर्मानुष्ठानं तदावश्यकमिति बोद्धव्यं ज्ञातव्यं । युक्तिरिति उपाय इति चैकार्थः । निरवयवा सम्पूर्णाऽखण्डिता भवति निर्युक्तिः । आवश्यकानां निर्युक्तिरावश्यक नियुक्ति राश्यक सपूंर्णोपायः अहोरात्रमध्ये साधूनां यदाचरणं तस्याववोधकं पृथक्पृथक् स्तुतिस्त्ररूपेण "जयति भगवानित्यादि" प्रतिपादकं यत्पूर्वापराविरुद्धं शास्त्रं न्याय श्रावश्यक नियुक्तिरित्युच्यते । सा च षट्कारा भवति ॥ १४ ॥
Page #406
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४०१ तस्य (स्या) भेदान् प्रतिपादयबाहसामाइय चउवीसत्थव वंदणयं पडिकपणं। : पच्चक्खाणंच तहाकाओसग्गो हवदि छट्ठो १५ सामायिकं चतुर्विंशस्तवः वंदना प्रतिक्रमणं । प्रत्याख्यानं च तथा कायोत्सर्गों भवति षष्ठः॥१५॥
समः सर्वेषां समानो यो सर्गः पुण्यं वा समायस्तस्मिन् भवं, तदेव प्रयोजनं पुण्यं तेन दीव्यतीति वा सामायिक स. मये भवं वा सामायिकं । चतुर्विशतिस्तवः चतुर्विशतितीर्थकराणां स्तवः स्तुतिः । बन्दना सामान्यरूपेण स्तुति यति भगवानित्यादि, पंचगुरुभक्तिपर्यन्ता पंचपरमेष्ठिविषयनमस्कारकरणं वा शुद्धभावेन । प्रतिक्रमणं व्यतिक्रान्तदोषनिहरणं व्रतायुच्चारणं च । प्रत्याख्यानं भविष्यकालविषयवस्तु. परित्यागश्च । तथा कायोत्सर्गो भवति षष्टः । सामायिकावश्यक नियुक्तिः, चतुर्विशतिस्तवावश्यकनियुकिना, वन्दनानि. युक्तिः, प्रतिक्रमण नियुक्तिः, प्रत्याख्यानावश्यकनियुक्तिा, कायोत्सर्गावस्य नियुक्तरिति ॥ १५ ॥ तत्र सामायिकनामावश्यक युक्ति वक्तुकापः पाहसामाइयणिज्जुत्ती वाच्छामि जहाकमं समासेण आयरियपरंपराए जहागदं आणुपुवीए ॥१६॥
Page #407
--------------------------------------------------------------------------
________________
मूलाचारेसामायिकनियुक्तिं वक्ष्ये यथाक्रमं समासेन । आचार्यपरंपरया यथागतं आनुपूर्व्या ॥ १६ ॥ . सामायिकनियुक्तिं सामायिकनिरवयवोपायं वक्ष्ये यथाक्रमं समासेनाचार्यपरंपरया यथागतमानुपूर्व्या । अधिकारक्रमेण पूर्व यथानुक्रमं सामायिककथनविशेषणं पाश्चात्यानुपूर्वीग्रहण, यथागतविशेषणमिति कृत्वा न पुनरुक्तदोषः ।
सामायिकनियुक्तिरपि षट्पकारा तामाहणामढवणा दवे खेत्ते काले तहेव भावे य । सामाइयामि एसोणिक्खेओछविओ णेओ १७ नाम स्थापना द्रव्यं क्षेत्रं कालस्तथैव भावश्च । सामायिके एषः निक्षेपः षड्विधो ज्ञेयः॥ १७ ॥ - अथवा निक्षेपविरहित शास्त्रं व्याख्यायमानं वक्तुः श्रो. तुश्चोत्पथोत्थानं कुर्यादिति सामायिकनियुक्तिनिक्षेपो वर्यते-नामसामायिकनियुक्तिः, स्थापनासामायिकनियुक्तिः, द्र. न्यसामायिकनियुक्तिः, क्षेत्रसामायिकनियुक्तिः, कालसामायिकनियुक्तिः, भावसामायिकनियुक्तिः, । नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन सामायिक एष निक्षेप उपायः षट्पकारो भवति ज्ञातभ्यः । शुभनामान्यशुभनामानि च श्रु. स्वा रागद्वेषादिवर्जनं नामसामायिकं नाम । काश्चन स्थाप
Page #408
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥
४०३ नाः सुस्थिताः सुप्रमाणा: सर्वावयवसम्पूर्णाः सद्भावरूपा मन पाल्हादकारिण्य: काश्चन पुनः स्थापना दुस्थिताः प्र. माणरहिताः सर्वावयवैरसम्पूर्णाः सद्भावरहितास्तास्ता (सू) उपरि रागद्वेषयोरभावः स्थापनासामायिकं नाम । सुवर्णरजतमुक्ताफलमाणिक्यादिमृत्तिकाकाष्ठलोष्ठकंटकादिषुसमदर्शन रागद्वेषयोरभावो द्रव्यसामायिक नाम । का निचित् क्षेत्राणि रम्याणि आरामनगरनदीकूपवापीतडागजनपदोपचितानि, कानिचिच्च क्षेत्राणि रूक्षकंटकविषमविरसास्थिपाषाणसहितानि जीर्णाटवीशुष्कनदीमरुसिकतापुंजादिबाहुल्यानि तेषूपरि रागद्वेषयोरभावः क्षेत्रसामायिकं नाम । प्राकृड्वर्षा हैमन्तशिशिरवसन्तनिदाघाः षड्ऋतवो गत्रिदिवसंशुक्लपक्षकृष्णपक्षाः कालस्तेषूपरि रागद्वेषवर्जनं कालसामायिकं नाम । सर्वजीवेषपरि मैत्रीभावोऽशुभपरिणामवर्जनं भावसामायिकं नाम । अथवा जातिद्रव्यगुः णक्रियानिरपेक्ष संज्ञाकरणं सामायिकशब्दमानं नामसामायिके नाम । सामायिकावश्यकेन परिणतस्याकृतिमत्यनाकृतिमति च वस्तुनि गुणारोपणं स्थापनासामायिकं नाम । द्रव्यसामायिक विविध आगमद्रव्यसामायिकं नोआगमद्रव्यसामायिकं चेति । सामायिकवर्णनपाभृतज्ञायी अनुपयुक्त प्रा., गमद्रव्यसामायिकं नाम । नोआगमद्रव्यसामायिकं त्रिविधं सामायिकवर्णनमाभृतज्ञायकशरीरसामायिकमाभूतभविव्यज्ज्ञायकजीवतद्वयतिरिक्तभेदेन । ज्ञायकशरीरमिति त्रिविध
Page #409
--------------------------------------------------------------------------
________________
४०४
मूलाचारे
भृतवर्तमानभविष्यभेदेन । भूतमपि त्रिविधं च्युतच्या वितत्यक्तभेदेन । सामायिकपरिणतजीवाधिष्ठितं क्षेत्रं क्षेत्रसामायिकं नाम । यस्मिन् काले सामायिकं करोति स काल: पूर्वाग्रहादिभेदभिन्नः कालसामायिक। भावसामायिक द्विविधं, भागमभावसामायिक, नोआगमभावसामायिकं चेति । सामायिकवर्णनमाभृतज्ञाय्युपयुक्तो जीव भागमभावसामायिक नाम, सामायिकपरिणतपरिणामादि नोभागमभावसामायिक नाम । तथैषां मध्ये भागमभावसामायिकेन नोयागमभावसामायिकेन च प्रयोजनमिति ॥ १७ ॥
निरुक्तिपूर्वकं भावसामायिक प्रतिपादयन्नाहसम्मत्तणाणसंजमतवेहिं जंतं परुत्थसमगमणं । समयंतु तंतु भणिदं तमेव सामाइयं जाण॥१८॥ सम्यक्त्वज्ञानसंयमतपोभिः यत्तत् प्रशस्तसमागमनं समयस्तु स तु भणितस्तमेव सामायिक जानीहि १८ - सम्यक्त्वज्ञानसंयमतपोभिर्यत्तत् प्रशस्तं समागमनं प्रापणं तैः सहैक्यं च जीवस्य यत् समयस्तु समय एव भणितस्तमेव सामायिक जानीहि ॥ १८॥ तथा य:
जिदउवसग्गपरीसह ___उवजुत्तो भावणासु समिदीसु।
Page #410
--------------------------------------------------------------------------
________________
४०.
षडावश्यकाधिकारः॥७॥ जमणियमउजदमदी
- सामाइयपरिणदो जीवो ॥१९॥ जितोपसर्गपरीषह उपयुक्तःभावनासु समितिषु । यमनियमोद्यतमतिःसामायिकपरिणतो जीवः १९ . जिताः सोढा उपसर्गाः परीषहाश्च येन स जितोपस. परीषहः समितिषु भावनासु चोपयुक्तो यः यमनियमोद्यतमतिश्च यः, स सामायिकपरिणतो जीव इति ॥१९॥ तयाजं च समोअप्पाणं परे यमाय सबमहिलासु । अप्पियपियमाणादिसुतोसमणोतोयसामइयं । यस्माच्च सम आत्मनि परे च मातरि सर्वमहिलासु । अप्रियप्रियमानादिषु तस्मात् श्रमणस्ततश्च सामयिक
यस्माच समो रागद्वेषरहित प्रात्मनि परे च, यस्पाव मातरि सर्वमहिलासु च शुद्धभावेन समानः, सर्वा योषितों मातूसदृशः पश्यति, यस्माच्च प्रियापियेषु समानः, यस्माच मानापमानादिषु समानस्तस्मात् स श्रवणस्ततश्च तं सामा. यिक जानीहीति ॥ २० ॥ जोजाणइ समवायं दबाणगुणाण पजयाणं च । सब्भावं तं सिद्धं सामाइयमुत्तमं जाणे ॥२१॥
Page #411
--------------------------------------------------------------------------
________________
०६ . मूलाचारेयःजानाति समवायं द्रव्याणां गुणानां पर्यायाणांच। सद्भावं तं सिद्ध सामायिकमुत्तमं जानीहि ॥ २१ ॥ - पूर्वगाथाभ्यां सम्यक्त्वसंयमयोः समागमनं व्याख्यातं अनया पुनर्गाथया ज्ञानसमागमनमाचष्टे । यो जनाति समवायं सादृश्यं स्वरूपं वा द्रव्याणां, द्रव्यसमवायं क्षेत्रसमवायं कालसमवायं भावसमवायं च जानाति । तत्र द्रव्यसमवायो नाम धर्माधर्मलोकाकाशैकजीवप्रदेशाः समाः। क्षेत्रसमवा. यो नाम सीमन्तनरकमनुष्यक्षेत्रर्जुविमानसिद्धालयाः समाः । कालसमवायो नाम समयः समयेन समः, अवसर्पिगयुत्सपिगया समेत्यादि । भावसमवायो नाम केवलज्ञानं केवलदर्शने न समिति । गुणा रूपरसगन्धस्पर्शज्ञातृत्वष्ट्रवादयस्तेषां समानतां जानाति । अथवौदायकोपशमिकक्षायोपशमिकपारिणामिकगुणास्तेषां समानतां जानाति । पर्याया नारकत्वमनुष्यत्वतिर्यक्त्वदेवत्वादयस्तेषां समानतां जानाति । द्रव्याधारत्वेनापृथग्वतित्वेन च गुणानां समवायः । पर्यायाणां उ. त्पादविनाशध्रौव्यत्वेन समवायो भावसमवायो गुणेष्वन्तर्भवति । क्षेत्रसमवायः पर्यायवन्तर्भवति । कालसमवायो द्रव्यसमवायेऽन्तर्भवतीति । द्रव्यसमवायं गुणसमवाय पर्यायसमवायं च यो जानाति तेषां सिद्धि सद्भाव निष्पन्नं परमार्थरूपं च यो जानाति तं संयतं सामायिकमुत्तमं जानीहि । अथवा द्रष्याणां समवायं सिद्धि, गुणपर्यायाणां च सद्भावं यो जा.
Page #412
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ नाति तां सामायिकं जानीहि । अथवा समवृत्ति समवायं, द्र. व्यगुणपर्यायाणां समवृत्ति, द्रव्यं गुणविरहितं नास्ति गुणाश्च द्रव्यविरहिता न सन्ति पर्यायाश्च द्रव्यगुणरहिता न सन्ति । एवंभूतं समत्ति समवायं सद्भावरूपं न संवृत्तिरूपं, न कल्पनारूपं, नाप्यविद्यारूपं, स्वतः सिद्धं न समवायद. व्यबलेन यो जानाति तं सामायिक जानीहीति सम्बन्धः ।।
सम्यक्त्वचारित्रपूर्वकं सामायिकमाहरागदोसो णिरोहिचा समदा सबकम्मसु । सुत्चेसुअपरिणामोसामाइयमुत्तमं जाणे॥२२॥ रागद्वेषौ निरुद्ध्य समता सर्वकर्मसु । सूत्रेषु च परिणामः सामायिकमुत्तमं जानीहि ॥२२॥
रागद्वेषौ निरुध्य सर्वकर्मसु सर्वकर्तव्येषु या समता, सू. त्रेषु च द्वादशांगचतुर्दशपूर्वेषु च यः परिणामः श्रद्धानं सामायिकमुत्तमं प्रकृष्टं जानीहि ॥ २२ ।।
तपःपूर्वकं सामायिकमाहविरदो सब्बसावजं तिगुत्तो पिहिदिदिओ। जीवो सामाइयं णाम संजमट्ठाणमुत्तमं ॥२३॥ विरतः सर्वसावधं त्रिगुप्तः पिहितोंद्रियः। जीवः सामायिकं नाम संयमस्थानमुत्तमं ॥ २३॥
Page #413
--------------------------------------------------------------------------
________________
मूलाचारेसर्वसावद्याद्यो विरतस्त्रिगुप्तः, पिहितेन्द्रियो निरुद्धरूपादिविषयः, एवंभूतो जीवः सामायिक संयमस्थानमुत्तम जानीहि जीवसामायिकसंयमयोरभेदादिति ॥ २३ ॥
मेदं च पाहजस्स सण्णिाहिदो अप्पा संजमे णियमे तवे । तस्स सामायियं ठादि इदिकेवलिसासणे ॥२४॥ यस्य संनिहितः आत्मा संयमे नियमे तपसि । तस्य सामायिकं तिष्ठति इति केवलिशासने ॥२४॥
यस्य संनिहितः स्थितः प्रात्मा । क, संयमे नियमे तपसि च तस्य सामायिकं तिष्ठति । इत्येवं केवलिनां शासनं एवं केवलिनामाज्ञा शिक्षा वा। अथवा स्मिन् केवलिशासने जिनागमे तस्य सामायिक तिष्ठतीति ॥ २४ ॥
— समत्वभावपूर्वकं भेदेन सामायिकमाहजो समो सबभूदेसु तसेसु थावरेसु य । तैस्स सामायियं ठादि इदि केवलिसासणे॥२५॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च ।
१ अस्याः गाथायाः उत्तरार्ध द्वात्रिंशत्तमगाथापर्यन्तं संयोग्य संयोज्य बानी।
Page #414
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ तस्य सामायिकं नाम इति केवलिशासने॥
यः समः सर्वभूतेषु-त्रसेषु स्थावरेषु च समस्तेषामपीडाकरस्तस्य सामायिकमिति ॥ २५॥
रागद्वेषविकाराभाभेदेन सामायिकमाहजस्स रागो य दोसोय वियडिंणजणेति दु । यस्य रागश्च दोषश्च विकृतिं न जनयतस्तु ॥२६॥ । यस्य रागद्वेषौ विकृति विकारं न जनयतस्तस्य सामायिकमिति ॥ २६॥ ___ कषायजयेन सामायिकपाहजेण कोधो य माणो य माया लोभो यणिजिदो। येन क्रोधश्च मानश्च माया लोभश्च निर्जिताः। . येन क्रोधपानमायालोमाः सभेदाः सनोकपाया निजिता दलितास्तस्य सामायिकमिति ॥ २७॥ ____संज्ञालेश्याविकाराभावभेदेन सामायिकमाहजस्स सण्णा य लेस्सा य वियडिं ण जणंतिदु॥ यस्य संज्ञाश्च लेश्याश्च विकृति न जनयंति तु॥
यस्य संज्ञा पाहारभयपैथुनपरिमहाभिलाषा विकृति वि.
Page #415
--------------------------------------------------------------------------
________________
मूलाचारकारं न जनयन्ति । तथा यस्य लेश्याः कृष्णनीलकापोतपी. तपद्मलेश्याः कषायानुरञ्जितयोगत्तयो विकृति विकारं न जनयन्ति तस्य सामायिकमिति ॥२८॥ ___ कामेन्द्रियविषयवर्जनद्वारेण सामायिकमाहजो दुरसे य फासे य कामे वजदि णिच्चसा॥२९॥ यस्तु रसं च स्पर्शं च कामे वर्जयति नित्यशः ।
रस: कटुकषायादिभेदभिन्नः, स्पर्शो मृद्वादिभेदमित्रः रसस्पशौँ काम इत्युच्यते । रसनेन्द्रियं स्पर्शनेन्द्रियं च का. मेन्द्रिये । यो रसस्ती कामौ वर्जयति नित्यं । कामेन्द्रियं च निरुणद्धि तस्य सामायिकमिति ॥ २९ ॥ ___भोगेन्द्रियविषयवर्जनद्वारेण सामायिकपाहजो रूबगंधसद्दे य भोगे वजदि णिचसा ॥ ३० यः रूपगंधशब्दांश्च भागं वर्जयति नित्यशः॥३.
यः रूपं कृष्णनीलादिभेदभिन्न, गन्धो द्विविधः सुर• भ्यसुरभिभेदेन च, शब्दो वीणादशादिसमुद्भवः, रूपगन्धशब्दा भोगा इत्युच्यन्ते, चक्षुर्घाणश्रोत्राणि भोगेन्द्रियाणि, यो रूपगन्धशब्दान् वर्जयति, भोगेन्द्रियाणि च नित्यं सर्वकालं निवारयति तस्य सापायिकमिति ॥ ३० ॥ । दुष्टध्यानपरिहारेण सामायिकमाह
Page #416
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
४११
जो दु अहं रुद्दं च झाणं वजदि णिच्चसा ॥ ३१ ॥
यस्तु
आतं च रौद्रं च ध्यानं वर्जयति नित्यशः । चकारावयोः स्वभेदग्राहकावति कृत्वैवमुच्यते यस्त्वासे चतुष्प्रकारं रौद्रं च चतुष्प्रकारं ध्यानं वर्जयति सर्वकालं तस्य सामायिकमिति ॥ ३१ ॥
यस्तु
शुभध्यानद्वारेण सामायिकस्थानमाहजो दु धम्मं च सुकं च झाणे झायदि णिच्चसा ॥ धर्मं च शुक्लं च ध्यानं ध्यायति नित्यशः ॥ ३२ अत्रापि चकारावनयोः स्वभेदप्रतिपादकादिति कृत्वैवमाह - यस्तु धर्म चतुष्प्रकारं शुक्लं च चतुष्प्रकारं ध्यानं ध्यायति युनक्ति तस्य सर्वकालं सामायिकं तिष्ठतीति । केवलिश्वासनमिति सर्वत्र सम्बन्धो दृष्टव्य इति ॥ ३२ ॥
किमर्थं सामायिकं प्रज्ञप्तमित्याशंकायामाह - सावज्जजोगपरिवज्जणङ्कं
सामाइयं केवलिहिं पसत्थं ।
गिहत्थधम्मोsपरमति णिच्चा कुज्जा बुधो अप्प हियं पसत्थं
सावद्ययोगपरिवर्जनार्थं
--
Page #417
--------------------------------------------------------------------------
________________
मूलाधारेसामायिकं केवालभिः प्रशस्तं। गृहस्थधर्मोऽपरम इति ज्ञात्वा
कुर्यात् बुधः आत्महितं प्रशस्तं ॥ ३३ वृत्तमेतत् । सावधयोगपरिवर्जनार्थ पापासववर्जनाय सा. मायिक केवलिभिः प्रशस्तं प्रतिपादितं स्तुतमिति । यस्मात्तस्मादू-गृहस्थधर्मः सारम्भारम्भादिप्रवृत्तिविशेषोऽपामो जधन्यः संसारहेतुरिति ज्ञात्वा बुधः संयतः प्रशस्तं शोभनमा महितं सामायिक कुर्यादिति ॥ ३३ ॥
पुनरपि सामायिकमाहात्म्यमाह-- सामाइयाम दु कदे
समणो इर सावओ हवदि जमा। एदेण कारणेण दु
__बहुसो सामाइयं कुजा ॥ ३४ ॥ सामायिके तु कृते
श्रमणः किल श्रावको भवति यस्मात् । एतन कारणेन तु बहुशः
___सामायिकं कुर्यात् ॥ ३४ ॥ सामायिके तु कृते सति श्रावकोऽपि किल श्रवणः सं
Page #418
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
४१३
यतो भवति । यस्मात्कस्मिंश्चित् पर्वणि कश्चित् श्रावकः सा मायिकसंयमं समत्वं गृहीत्वा श्मशाने स्थि (तः ) तस्य पुश्रनप्तृबन्ध्वादिमरणपीडादिमहोपसर्ग: संजातस्तथाप्यसौ न सामायिकव्रतान्निर्गतः । भावश्रवणः संवृत्तस्तर्हि श्रावकत्वं कथं ? प्रत्याख्यानमन्दतरत्वात् । अत्र कथा वाच्या तस्मादनेन कारणेन बहुशो बाहुल्येन सामायिकं कुर्यादिति । पुनरपि सामायिकमाहात्म्यमाह
सामाइए कदे सावरण विद्धो मओ अरणाही | सोय मओ उद्धादो ण य सो सामाइयं फिडिओ सामायिके कृते श्रावकेण विद्धो मृग: अरण्ये । स च मृगः उद्धतः न च स सामायिक स्फोटितवान् ॥ सामाइए - सामायिके । कदे कृते । सावएण श्रावके - न । विद्धो व्यथितः केनापि । मओ- मृगो हरिणपोतः । अरणम्मि-ग्रग्येऽटव्यां । सो य मत्रो - सांऽपि मृगः । - दादो मृतः पापन्नः । ण य सो-न चासौ । सामाइयं सामायिका | फिडिओ - निर्गतः परिणः । केनचिच्छ्रावके - णाव्यां सामायिके कृते शल्येन विद्धो मृगः पादान्तरे भागत्यतो वेदनार्त्तः सन् स्तोकबारं स्थित्वा मृतो मृगो नासौं श्रावकः सामायिकात् संयमान्निर्गतः संसारदोषदर्शनादिति, छैन कारणेन सामायिक क्रियत इति सम्बन्धः ॥
-
Page #419
--------------------------------------------------------------------------
________________
:मूलाचारे... केन सामायिकमुद्दिष्टपित्याशंकायामाह-- बावीसं तित्थयरा सामायियसंजमं उवदिसंति । छेदुवठावणियं पुण भयवं उसहो य वीरो य ॥३६ द्वाविंशतितीर्थकराः सामायिकसंयमं उपदिशति । छेदोपस्थापनं पुनः भगवान् ऋषभश्च वीरश्च ॥
द्वाविंशतितीर्थकरा अजितादिपार्श्वनाथपर्यन्ताः सा. मायिकसंयममुपदिशन्ति प्रतिपादयन्ति । छेदोपस्थापनं पुनः संयमं वृषभो वीरश्च प्रतिपादयति ॥ ३६ ॥ किमर्थ वृषभमहाबीरौ छेदोपस्थापनं प्रतिपादयतो यस्मात्
आचक्खिदुं विभाजिदूं ____विण्णादुं चावि सुहदरं होदि। एदेण कारणण दु
महव्वदापंच पण्णत्ता॥ ३७॥ आख्यातुं विभक्तुं विज्ञातुं चापि सुखतरं भवति । एतेन कारणेन तुमहाव्रतानि पंच प्रज्ञप्तानि ३७
आचक्खिदु-श्राख्यातुं कथयितुं आस्वादयितुं वा । विभयिदु-विभक्तुं पृथकपृथक्भावयितुं । विराणाएं-विज्ञातुमवबोधुं चापि । सुहदरं सुखतरं सुखग्रहणं । होदि-भ
Page #420
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
यति एदेण- एतेन । कारणेन । महव्वदा - महाव्रतानि । पंच पण्णत्ता - पंच प्रज्ञप्तानि । यस्मादन्यस्मै प्रतिपादयितुं स्वेच्छानुष्ठातुं विभक्तुं विज्ञातुं चापि भवति सुखतरं सामायिकं, तेन कारणेन महाव्रतानि पंच प्रज्ञप्तानीति ॥ ३७ ॥
किमर्थमादितीर्थेऽन्ततीर्थे च च्छेदोपस्थापन संयममि
त्याशंकायामाह-
आदीए दुव्विसोघण णिहणे तह सुठु दुरणुपाले य । पुरिमा य पच्छिमा विहु कप्पाकप्पं ण जाणंति ॥
आदौ दुर्विशोधने निधने तथा सुष्ठु दुरनुपाले च । पूर्वाश्च पश्चिमा अपि हि कल्प्याकल्प्यं न जानंति ॥
श्रादितीर्थे शिष्याः दुःखेन शोध्यन्ते सुष्ठु ऋजुस्वभा वा यतः । तथा पश्चिमतीर्थे शिष्याः दुःखेन प्रतिपालयन्ते सुष्ठु वक्रस्वभावा यतः । पूर्वकाल शिष्याः पश्चिमकाल शिष्याश्च श्रपि स्फुटं कल्प्यं - योग्यं, अकल्पयं-प्रयोग्यं च न जानन्ति यतस्ततः प्रादौ निधने च छेदोपस्थानमुपदिशत इति ॥
सामायिककरक्रममाह -
पडिलिहियअंजलिकरो
Page #421
--------------------------------------------------------------------------
________________
मूलाचारेउवछत्तो उहिऊण एयमणो। - अव्वाखितो वुत्तो
करेदि सामाइयं भिक्खू ॥ ३९ ॥ प्रतिलेखितांजलिकरः उपयुक्तः उत्थाय एकमनाः। अव्याक्षिप्तः उक्तः करोति सामायिकं भिक्षुः ३९
मलेखिताब लकी येनासौ प्रतिलेखिताञ्जलिकर: उपयुक्तः समाहितमतिः, उत्थाय-स्थित्वा, एकाग्रमना अव्याक्षिप्तः, भागमोक्त.त्र मेण व रोति सामायिकं भिक्षुः । अथवा प्रन्लेिख्य शुद्धो भूत्वा द्राक्षेत्रालभावशुद्धिं कृत्वा, प्रकृष्टाञ्जलिकरमुकलितकरः प्रतिलेखनेन सहिताञ्जलिकरो वा सामायिक व रोतीति ।। ३९ ॥
सामायिक नियुत्त.मुपसंहाँ चतुर्विशतिरतवं सूचयि. तुं प्राहसामाइयणिज्जुत्ती एसा व हिरा मए समासेण । चवीसय णिज्जुन: एतो टड्ढे पक्क्खामि॥४०॥ सामायिकनियुक्तिः एषा कथिता मया समासेन । चतुर्विशतिनियुक्तिं इत ऊवं प्रवक्ष्यामि ॥ ४ ॥
सामायियुक्तरेषा तासान । इत अवं चतुर्विशतिवनिमुक्ति, प्रवक्ष्यामी.ते ॥ ४ ॥
Page #422
--------------------------------------------------------------------------
________________
. षडावश्यकाधिकारः ॥ ७॥
४१७ तदवबोधनार्थ निक्षेपमाहणामट्ठवणा दवे खेत्ते काल य होदि भावे य। एसोथवह्मिणेओणिक्खेवोछविहो होइ ४१ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एष स्तवे ज्ञेयो निक्षेपः षड्विधो भवति ॥ ४१ ॥
नामस्तवः स्थापनास्तको द्रव्यस्तवः क्षेत्रस्तवः कालस्तवो भावम्तव एष स्तवे निक्षरः षड् विधो भवति ज्ञातव्यः । चतुविशतितीर्थकगणां यथार्थानुगतैरष्टोत्तरसहस्रसंख्यै पमिः स्तवनं चतुर्विशतिनामस्तवः, चतुर्विंशतितीर्थकराणामपरिमितानां कृत्रिमाकृत्रिपस्थापनानां स्तवनं चतुर्विशनिस्थापनास्तवः । तीर्थकरशरीराणां परमौदारिकस्वरूपाणां वर्णभेदेन स्तवनं द्रव्य स्तवः । कैलाशसम्मेदोर्जयन्तपावाचम्पानगरादिनिर्वाणक्षेत्राणां समन्मृतिक्षेत्राणां च स्तवनं क्षेत्रस्तवः । स्वर्गास्तम्णजन्मनिष्क्रमण केलोत्पत्तिनिर्वाणकालानां स्तवनं कालग्तवः । केवलज्ञानकेवलदर्शनादिगुणानां स्तवनं भावम्तवः । अथवा जातिद्रव्यगुणक्रियानिरपेक्ष संज्ञाम चतुर्विशतिपात्रं नामस्तवः । चतुर्विशतितीर्थकराणां साकृत्यनाकृतिवस्तुनि गुणानारोप्य स्तवनं स्थापनातवः । द्रव्यातवो द्विविधः आगमनोमागमभेदेन । चतुशिस्तिव्यावर्णनप्राभृतज्ञाय्यनुपयुक्त आगमद्रव्यस्तवः ।
Page #423
--------------------------------------------------------------------------
________________
४१८
मूलाचारचतुर्विंशतिस्तवव्यावर्णनाभृतज्ञायक ( ज्ञानम् ) शरीरमा विजीवतद्वयतिरिक्तभेदेन नोग्रागमद्रव्यस्तस्त्रिविधा, पूर्ववत्सर्वमन्यत् । चतुर्विंशतिस्तवसहित क्षेत्र कालश्च क्षेत्रस्तवः कालस्तवश्च । भावस्तव आगमनोगमभेदेन द्विविधः । चतुर्विंशतिस्तवव्यावर्णनपाभृतज्ञायी उपयुक्त आगमभावचतुर्विशतिस्तवः । चतुर्विंशतिस्तवारिणतपरिणामो नोश्रागमभावस्तव इति । भरतैरावतापेक्षश्चतविंशतिस्तव उक्तः । पूर्व विदेहापरविदेहापेक्षस्तु सामान्यतीर्थकरस्तव इति कृत्वा न दोष इति ॥४१॥ अत्र नामस्तवेन भावस्तवेन प्रयोजनं सर्वा प्रयोजनं । तदर्थमाहलोगुजोएधम्मतित्थयरे जिणवरे य अरहते । कित्तण केवलिमेव य उत्तमबोहिं मम दिसंतु ४२ लोकोद्योतकरा धर्मतीर्थकरा जिनवराश्च अहंतः। कीर्तनीयाः केवलिन एवं च उत्तमबोधि मह्यं दिशतु ___ लोको जगत् । उद्योतः प्रकाशः । धर्म उत्तपक्षपादिः । तीर्थ संसारतारणोपायं । धर्ममेव तीर्थ कुर्वन्तीति धर्मतीर्थकराः । कर्मारातीन जयन्तीति जिनास्तेषां वग प्रधाना जि. नवराः । अहन्तः सर्वज्ञाः । कीर्तनं प्रशंसनं कीर्तनीया वा । केलिनः सर्वप्रत्यक्षाववोधाः । एवं च । उत्तमाः प्रकृष्टाः सव ज्याः । मे बोधि संसारनिस्तरणोपायं । दिशन्तु ददतु ।
Page #424
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७ ॥
४१६
एवं स्तवः क्रियते । अर्हन्तो लोकोद्योतकरा धर्मतीर्थकरा जिनवराः केवलिन उत्तमाश्च ये तेषां कीर्तनं प्रशंसनं बोधि महयं दिशतु प्रयच्छतु । अथवा एते अर्हतो धर्मतीर्थकरा लोकोद्योतकराः जिनवराः कीर्तनीया उत्तमाः केवलिनो मम बोधि दिशन्तु । अथवा अर्हन्तः सर्वविशेषेण ( पणेन ) विशिष्टाः केवलिनां च कीर्तनं मह्यं बोधिं प्रयच्छन्त्विति सम्बन्धः ॥ ४२ ॥
एतैर्दशभिरधिकारैश्चतुर्विंशतिस्तवो व्याख्यायत इति कुत्वादौ तावल्लोकनिरुक्तिमाह
लोयदि आलोयदि पलो यदि सल्लोयदित्ति एगत्थो । जह्मा जिणेहिं कसिणं तेणेसो वुच्चदे लोओ ॥ ४३ ॥ लोक्यते आलोक्यते प्रलोक्यते संलोक्यते इति एकार्थः यस्माज्जनैः कृत्स्नं तेन एष उच्यते लोकः ॥ ४३ ॥
लोक्यते श्रालोक्यते प्रलोक्यते संलोक्यते दृश्यते इत्येकार्थः । कैजिनैरिति तस्माल्लोक इत्युच्यते ? कथं छद्मस्थावस्थायां - मतिज्ञानश्रुतज्ञानाभ्यां लोक्यते दृश्यते यस्मात्त*मालोकः । अथवावधिज्ञानेनालोक्यते पुद्गलमर्यादारूपेणा
Page #425
--------------------------------------------------------------------------
________________
४२०
भूलाचारेदृश्यते यस्मात्तस्माल्लोकः । अथवा मनःपर्ययज्ञानेन प्रलो. क्यते विशेषेण रूपेण दृश्यते यस्माचस्माल्लोकः । अथवा केवलज्ञानेन जिनः कृत्स्नं यथा भवतीति तथा संलोक्यते स. द्रव्यपर्यायैः सम्यगुपलभ्यते यस्मात्तस्माल्लोकः । तेन का रणेन लोकः स इत्युच्यत इति ॥४३॥
नवप्रकारनिक्षेपर्लोकस्वरूपमाहणाम ट्ठवणं दबं खत्तं चिण्हं कसायलोओ य । भवलोगो भावलोगो पजयलोगो य णादबो॥ नाम स्थापना द्रव्यं क्षेत्रं चिन्हं कषायलोकश्च । भवलोको भावलोकः पर्यायलोकश्च ज्ञातव्यः॥४४॥
नात्र विभक्तिनिर्देश प्राधान्यं प्राकृतेऽन्यथापि वृत्तेः। लोकशब्दः प्रत्येकममिसम्मध्यते । नामलोकः स्थापनालोको द्रव्यलोकः क्षेत्रलोकश्चिन्हलोकः कषायलोको भवलोको भा. वलोकः पर्यायलोकश्च ज्ञातव्य इति ॥ ४४ ॥
तत्र नामलोकं विवृण्वन्नाहणामाणि जाणि काणिचि सुहासुहाणि लोगरि । णामलोगवियाणाहि अणंतजिणदेसिदं॥४५ नामानि यानि कानिचित् शुभाशुभानि लोके । नामलोकं विजानीहि अनंतजिनदर्शितं ॥
Page #426
--------------------------------------------------------------------------
________________
usiवश्यकाधिकारः ॥ ७ ॥
४२१
9
नामानि संज्ञारूपाणि यानि कानिचिच्छु पान्यशुभानि च शोभनान्यशोभनानि च सन्ति विद्यते जीवलोकेस्मिन् तनाम लोकमनन्त जिन दर्शितं विजानीहि । न विद्यतेऽन्तो विनाशोऽवसानं वा येषां तेऽनन्तास्ते च ते जिनाश्चानन्तजिनास्तैर्दृष्टो यतः इति ॥ ४५ ॥ स्थापनालोकमाह
ठविदं ठाविदं चावि जं किंचि अस्थि लोगह्नि । ठवणालोगं वियाणाहि अनंत जिणदेसिदं ॥ ४६ ॥ स्थितं स्थापितं चापि यत् किंचिदस्ति लोके । स्थापनालोकं विजानीहि अनंतजिनदर्शितं ॥
ठविदं स्वतः स्थितमकृत्रिमं स्थापितं कृत्रिमं चापि यकिचिदस्ति विद्यतेऽस्पिन लोके तत्सर्वं स्थापनालोकमिति नानीहि, अनन्त जिनदर्शितत्वादिति ॥ ४६ ॥
•
द्रव्यलोक स्वरूपमाह
जीवाजीवं रूवारूवं सपदेसमपदेसं च । दव्वलोग वियाणाहि अनंतजिणदेसिदं ॥४७
जीवाजीवं रूप्यरूपि सप्रदेशमप्रदेशं च । द्रव्यलोकं विजानीहि अनंतजिनदर्शितं ॥ ४६ ॥
Page #427
--------------------------------------------------------------------------
________________
४२२
मूलाचार
जीवाश्चेतनावन्तः । अजीवाः कालाकाशधर्माधर्माः पु. द्गलाः । रूपिणो रूपरसगन्धम्पर्शशब्दवन्तः पुद्गलाः । अरूपिणः कालाकाशधर्माधर्मा जीवाश्च । सप्रदेशाः सर्वे जी. वादयः । अप्रदेशौ कालाणुपरमाणू च । एनं सर्वलोकं द्रव्यलोकं विजानीहि, अक्षयसर्वज्ञदृष्टो यत इति ॥४७॥
तथेममपि द्रव्यलोकं विजानीहीत्याह--- परिणाम जीव मुत्तं सपदसं एकखेत्त किरिओय। णिचं कारण कत्ता सव्वगदिदराम अपवेसो॥४८ परिणामि जीवो मूर्त सप्रदेशं एकक्षेत्रं क्रियावत् च । नित्यः कारणं कर्ता सर्वगत इतरस्मिन् अप्रवेशः ४८
परिणामोऽन्यथाभावो विद्यते येषां ते परिणामिनः । के ते जीवपुद्गलाः । शेषाणि धर्माधर्मकालाकाशान्यपरिणामीनि कुतो द्रव्यार्थिकनयापेक्षया व्यञ्जनपर्यायं चाश्रित्यैतदुक्तं । पर्यायाथिकनयापेक्षयान्वर्थपर्यायमाश्रित्य सर्वेऽपि प. रिणामापरिणामात्मका यत इति । जीवो जीवद्रव्यं चेतनालक्षणो यतः । अजीवाः पुनः सर्वे पुद्गलादयो ज्ञातृत्वहष्ट्रत्वा द्यभागादिति । मूर्त पुद्गलद्रव्यं रूपादिमत्वात् । शेषाणि जी. वधर्माधर्मकालाकाशान्यमूनि रूपादिविरहितत्वात् । सप्रदेशानि सांशानि जीवधर्माधर्मपुद्गलाकाशानि प्रदेशबन्धद र्शनात । अप्रदेशाः कालाणवः परमाणुश्च प्रचयाभावाद -
Page #428
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
४२३
1
न्धाभावाच्च । धर्माधर्माकाशान्येकरूपाणि सर्वदा प्रदेशविघा - ताभावात् । शेषाः संसारिजीवपुद्गलकाला अनेकरूपाः प्र देशानां भेददर्शनात् । श्राकाशं क्षेत्र सर्वपदार्थानामाधारत्वात् । शेषा जीवपुद्गलधर्माधर्मकाला क्षेत्राणि श्रवगाहनलक्षणाभावात् । जीवपुद्गलाः क्रियावन्तो गतेदर्शनात् शेषा धर्माधर्माकाशकाला अक्रियावन्तो गतिक्रियाया श्रभावदर्शनात् । नित्या धर्माधर्मा काशपरमार्थकाला व्यवहार नयापेक्षया व्यञ्जनपर्यायाभावमपेक्ष्य विनाशाभावात् । जीवपुद्रला अनित्या व्यन्जनयदर्शनात् । कारणानि पुद्गलधमधर्मकालाकाशानि जीवोपकारकत्वेन वृत्तत्वात् । जीवोऽकारणं स्वतंत्रत्वात् । जीवः कर्ता शुभाशुभ भोक्तृत्वात् । शेषा धर्माधर्मपुद्गलाकाशकाला कर्तारः शुभाशुभ भोक्तृत्वाभावात् आकाशं सर्वगतं सर्वत्रोपलभ्यमानत्वात् । शेषाण्य सर्वगतान जीवपुद्गलधर्माधर्म कालद्रव्याणि सर्वत्रोपलं भाभावात् । तम्मा-: परिणामजीव मूर्त सप्रदेश क क्षेत्र क्रियावन्नित्यकारणकर्तृ सर्वग - तिस्वरूपेण द्रव्यलोकं जानीहि, इतरैश्चापरिणामादिभिः प्रदेशैः द्रव्यलोकं जानीहीति सम्बन्धः ॥ ४८ ॥ क्षेत्रलोकस्वरूपं विवृरावमाह -
आयासं सपदेशं उड्ढमहो तिरियलोगं च । खेचलोग वियाणाहि अणंतजिणदेसिदं ॥ ४९ ॥ आकाशं सप्रदेशं ऊर्ध्वमधः तिर्यग्लोकं च ।
Page #429
--------------------------------------------------------------------------
________________
मूलाचारे
४२४ क्षेत्रलोकं विजानीहि अनंतजिनदर्शितं ॥ ४९॥
आकाशं सपदेशं प्रदेशः सह । ऊर्ध्वलोकं मध्यलोकमधोलोकं च । एतत्सर्व क्षेत्रलोकमनन्तजिनदृष्टं विजानीहीति ॥४६॥
चिन्हलोकमाहजंदि संठाणं दवाण गुणाण पजयाणं च । चिण्हलोगं वियाणाहि अणंतजिणदेसिदं॥५०॥ यत् दृष्टं संस्थानं द्रव्याणां गुणानां पर्यायाणां च । चिह्नलोकं विजानीहि अनंतजिनदर्शितं ॥ ५० ॥
द्रव्यसंस्थानं धर्माश्मयोलौकाकारेण संस्थानं । कालद्रव्यम्याकाशप्रदेशस्वरूपेण संस्थानं । आकाशस्य केवलज्ञानस्वरूपेण संस्थ नं । लोकाकाशस्त्र गृहगुहादिस्वरूपेण सं. स्थानं । पुद्गलद्रव्यम्य लोकस्वरूपेण संस्थान द्वीपनदीसा. गरपर्वतपृथिव्यादिरूपेण संस्थानं । जीवद्रव्यस्य समचतुरसन्यग्रोधादिस्वरूपेण संस्थानं । गुणानां द्रव्याकारेण कृ. ष्णनीलशुक्लादिम्वरूपेण वा संस्थानं । पर्या गणां दीर्घहस्त्रवृत्तव्यस्रचतुरस्रादिनारकत्वतिर्यक्त्वमनुष्यत्वदेवत्वादिस्वरूपेण संस्थानं । यदृष्टं संस्थानं द्रव्याणां गुणानां पर्यायाणां च चिन्हलोकं विनानीहीति ॥ ५० ॥
Page #430
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः॥ ७॥ ४२५ कषायलोकमाहकोधो माणो माया लोभो उदिण्णा जस्स जंतुणो कसायलोगवियाणाहि अणंताजणदेसिदं ५१॥ क्रोधो मानो माया लोभः उदीर्णाः यस्य जंतोः। कषायलोकं विजानीहि अनंतजिनदर्शितं ॥ ५१ ॥
यस्य जन्तो यस्य क्रोधमानमायालोमा उदीर्णा उदयमागताः । तं कषायलो विजानीहीति ॥ ११ ॥
भवलोकमाहणेरड्यदेवमाणुमतिरिक्खजाणि गदाय जेसत्ता णिययभवेवटुंताभग्लोगं तं विजाणाहि ॥५२॥ नारकदेवमनुष्यतिर्यग्योनिगताश्च ये सत्त्वाः। निजभवे वर्तमानाभवलोकं तं विजानीहि ॥ ५२ ॥ ____नारकदेवमनुष्यतिग्योनिषु गताच ये जीवा निजभवे निजायुःप्रमाणे वर्तमानास्तं भवलोकं विजानीहीति ॥५२॥
भावलोकमाहतिव्वोरागो य दोसोय उदिण्णा जस्स जंतुणो भावलोग वियाणाहि अणंतजिणदेसिदं ॥१३॥
Page #431
--------------------------------------------------------------------------
________________
४२६
मूलाचारेतीवो रागश्च द्वेषश्च उदीर्णा यस्य जंतोः । भावलोकं विजानीहि अनंतजिनदर्शितं ॥ ५३॥
यस्य जन्तोस्तीवौ रागद्वेषौ प्रीतिविप्रीती उदीर्णौ उ. दयमागतौ तं भावलोकं बिजानीहीति ॥ ५३ ॥ पर्यायलोकमाहदबगुणखेचपज्जय
भावाणुभावोय भावपरिणामो। जाण चउबिहमेयं
पज्जयलोगं समासेण ॥५४॥ द्रव्यगुणक्षत्रपर्यायाः भावानुभावश्च भावपरिणामः। जानीहि चतुर्विधमेवं पर्यायलोकं समासेन ॥ ५४ ॥ ___ द्रव्याणां गुणा ज्ञानदर्शनसुखवीर्यकर्तृत्वभोक्तृत्वक णनीलशुक्लरक्तपीतगतिकारकत्वस्थितिकारकत्वावगाहनागुरुलघुवर्तमानादयः । क्षेत्रपर्यायाः सप्तनरकपृथ्वीप्रदेशपूर्व विदेहापरविदेहभरतैरावतद्वोपसमुद्रत्रिषष्टिस्वर्गभूमिभेदादयः । भावानामनुभवः । आयुषो जघन्यमध्यमोत्कृष्टविकल्पः । भावो नाम परिणामोऽसंख्यातलोकमदेशमात्रः शुभाशुभरूप: कर्मादाने परित्यागे वा समर्थः । द्रव्यस्य गुणाः पर्यायलो. कः, क्षेत्रस्य पर्यायाः पर्यायलोकः भवस्यानुभवः पर्यायलोक:
Page #432
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४२७ भावो नाम परिणामः पर्यायलोकः एवं चतुर्विध पर्यायलोकं. समासेन जानीहीति ॥५४॥
उद्योतस्य स्वरूपमाहउज्जोवो खलु दुविहोणादवोदव्वभावसंजुचो। दव्वुज्जोवोअग्गी चंदो सूरो मणी चेव ॥५५॥ उद्योतः खलु द्विविधः ज्ञातव्यः द्रव्यभावसंयुक्तः। द्रव्योद्योतः अग्नि: चंद्रः सूर्यो माणश्चैव ॥ ५५ ॥
उद्योतः प्रकाशः खलु द्विविधः स्फुटं ज्ञातव्यो द्रव्यभावभेदेन । द्रव्यसंयुक्तो भावसंयुक्तश्च । तत्र द्रव्योद्योतोऽग्नि- . श्चन्द्रः सूर्यो मणिश्च । एवकारः प्रकारार्थः। एवंविधोऽन्योऽपि द्रव्योद्योतो ज्ञात्वा वक्तव्य इति ॥ ५५ ॥ भावोद्योतं निरूपयवाहभावुज्जोवो णाणं
जह भणियं सबभावदरिसीहि । तस्स दुपयोगकरणे
भावुज्जोवोति णादव्वो॥५६॥ भावोद्योतो ज्ञानं यथा भाणितं सर्वभावदर्शिभिः। तस्य तु उपयोगकरणे भावोद्योत इति ज्ञातव्यः॥
Page #433
--------------------------------------------------------------------------
________________
४२८
मूलाचारे__भावोद्योतो नाम ज्ञानं यथा भणित सर्वभावदर्शिभिः-येन प्रकारेण सर्वपदार्थदर्शिभिज्ञानमुक्तं तद्भावोद्योत ( तः ) परमार्थयोतस्तथा ज्ञानस्योपयोगकरणात स्वपरप्रकाशकत्वाद्भाबोद्योत इति ज्ञातव्यः ॥ ५६ ॥ पुनरपि भावोद्योतस्य भेदमाहपंचविहो खलु भणिओ ___ भावुज्जोवो य जिणवरिंदेहिं । आभिणिओहियसुदओ
हिणाणमणकवलं णेयं ॥५॥ पंचविधः खलु भाणतः भावोद्योतश्च जिनवरेंद्रैः। आभिनिबोधिकश्रुतावधिज्ञानमन केवलं ज्ञयं ॥५७॥
स भावोद्योतो जिनवरेन्द्रः पंचविधः पंचप्रकारः खलुस्फुटं, भणितः प्रतिपादितः । आभिनिबोधिकश्रुतावधिज्ञानमनापर्ययकेवलमयो मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदेन पं. चप्रकार इति ॥ ५७ ॥
द्रभावोद्योतयोः स्वरूपमाहदव्वुज्जोवोज्जोवो
पडिहण्णदि परिमिदमि खेत्तमि।
Page #434
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ४२६ भावुज्जोवोज्जावो
लोगालोगं पयासेदि ॥५॥ द्रव्योद्योतः उद्योतः प्रतिहन्यते परिमिते क्षेत्रे । भावोद्योत उद्योतः लोकालोकं प्रकाशयति ॥ ५८ ॥
द्रव्योद्योतो य उद्योतः स प्रतिहन्यतेऽन्येन द्रव्येण परि- . मिते च क्षेत्रे वर्तते । भावोद्योतः पुनरुयोतो लोकमलोकं च प्रकाशयति न प्रतिहन्यने नापि परिमिते क्षेत्रे वर्ततेऽप्रतिघातिसर्वगतत्वादिति ॥ ५८ ॥ तस्मात्लोगस्सुज्जोवयरा
दव्वुज्जोएणण हु जिणा होति । भावुज्जोवयरा पुग
__ होति जिणवरा चउब्बीसा ॥५९॥ लोकस्योद्योतकरा द्रव्योद्योतेन न खलु जिना भवंति भावोद्यातकराः पुनः भवंति जिनवराः चतुर्विंशतिः५९
लोर स्योद्यानकरा द्राद्यानेन नैव भवन्ति जिनाः । भावोद्यातकराः पुनर्भवन्ति जिनवराशतिः । अतो भाबोद्योतेनैव लोकम्योद्योतकरा जिना इति स्थितमिति । लोकोद्योतकरा इति पाख्यातं ॥ २६ ॥
Page #435
--------------------------------------------------------------------------
________________
मूलाचारेधर्मतीर्थकरा इति पदं व्याख्यातुकामः प्राहतिविहो य होदि धम्मो
सुदधम्मो अस्थिकायधम्मो य । तदिओ चरित्तधम्मो
सुदधम्मो एत्थ पुण तित्थं ॥ ६०॥ त्रिविधश्च भवति धर्मः श्रुतधर्मः आस्तिकायधर्मश्च । तृतीयः चारित्रधर्मः श्रुतधर्मः अत्र पुनः तीर्थं ६० ___धर्मस्तावत्रिप्रकारो भवति । श्रुतधर्मोऽस्तिकायधर्मस्तुतीयश्चारित्रधर्मः । अत्र पुनः श्रुतधर्मस्तीर्थान्तरं संसारसागरं तरन्ति येन तत्तीर्थमिति ।। ६० ॥
तीर्थस्य स्वरूपमाहदुविहं च होइ तित्थं णादव्वं दब्वभावसंजुत्वं । एदेखि दोहंपि य पत्तेय परूवणा होदि ॥ ६१ ॥ द्विविधं च भवति तीर्थ ज्ञातव्यं द्रव्यभावसंयुक्तं । एतयोः द्रयोरपि प्रत्येकं प्ररूपणा भवति ॥ ६१ ॥
द्विविधं च भवति तीर्थ द्रव्यसंयुक्तं भावसंयुक्तं चेति । द्रव्यतीर्थपपरमार्थरूपं । मावतीर्थ पूनः परमार्थभूतमन्यापेक्षाभावात् । एतयोयोरपि तीर्थयोः प्रत्येक प्ररूपणा भवति ॥ ६१॥
Page #436
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ द्रव्यतीर्थस्य स्वरूपमाहदाहोपसमण तण्हा छेदो मलपंकपवहणं चेव। तिहिं कारणेहिं जुचो तह्मा तं दबदो तित्थं ६२ दाहोपशमनं तृष्णाछेदः मलपंकप्रवहणं चैव । त्रिभिः कारणैःयुक्तं तस्मात् तद्र्व्यतःतीर्थम् ॥६॥
द्रव्यतीर्थेन दाहस्य संतापस्योपशमनं भवति ष्णायाश्छेदो विनाशो भवति स्तोककालं पंकस्य च प्रवहणं शो. धनमेव भवति न धर्मादिको गुणस्तस्मात्रिभिः कारणयुक्तं द्रव्यउस्तीर्थ भवतीति ॥ ६२॥
भावतीर्थस्वरूपमाहदसणणाणचरित्ते णिज्जुत्ता जिणवरा दु सम्वेपि। तिहिं कारणेहिं जुत्ता तह्मा ते भावदो तित्थं ॥ दर्शनज्ञानचारित्रैः नियुक्ता जिनवरास्तु सर्वेपि । त्रिभिः कारणैः युक्ताः तस्मात् ते भावतस्तीर्थम् ॥ __दर्शनज्ञानचारित्रैयुक्ताः संयुक्ता जिनवराः सर्वेऽपि ते तीर्थ भवंति तस्मास्त्रिभिः कारणैरपि भावतस्तीर्थमिति भावो. द्योतेन लोकोद्योतकरा भावतीर्थकर्तत्वेन धर्मतीर्थकरा इति । अथवा दर्शनज्ञानचारित्राणि जिनवरैः सर्वैरपि नियुक्तानि सेषितानि तस्मात्तानि भावतस्तीर्थमिति ॥ ६३॥
Page #437
--------------------------------------------------------------------------
________________
४३२
मूलाचारेजिनवरा अर्हन्नति पदं व्याख्यातुकामः पाहजिदकोहमाणमाया
जिदलोहा तेण ते जिणा होति। हंता अरिं च जम्म
अरहंता तेण वुचंति ॥ ६ ॥ जितक्रोधमानमाया जितलोभाः तेन ते जिना भवंति हतारः अराणां च जन्मनः अहंतस्तेन उच्यते॥६४॥
यस्माज्जितक्रोधमानमायालोभास्तस्मात्तेन कारणेन ते जिना इति भवंति येनारीणां हन्तारो जन्मनः संसारस्य च इन्तारस्तेनाईन्त इत्युच्यन्ते ।। ६४ ॥
येन च,अरिहंति वंदणणमंसणाणि अरिहंति पूयसकारं अरिहंति सिद्धिगमणं अरहंता तेण उच्चंति ॥६५ अहँति बंदनानमस्कारयोः अहंति पूजासत्कारं । अर्हति सिद्धिगमनं अहंतः तेन उच्यते ॥६५॥
वंदनाया नमसास्य च योग्पा वंदना नमस्कारमति, पूजाया सत्कारस्य च योग्या: पूजासत्कारमईन्ति च यतः सिद्धिगमनस्य च योग्याः सिद्धिगमनमर्हन्ति, यस्मात्तेनाऽईन्त इत्युच्यन्ते ।। ६५॥
Page #438
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ किमर्थमेते कीर्त्यन्त इत्याशंकायामाह,किह ते ण कित्तणिजा ___ सदेवमणुयासुरेहिं लोगेहि। दंसणणाणचरित्ते
तव विणओ जेहिं पण्णत्तो॥६६॥ कथं ते न कीर्तनीयाः सदेवमनुजासुरैः लोकैः। दर्शनज्ञानचरित्राणां तपसः विनयो यैः प्रज्ञप्तः॥ , कथं ते न कीर्तनीयाः व्यावर्णनीयाः सदेवमनुष्यासु. रैलोकैनिज्ञानचारित्रतपसां विनयो यैः प्रज्ञप्तः प्रतिपादितः ते चतुर्विंशतितीर्थकगः कथं न कीर्तनीयाः ॥ ६ ॥
इति कीर्तनपधिकारं व्याख्याय केवलिनां स्वरूपमाहसव्वं केवलकप्पं लोगं जाणंति तह य पस्संति। केवलणाणचरिचा तह्मा ते केवली होति ॥ ६७ सर्व केवलकल्पं लोकं जानंति तथा च पश्यति । केवलज्ञानचरित्राः तस्मात् ते कवलिनो भवति ॥
किमर्थ केवलिन इन्युच्यन्त इत्याशंकायामाह-यस्मा. त्सर्व निराश.पं केवलिकल्प कंवलज्ञानविषयं लोकमलोकं जानन्ति तथा च पश्यांत केवलज्ञानमेव चरित्रं येषां ते केव
Page #439
--------------------------------------------------------------------------
________________
४६४.
मूलाचारेलज्ञानचरित्राः परित्यक्ताशेषव्यापारास्तस्मात्ते केवलिनो भवंतीति ॥ ६७ ॥
अथोत्तमाः कथमित्याशंकायामाहमिच्छत्तवेदणीयं णाणावरणं चरिचमोहं च । तिविहातमाहु मुक्का तह्मा ते उत्तमा होति॥३०॥ मिथ्यात्ववेदनीयं ज्ञानावरणं चारित्रमोहं च । त्रिविधात् तमसो मुक्ताः तस्मात् ते उत्तमा भवंति ।। . मिथ्यात्ववेदनीयमश्रद्धानरूपं ज्ञानावरणं ज्ञानदर्शयोरावरणं चरित्रमोहश्चैतत्त्रिविधं तमस्तस्मान्मुक्ता यतस्तस्मात्त उत्तमाः प्रकृष्टा भवंतीति ।। ६८॥ ... त एवं विशिष्टा ममआरोग्ग बोहिलाहं दितु समाहिं च मे जिणवरिंदा किं ण हु गिदाणमयं णवरि विभासेत्थ कायव्वा आरोग्यबोधिलाभं ददतु समाधिं च मे जिनवरेंद्राः किं न खलु निदानमेतत् केवलविभाषात्र कर्तव्या॥ . एवं विशिष्टास्ते जिनवरेन्द्रा मह्यमारोग्यं जातिमरणाभावं बोधिलाभं च जिनसूत्रश्रद्धानं दीक्षाभिमुखीकरणं वा समाथि च मरणकाले सम्यक्परिणामं ददतु प्रयच्छन्तु, कि
Page #440
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
४३५.
पुनरिदं निदानं न भवति न भवत्येव कस्माद्विभाषाऽत्र वि कल्पोऽत्र कर्तव्यो यस्मादिति ॥ ६९ ॥
एतस्माच्चेदं निदानं न भवति यतः -
भासा असच्चमोसा वरि हु भत्तीय भासिदा एसा । हु खीणरागदोसा
दिंति समाहिं च बोहिं च ॥ ७० ॥
भाषा असत्यमृषा केवलं हि भक्त्या भाषिता एषा । न हि क्षीणरागद्वेषा ददति समाधिं च बोधिं च ॥७०॥
असत्यमृषा भाषेयं किंतु भक्त्या भाषितैषा यस्मान्नहि श्रीरागद्वेषा जिना ददते समाधिं बोधिं च यदि दाने प्रवचैरन सरागद्वेषाः स्युरिति ॥ ७० ॥
अन्यच्च
जं ते हिंदु दादव्वं तं दिण्णं जिणवरेहिं सव्वेहिं । दंसणणाणचरिचस्स एस तिविहस्स उवदेसो ॥ यत् तैस्तु दातव्यं तद्दत्तं जिनवरैः सर्वैः ! दर्शनज्ञानचारित्राणां एष त्रिविधानामुपदेशः ॥ ७१ ॥
यस्तु दातव्यं तद्दत्तमेवं जिनवरैः सर्वैः किं तद्दर्शनशा
Page #441
--------------------------------------------------------------------------
________________
मूलाचारे
४३६ नचारित्राणां त्रिप्रकाराणां एष उपदेशोऽस्माकिमधिक यत्माः यते । इति एषा च सामाधिवोधिप्रार्थना भक्तिर्भवति यतः ॥
अत पाह:मचीए जिणवराणं खीयदिजंपुव्वसंचियं कम्मं । आयरियपसाएण य विजा मंता य सिज्झंति॥ भक्त्या जिनवराणां क्षीयते यत् पूर्वसंचितं कर्म । आचार्यप्रसादेन च विद्या मंत्राश्च सिद्ध्यंति ॥ ७२ ॥
जिनवराणां भक्त्या पूर्वसंचित कर्म क्षीयते विनश्यते यः स्माद् प्राचार्याणां च भक्तिः किमर्थ ? प्राचार्याणां च प्रसादेन विद्या मंत्राश्च सिद्धिमुपगच्छंति यस्मादिति तस्माजिनानामाचार्याणां च भक्तिरियं न निदानमिति ॥७२॥
अन्यच;अरहंतेसु य राओ ववगदरागेसु दोसरहिएसु। धम्ममि य जो राओसुदेय जो बारसविधमि॥ अर्हत्सु च रागः व्यपगतरागेषु दोषरहितेषु । धर्मे च यः रागः श्रते च योद्वादशविधे ॥ ७४॥ ___. व्यपगतरागेष्वष्टादशदोषरहितेषु अर्हत्सु यः रागः या. भक्तिस्तथा धर्मे यो रागस्तथा श्रुते द्वादश विधे यः रागः ॥७३॥ तथा--
Page #442
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥
४३७ आयरियेसु य राओ
समणेसु य बहुसुदे चरिचड्ढे। एसो पसत्थराओ
हवदि सरागेसु सम्बेसु ॥७॥ आचार्येषु च रागः श्रमणेषु च बहुश्रुते चरित्राये। एष प्रशस्तरागो भवति सरागेषु सर्वेषु ॥ ७४॥ ...आचार्येषु रागः श्रमणेषु बहुश्रुतेषु च यो रागश्चरित्रायेषु च रागः स एष रागः प्रशस्तः शोभनो भवति सरागेषु सर्वेष्विति ॥ ७४॥ । अन्यच्चतेसिं अहिमुहदाए अत्था सिझंति तह य भचीए तो भचि रागपुर वुच्चइ एदं ण हु णिदाणं ॥ तेषां अभिमुखतया अर्थाः सिद्ध्यंति तथा च भक्त्या। तस्मात् भक्तिः रागपूर्वमुच्यते एतन्न खलु निदानं ।।
तेषां जिनवरादीनामभिमुखतया भक्त्या चार्या वांछि. तेष्टसिद्धयः सिध्यन्ति हस्तग्राह्या भवन्ति यस्मात्तस्माद्भक्तीरांगपूर्वकमेददुच्यते न हि निदानं, संसारकारणाभावादिति ॥७॥
चतुर्विंशतिस्तव विधानमाह
Page #443
--------------------------------------------------------------------------
________________
શ્ય
मूलाचारे
चउरंगुलंतरपादो पडिले हिय अंजली कयपसत्थो । अव्वाखित्तो वृत्तो कुणदियचउवीसत्ययं भिक्खू चतुरंगुलांतरपादः प्रतिलिख्य अंजलीकृतप्रशस्तः । अव्याक्षिप्त उक्तः करोति च चतुर्विंशतिस्तोत्रं भिक्षुः
चतुरंगुलानन्तरपादः स्थितांगः परित्यक्तशरीरावयवचालनश्चकारादेतलुब्धं प्रतिलिख्य शरीरभूमिचित्तादिकं प्र शोध्य प्रांजलिः सपिंड: कृतांजलिपुटेन प्रशस्तः सौम्यभावोऽव्याक्षिप्तः सर्वव्यापाररहितः करोति चतुर्विंशतिस्तवं भिक्षुः सं यतश्चतुरंगुलमंतरं ययोः पादयोस्तौ चतुरंगुलान्तरौ तो पादौ यस्य स चतुरंगुलान्तरपादः स्थितं निश्चलमंगं यस्य सः स्थितांगः शोभनकायिकवाचिक मानसिकक्रिय इत्यर्थः ॥ ७६ ॥ चतुर्विंशतिस्तव नियुक्तिमुपसंहर्तु वंदनानियुक्ति च प्रतिपादयितुं प्राहचवीसयणिज्जुती एसा कहिया मए समासेण वंदणणिज्जुती पुण एत्तो उड्ढं पवक्खामि ॥ ७६ चतुर्विंशतिनिर्युक्तिः एषा कथिता मया समासेन । वंदनानियुक्ति पुनः इत ऊर्ध्वं प्रवक्ष्यामि ॥ ७७ ॥
चतुर्विंशतिनियुक्तिरेषा कथिता मया समासेन वंदनानिर्युक्ति पुनरित ऊर्ध्व प्रवक्ष्यामि प्रतिपादयिष्यामीति ७७
Page #444
--------------------------------------------------------------------------
________________
:४४
षडावश्यकाधिकारः॥७॥ तथैतां नामादिनिक्षेपैः प्रतिपादयत्राहणामट्ठवणा दव्वे खेते काले य होदि भावे य । एसो खलु वंदणगे णिक्खेवो छविहो भाणिदो॥ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एष खलु वंदनाया निक्षेपः षड्विधो भणितः ॥७॥
एकतीर्थकरनामोच्चारणं सिद्धाचार्यादिनामोच्चारणं च नामावश्यकवंदनानियुक्तिरेकतीर्थकरप्रतिविबस्य सिद्धाचा
र्यादिप्रतिविवानां च स्तवनं स्थापनावंदनानियुक्तिस्तेषामेव शरीराणां स्तवनं द्रव्यवंदनानियुक्तिस्तैरेव यत्क्षेत्रमधिष्ठित कालश्च योऽधिष्ठितस्तयोः स्तवनं क्षेत्रवन्दना कालवंदना च, एकतीर्थकरस्य सिद्धाचार्यादीनां च शुद्धपरिणामेन यद्गुणस्तवनं तद्भावावश्यकवंदनानियुक्तिः। नापाथ वा जातिद्रव्यक्रियानिरपेक्ष संज्ञाकर्म बंदनाशब्दमानं नामवंदनापरिणतस्य प्रतिकृतं प्रतिवंदनास्थापनावंदनाव्यावर्णनप्राभृतज्ञोऽनुपयुक्त भागमद्रव्यवंदना शेषः पूर्ववदिति । एष वंदनाया निक्षपः षड्विधो भवति ज्ञातव्यो नामादिभेदेनेति ॥ ७८ ॥
नामवंदनां प्रतिपादयत्राहकिदियम्मं त्रिदियम्म
पूयाकम्मं च विणयकम्मं च ।
Page #445
--------------------------------------------------------------------------
________________
मूलाबारे- ... कादव केण कस्स व
कधे व कहिं व कदिखुचो॥७९॥ कृतिकर्म चितिकर्म पूजाकर्म च विनयकर्म च । कर्तव्यं केन कस्य वा कथं वा कस्मिन् वा कृतकृत्यः
पूर्वगाथार्थेन वंदनाया एकार्थः कथ्यतेऽपरार्दैन तद्विकला इति । कृत्यते छिद्यते अष्टविध कर्म येनाक्षरकदंबकेन परिणामेन क्रियया वा तस्कृतिकर्म पापविनाशनोपायः । चीयते समेकीक्रियते संचीयते पुण्यकर्म तीर्थकरत्वादि येन तचितिकर्म पुण्यसंचयकारणं पूज्यंतेऽयन्तेऽहंदादयो येन तपूजाकर्म बहुवचनोच्चारणस्रक्चंदनादिकं । विनीयंते निराक्रियन्ते संक्रमणोदयोदीरणादिभावेन प्राप्यंते येन कर्माणि तद्विनयकर्म शुश्रूषणं तक्रिया कर्म कर्तव्यं केन कस्य कर्तव्यं कथमिव केन विधानेन कर्त्तव्यं यस्मिन्नवस्थाविशेषे कर्त्तव्यं कतिवारान् ॥ ७ ॥
तथा;कदि ओणदं कदि सिरं
कदिए आवत्तगेहिं पारसुद्धं। कदिदोसविप्पमुकं
किदियम्मं होदि कादव्वं ॥८॥
Page #446
--------------------------------------------------------------------------
________________
४४५
षडावश्यकाधिकारः ॥ ७॥ कियत्यवनतानि कति शिरांसि
कतिभिः आवर्तकः परिशुद्ध । कतिदोषविप्रमुक्तं
कृतिकर्म भवति कर्तव्यं ॥ ८ ॥ कदि ओणदं कियन्त्यवनतानि कति करमुकुलांकितेन शिरसा भूमिस्पर्शनानि कर्तव्यानि कदि सिर कियम्ति शि. रांसि कतिवारान् शिरसि करकुड्मलं कर्त्तव्यं कदि आवत्तगे. हिं परिसुद्धं कियद्भिरावर्त्तकैः परिशुद्धं कतिवारान्मनोवचनकाया भावर्तनीयाः । कदि दोसविप्पमुकं कति दो विषमुक्तं कृतिकर्म भवति कर्त्तव्यमिति ॥८॥
इति प्रश्नमालायां कृतायां तावत्कृतिकर्मविनयकर्मणोरेकार्थ इति कृत्वा विनयकर्षणः सपयोजनां निरुक्तिमाहः-- जमा विणेदि कम्मं अट्ठविहं चाउरंगमोक्खोय। तह्मा वदति विदुसो विणओत्ति विलीणसंसारा यस्मात् विनयति कर्म अष्टविधं चातुरंगमोक्षश्च । तस्मात् वदंति विद्वांसो विनय इति विलीनसंसाराः
यस्माद्विनयति विनाशयति कर्माष्टविध चातुरंगात्संसारान्मोक्षश्च यम्मादिनयाचस्माद्विद्वांसो विलीनसंसारा विनय इति बदंति ॥१॥
Page #447
--------------------------------------------------------------------------
________________
मूलाचारेयस्माचपुव्वं चेव य विणओ परूविदो जिणवरेहिं सव्वेहि सव्वासु कम्मभूमिसु णिचं सो मोक्खमग्गम्मि ८२ पूर्वस्मिन् चैव विनयः प्ररूपितो जिनवरैः सर्वे । सर्वासु कर्मभूमिषु नित्यं स मोक्षमार्गे ॥ ___यतश्च पूर्वस्मिन्नेव काले विनयः प्ररूपितो जिनवरैः स वैः सर्वासु कर्म भूमिषु सप्तत्यधिकक्षेत्रेषु नित्यं सर्वकालं मोक्षमार्गे मोक्षमार्गहेतोस्तस्मान्नाक्किालिको रथ्यापुरुषमणीतो वा शंकास्त्र न का निश्चयेनात्र प्रवर्तितव्यमिति ॥
कतिप्रकारोऽसौ विनय इत्याशंकायामाहलोगाणुविचिविणओ
अाणमित्चे य कामतते य। . भयविणओ य चउत्यो
पंचमओ मोक्खविणओ य ॥८३ लोकानुवृत्तिविनयः अर्थनिमित्तं च कामतंत्रं च । भयविनयश्च चतुर्थः पंचमः मोक्षविनयश्च ॥ ८३ ॥
लोकस्यानुत्तिरनुवर्तनं लोकानुत्तिर्नान प्रथमो विनयः, अर्थस्य निमित्तमर्थनिमित्तं कार्यहेतुर्विनयो द्वितीयः, कामतंत्रे
Page #448
--------------------------------------------------------------------------
________________
पडावश्यकाधिकारः ॥ ७ ॥
कामतंत्रहेतुः कामानुष्ठाननिमित्तं तृतीयो विनयः, भयविनयश्चतुर्थः भयकारणेन यः क्रियते विनयः स चतुर्थः, पंचमो मोक्षविनयः; एवं कारणेन पंचप्रकारो विनय इति ॥ ८३ ॥
तत्रादौ तावल्लोकानुवृत्तिविनयस्वरूपमाह -
अब्भुट्ठाणं अंजलिआसणदाणं च अतिहिपूजा य लोगाणुवित्तिविणओ देवदपूया सविहवेण ॥ ८४ अभ्युत्थानं अजील: आसनदानं च अतिथिपूजा च । लोकानुवृत्तिविनयः देवतापूजा स्वविभवेन ॥ ८४ ॥
४४३
अभ्युत्थानं कश्मिश्चिदागते आसनादुत्थानं प्रांजलिरंजलिकरणं स्वावासमागतस्यासनदानं तथाऽतिथिपूजा च मध्याह्नकाले आगतस्य साधोरन्यस्य वा धार्मिकस्य बहुमान देवतापूजा च स्वविभवेन स्ववित्तानुसारेण देवपूजा च तदेतत्सर्व लोकानुवृत्तिर्नाम विनयः ॥ ८४ ॥
तथा-
भासाणुवत्ति छंदाणुवत्तणं देसकालदाणं च । लोकाणुवत्तिविणओ अंजलिकरणं च अत्थकदे भाषानुवृत्तिः छंदानुवर्तनं देशकालदानं च । लोकानुवृत्तिविनयः अंजलिकरणं च अर्थकृते ॥ ८५ ॥
Page #449
--------------------------------------------------------------------------
________________
मूलाचार* माषाया वचनस्यानुवृत्तेरनुवर्तन यथासौ वदति तथा सोऽपि भणति भाषानुवृत्तिः, छंदानुवर्तनं तदभिप्रायानुकूलाचरणं, देशयोग्यं कालयोग्यं च यदानं स्वद्रव्योत्सर्गस्तदेतत्सर्व लोकानुवृत्तिविनयो लोकात्मीकरणार्थो यथार्थविनयोंजलिकरणादिकः प्रयुज्यते तथांजलिकरणादिको योऽर्थनिमित्तं क्रियते सोऽर्थहेतुः ॥ ८५ ॥
तथाएमेव कामतंते भयविणओ चेव आणुपुब्बीए। पंचमओ खलु विणओ परूवणा तस्सिमा होदि एवमेव कामतंत्रे भयविनयः चैव आनुपूर्व्या । पंचमः खलु विनयःप्ररूपणा तस्येयं भवति ।। ८६ ॥ • यथा लोकानुवृत्तिविनयो व्याख्यातस्तथैवं कापतत्रोभयार्थश्च भवति भानुपूर्व्या विशेषाभावात्, यः पुनः पंचमो विनयस्तस्येयं प्ररूपणा भवतीति ॥८६॥ दसणणाणचरिते तवविणओ ओवचारिओ चैव मोक्खमि एस विणओ पंचविहो होदि णायब्वो दर्शनज्ञानचारित्रे तपसि विनयः औपचारिकश्चैव । मोक्ष एष विनयः पंचविधो भवति ज्ञातव्यः॥८७ ।।
Page #450
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ दर्शनशानचारित्रतप औपचारिकभेदेन मोक्षविनय एषा पंचप्रकारो भवति ॥८७॥
स पंचाचारे यद्यपि विस्तरेणोक्तस्तथाऽपि विस्मरणशीलशिष्यानुग्रहार्थं संक्षेपतः पुनरुच्यत इति
जे दव्वपजया खलु ___ उवदिहा जिणवरेहिं सुदणाणे । ते तह सद्दहदि णरो
दंसणविणओत्ति णादबो॥८॥ ये द्रव्यपर्यायाः खलु उपदिष्टा जिनवरैः श्रुतज्ञाने। तान् तथा श्रद्दधाति नरः दर्शनविनय इति ज्ञातव्यः।
ये द्रव्यपर्यायाः खलूपदिष्टा जिनवरैः श्रुतज्ञाने तांस्तथैव श्रद्दधाति यो नरः स दर्शनविनय इति ज्ञातव्यो भेदोपचारादिति ॥ ८८॥ अथ ज्ञाने किमर्थ विनयः क्रियते इत्याशंकायामाह
णाणी गच्छदि णाणी __वंचदि णाणी णवं च णादियदि । णाणेण कुणदि चरणं । तह्मा णाणे हवे विणओ॥८९॥
Page #451
--------------------------------------------------------------------------
________________
४४६
मूलाचारे
ज्ञानी गच्छति ज्ञानी वंचति ज्ञानी नवं च नाददाति ज्ञानेन करोति चरणं तस्मात् ज्ञानं भवेत् विनयः ॥
यस्माज्ज्ञानी गच्छति मोक्षं जानाति वा गतेर्ज्ञानगमनप्राप्तयर्थकत्वात् यस्माच्च ज्ञानी वंचति परिहरति पापं यस्पाच ज्ञानी नवं कर्म नाददाति न बध्यते कर्मभिरिति यस्माच्च ज्ञानेन करोति चरणं चारित्रं तस्माच्च ज्ञाने भवति विनयः कर्त्तव्य इति ॥ ८६ ॥
अथ चारित्रे विनयः किमर्थं क्रियत इत्याशंकायामाह - पोराणय कम्मरयं चरिया रित्तं करेदि जदमाणो । नवकम्मं ण य बंधदि चरितविणओति णादव्वो ॥ पौराणं कर्मरजः चर्यया रिक्तं करोति यतमानः । कर्म न च नाति चरित्रविनय इति ज्ञातव्यः ॥
चिरंतन कर्मरजश्चर्यया चारित्रेण रिक्तं तुच्छं करोति यतमानथेष्टमानो नवं कर्म च न बध्नाति यस्मात् तस्माच्चारत्रे विनयो भवति कर्त्तव्य इति ज्ञातव्यः ॥ ९० ॥
तथा तपोविनयप्रयोजनमाह -
अवणयदि तवेण तमं उवणयदि मोक्खमग्गमप्पाणं ।
Page #452
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ तवविणयणियमिदमदी
सो तवविणओ त्ति णादबो॥ अपनयति तपसा तमः उपनयति मोक्षमार्गमात्मानं । तपोविनयनियमितमतिः स तपोविनय इति ज्ञातव्यः - इत्येवमादिगाथानां पायारजीदा' दिगाथापर्यन्तानां तप प्राचारेर्थः प्रतिपादित इति कृत्वा नेह प्रतन्यते पुनरुक्तदोषभयादिति ॥ ९१॥
यतो विनयः शासनमूलं यतश्च विनयः शिक्षाफलम्तमा सवपयत्ते विणयत्वं मा कदाइ छंडिजो। अप्पसुदोविय पुरिसोखवेदिकम्माणि विणएण॥ तस्मात् सर्वप्रयत्नेन विनयत्वं मा कदापि त्यजेत् । अल्पश्रुतोपि च पुरुषःक्षपयति कर्माणि विनयेन।
यस्मात्सर्वपयत्नेन विनयत्वं नो कदाचित्परिहरेत् भवान् यस्मादलाश्रुतोऽपि पुरुषः क्षायति कर्माणि विनयेन तस्माद्विनयो न त्याज्य इति ॥ १२ ॥
कृतिकर्मणः प्रयोजनं तं दत्वा प्रस्तुतायाः प्रश्नमालायासावदसौ केन कर्नव्यं तत्कृतिकर्म यत्पृष्टं तस्योत्तरमाहपंचमहब्बयगुत्तो संविग्गोऽणालसोअमाणी य ।
Page #453
--------------------------------------------------------------------------
________________
. मूलाचारेकिदियम्म णिजरही कुणइ सदाऊणरादिणिओ। पंचमहाव्रतगुप्तः संविग्नः अनालसः अमानी च । कृतिकर्म निर्जरार्थी करोति सदा ऊनरात्रिकः ॥१३॥ ... पंचमहावतैर्गुप्तः पंचमहाव्रतानुष्ठानपरः संदिग्धो धर्मफल. योविषये हर्षोत्कंठितदेहो नालसः उद्योगवान् अमाणीय अमानी च परित्यक्तमानकषायो निर्जरार्थी ऊनरात्रिको दीक्षायां लघुर्यः एवं स कृतिकर्म करोति सदा सर्वकालं, पंचमहाव्रतयुक्तेन परलोकार्थिना विनयकर्म कर्त्तव्यं भवतीति संबंधः ॥
कस्य तत्कृतिकमे कत्तव्यं यत्पृष्टं तस्योत्तरमाहआइरियउवज्झायाणं पवत्तयत्थेरगणधरादीणं । एदोस किदियम्मं कादव्वं णिजरहाए ॥ ९४ ॥ आचार्योपाध्यायानां प्रवर्तकस्थविरगणधरादीनां । एतेषां कृतिकर्म कर्तव्यं निर्जराथं ॥ ९४ ॥ . तेषापाचार्योपाध्यायप्रवर्तकस्थविरगणधरादीना कृतिकर्म कर्त्तव्यं निर्जरार्थ न मंत्रतंत्रोपकरणायेति ॥१४॥ एते पुनः क्रियाकर्मायोग्या इति प्रतिपादयन्नाहणो वेदेज अविरदं मादा पिदु गुरु णरिंद अण्णतित्थं व ।
Page #454
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥
देसवरिद देवं वा
विरदो पासत्थपणगं वा॥१५॥.. नोबदेत आविरतं मातरं पितरं गुरुं नरेंद्र अन्यतीर्थवा। देशविरतं देवं वा विरतःपार्श्वस्थपंचकं वा ॥ ९५ ॥
णो वंदेज न वैदेत न स्तुयात् के अविरदमविरतमसंयतं मातरं जननीं पितरं जनकं गुरुं दीक्षागुरुं श्रुतगुरुमप्यसंयतं चरणादिशिथिलं नरेन्द्रं राजानं अन्यतीर्थिकं पाखंडिनं वा देशविरतं श्रावकं शास्त्रादिप्रौढमपि देवं वा नागयक्षचन्द्रसूर्येन्द्रादिकं वा विरता संयतः सन् पार्श्वस्थपणकं वा ज्ञानदर्शनचारित्रशिथिलान्पंचजनान्निग्रंन्यानपि संयतः स्नेहादिना पार्षस्थपणकं न वंदेत मातरमसंयतां पितरमसंयतं अन्यं व मोहादिना न स्तुयात् भयेन लोभादिना वा नरेन्द्रं न स्तुयात् ग्रहादिपीडाभयाद्देवं सूर्यादिकं न पूजयेत् शास्त्रादिलोभेनान्यतीर्यिकं न स्तुयादाहारादिनिमित्तं श्रावकं न स्तुयात् । आत्मगुरुपपि विनष्टं न वंदेत तथा वाशब्दसूचितानज्ञानपि स्वोपकारिणोऽसंयताम स्तुयादिति ॥ ९५ ॥
इति के ते पंच पार्श्वस्था इत्याशंकायामाहपासत्थोय कुसीलो संसचोसण्ण मिगचरित्तोय । दसणणाणचरिचे अणिउता मंदसंवेगा॥ १६॥
२६
Page #455
--------------------------------------------------------------------------
________________
४५०
मूलाचारपार्श्वस्थश्च कुशीलः संसक्तोऽपसंज्ञो मृगचरित्रश्च । दर्शनज्ञानचारित्रे अनियुक्ता मंदसंवेगाः ॥९६ ॥ 'संयतगुणेभ्यः पावें अभ्यासे तिष्ठतीति पार्श्वस्थः वसतिकादिपतिबद्धो मोहबहुलोरात्रिंदिवमुपकरणानां कारकोऽसंयतजनसेवी संयतजनेभ्यो दूरीभूतः, कुत्सितं शीलं पाचरणं स्वभावो वा यस्यासौ कुशीलः क्रोधादिकलुषितात्मा व्रतगुणशीलैश्च परिहीनः संघस्यायशःकरणकुशलः, सम्यगसंयतगुणेष्वाशक्तः संशक्तः आहारादिगृद्धया वैद्यमंत्रज्योतिपादिकुशलत्वेन प्रतिबद्धो राजादिसेवातत्परः, ओसरणोऽपग'तसंज्ञोऽपगता विनष्टा संज्ञा सम्यग्ज्ञानादिकं यस्यासौ अपगत. संज्ञश्चारित्राद्याहीनो जिनवचनमजानञ्चारित्रादिनभ्रष्टः करणालस: सांसारिकसुखमानसः, मृगस्येव पशोरिव चरित्रमाचरणं यस्यासौ मृगचरित्रः परित्यक्ताचार्योपदेशः स्वच्छन्द. गतिरेकाकी जिनसूत्रदूषणस्तपःसूत्रायविनीतो धृतिरहितश्चे'त्येते पंच पाइदस्था दर्शनज्ञानचारित्रेषु अनियुक्तःश्चारित्राद्यनुष्ठानपरा मंदसंवेगास्तीर्थवर्मायकृतहर्षाः सर्वदा न वंदनीया इते ॥ ९६ ॥
- पुनरपि स्पष्टपबन्दनायाः कारणमाहदंसणणाणचरिचेतवविणए णिचकाल पासत्था । एदे अवंदणिजा छिहप्पेही गुणधराणं ॥९७॥
Page #456
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ४५१ दर्शनज्ञानचारित्रतपोविनयेभ्यः नित्यकालं पार्श्वस्थाः एते अवंदनीयाः छिद्रप्रेक्षिणो गुणधराणाम् ॥ ९७ ॥
दर्शनज्ञानचारित्रतपोविनयेभ्यो नित्यकालं पार्श्वस्था दूरीभूता यतो त एते न बदनीयाश्छिद्रप्रेक्षिणः सर्वकालं गु.
वराणां च छिद्रान्वेषिणः संगतजनस्य दोपोद्भाविनो यतो न पंदनीया एतेज्ये चेति ॥१७॥
__के तहि चंद्यतेऽत पाहसमणं वंदेज मेधावी संजतंसुसमाहिदं। पंचमहब्वदकालदं असंजमजुगंछयं धीरं॥१८॥ श्रमणं बंदेत मेधाविन् संयतं सुसमाहितं । पंचमहाव्रतकालतं असंयमजुगुप्सकं धीरं ॥९८॥
हे मेधाविन् ! चारित्राद्यनुष्ठानतत्पर ! श्रमणं नियन्यरूपं वंदेत पूजयेत् किंविशिष्टं संयतं चारित्र धनुष्ठानतष्ठि पुनरपि किंविशिष्ट सुसमाहितं ध्यानाध्ययनतत्परं क्षमादिसहितं पंचमहाव्रतकलितं असंयमजुगुप्सकं प्राणेन्द्रियसंयमपरं धीरं धैर्योपेतंचागमप्रभावनाशील सर्वगुणोपेतमेवं विशिष्ट स्तुयादिति
तवादसणणाणचरिचे तवविणए णिचकालमुवजुत्ता
Page #457
--------------------------------------------------------------------------
________________
मूलाधारे
एदेखु बंदणिजाजे गुणवादी गुणधराणं ॥९९॥ दर्शनज्ञानचारित्रे तपोविनयेषु नित्यकालमुपयुक्ताः। एते खलु बंदनीया ये गुणवादिनः गुणधराणाम् ९९
दर्शनज्ञानचारित्रतपोविनयेषु नित्यकालमभीक्ष्णमुपयुताः सुष्ठु निरता ये ते एते बंदनीया गुणधराणां शीलधराणां च गुणवादिनो ये च ते बंदनीया इति ॥ १६ ॥
संयतमप्येवं स्थिसमेतेषु स्थानेषु न बंदेतेत्थाहवाखितपराहुतं तु पमत्वं मा कदाइ बंदिजो। आहारं च करतोणीहारं वा जदि करेदि १००॥ व्याक्षिप्तपरावृत्तं तुप्रमत्तं मा कदाचित् बंदेत। . आहारंच कुर्वतं नीहारं वायदि करोति ॥१०॥
व्याक्षिप्तं ध्यानादिनाकुलचिंत्त परावृत्तं पराङ्मुख पृष्ठदेशतः स्थितं प्रमत्तं निद्राविकथादिरतं मा कदाचिद् बन्देज नो वंदेत संयतमिति संबंधस्तथाऽहारं च कुर्वन्तं भोजनक्रियां कुर्वाणं नीहारं वा मूत्रपुरीषादिकं यदि करोति तदापि नो कुर्वीत बंदना साधुरिति ॥ १०० ॥
केन विधानेन स्थितो बंद्यत इत्याशंकायामाहआसणे आसणत्थं च उवसंतं च उवाहिदं।
Page #458
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४५३ अणुविण्णय मेधावी किदियम्मं पउंजदे ॥१०॥ आसने आसनस्थं च उपशांतं च उपस्थितं। अनुविज्ञाप्य मेधावी कृतिकर्म प्रयुक्ते ॥ १०१॥ __ आसने विविक्तभूपदेशे प्रासनस्थं पर्यकादिना व्यवस्थितं अथवा आसने श्रासनस्थमव्याक्षिप्तपपराङ्मुखमुपशांतं स्वस्थचित्तं उपस्थितं वंदनां कुर्गत स्थितं अनुविज्ञाप्य बंदनां करोमीति संबोध्य मेधावी प्राज्ञोऽनेन विधानेन कृतिकर्म प्रारभेत प्रयुंजीत विदधीतेत्यर्थः ॥ १०१॥
कथमिव गतं सूत्रं बंदनायाः स्थानमित्याहआलोयणाय करणे पडिपुच्छा पूजणे यसज्झाए। अवराधे य गुरूणं बंदणमेदसु ठाणेसु ॥१०२॥ आलोचनायाः करणे प्रतिपृच्छायां पूजने च स्वाध्याये अपराधे च गुरूणां बंदनमेतेषु स्थानेषु ॥ १०२॥ ___ आलोचनायाः करणे पालोचनाकालेऽथवा करणे षडावश्यककाले परिमश्ने प्रश्नकाले पूजने पूजाकाले च स्वाध्याये स्वाध्यायकालेऽपराधे क्रोधायपराधकाले च गुरूणामाचार्योपाध्यायादीनां बंदनैतेषु स्थानेषु कर्तव्येति ॥१०२॥ . "कस्मिन्स्थाने" यदेतत्सूत्रं स्थापितं तद्व्याख्यातमि
Page #459
--------------------------------------------------------------------------
________________
४५४
मूलाचगरे
दानी कतिवारं कृतिकर्म कर्तव्यमिति यत्सूत्रं स्थापितं तव्याख्यानायाह
चचारि पडिक्कमणे
किदियम्मा तिण्णि होति सज्झाए। पुवण्हे अवरण्हे
किदियम्मा चोदसा होति ॥१०३॥ चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि स्वाध्याये । पूर्वाह्ने अपरहं कृतिकर्माणि चतुर्दश भवंति १०३
सामायिकस्तवपूर्वककायोत्सर्गश्चतुर्विंशतितीर्थकरस्तवपयन्तः कृतिकर्मेन्युच्यते । प्रतिक्रमणकाले चत्वारि क्रियाक. मर्माणि स्वाध्यायकाले च त्रीणि क्रियाकर्माणि भवत्येवं पूर्वा. हे क्रियाकर्माणि सप्त तशाऽपराह्न च क्रियाकर्माणि सप्तवं पू. वह्नेिऽपराह्ने च क्रियाकर्माण चतुर्दश भवतीति । कथं प्रतिक्रमणे चत्वारि क्रियाकर्मा ण, आलोचनाभक्तिकरणे कायोसर्ग एकं क्रियाकर्म तथा प्रतिक्रमणभक्तिकरणे कायोत्सर्गः द्वितीयं क्रियाकर्म तथा वीरभक्तिकरणे कायोत्सर्गस्तृतीयं कियाकर्म तथा चतुर्विंशतितीर्थकरभक्तिकरणे शांतिहेतोः कायोत्सर्गश्चतुर्थं कियाकर्म । कथं च स्वाध्याये त्रीणि क्रियाकर्माणि, श्रुतभक्तिकरणे कायोत्सर्ग एक क्रियाकर्म तथाऽऽ.
Page #460
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ चार्यभक्तिक्रियाकरणे द्वितीयं कियाकर्म तथा स्वाध्यायोपसंहारे श्रुतभक्तिकरणे कायोत्सर्गस्तृतीयं क्रियाकमैवं जातिमपेक्ष्य त्रीणि क्रियाकर्माणि भवंति स्वाध्याये शेषाणां चंदनादिक्रियाकर्मणामत्रैवान्तर्भावो द्रष्टव्यः । प्रधानपदोच्चारणं कृतं यतः पूर्वाह्न दिवस इति एवमपराह्ने रात्रावपि द्रष्टव्यं भेदाभावात् अथ वा पश्चिमरात्रौ प्रतिक्रमणे किया. कर्माणि चत्वारि स्वाध्याये त्रीणि बंदनायां द्वे, सवितयुदिते स्वाध्याये त्रीणि मध्याह्नवंदनायां वे एवं पूर्वाह्नकियाकर्माणि चतुर्दश भवन्ति तथाऽपराह्नवेलायां स्वाध्याये त्रीणि क्रियाकर्माणि प्रतिक्रमणे चत्वारि बंदनायां द्वे योगभक्तिग्रहणो. पसंहारकालयोःद्वे रात्रौप्रथमस्वाध्याये त्राणि । एवमपराह्नक्रि. याकर्माणि चतुर्दश भवंति प्रतिक्रमणस्वाध्यायकालयोरुपलक्षणत्वादिति, अन्यान्यपि क्रियाकाण्यत्रैवान्तर्भवन्ति ना. व्यापकत्वमिति संबन्धः । पूर्वाह्नसमीपकालः पूर्वाह्न इत्युच्यतेऽपराह्नसमीपकालोऽपराह्न इत्युच्यते तस्मान दोष इति॥१०३॥ ___ कत्यवनतिकरणमित्यादि यत्पृष्टं तदर्थपाहदोणदंतु जधाजादंबारसावत्वमेव य। चदुस्सिरं तिसुद्धं च किदियम्मं पउंजदे॥१०४॥ व्यवनतिस्तु यथाजातं द्वादशावर्तमेव च । चतुःशिरः त्रिशुद्धं च कृतिकर्म प्रयुजते ॥१०४॥
Page #461
--------------------------------------------------------------------------
________________
४५६
मूलाचारे
दोणदं द्वे अवनती पंचनमस्कारादावेकावनतिर्भूमिसंस्पर्शस्तथा चतुर्विंशतिस्तवादौ द्विनी राजनतिः शरीरनपनं द्वे अवनती जहाजादं यथाजातं जातरूपसदृशं क्रोधमानमायासंगादिरहितं वारसावत्तमेव य द्वादशावर्त्ता एव च पंचनमस्का रोच्चारणादौ मनोवचनकायानां संयमनानि शुभयोगवृत्तयar प्रावर्त्तास्तथा पंचनमस्कारसमाप्तौ मनोवचनकायानां शु भट्टत्तय स्त्रीययन्यान्यावर्त्तनानि तथा चतुर्विंशतिस्तवादौ मनोवचनकायाः शुभवृत्तयस्त्रीगयपराण्यावर्त्तनानि तथा चतुर्विंश - तिस्तवसमाप्तौ शुभमनोवचनकायवृत्तय स्त्रीण्यावर्त्तनान्येवं द्वादशधा मनोवचनकाय तयो द्वादशावर्ता भवति, अथवा चतसृषु दिक्षु चत्वारः प्रणामा एकस्मिन् भ्रपणे एवं त्रिषु भ्रमणेषु द्वादश भवति, चटुस्सिरं चत्वारि शिरांसि पंचनमस्कारस्यादावंते च करमुकुलांकितशिरःकरणं तथा चतुर्विंशतिस्तवस्यादावते च करमुकुलांकितशिरःकरणमेवं चत्वारि शिरांसि भवति, त्रिशुद्धं मनोवचन कायशुद्धं कियाकर्म प्रयुंक्के करोति । द्वे भवती यस्मिन्तत् यवनति क्रियाकर्म द्वादशावर्त्ताः यस्मिंस्तत् द्वादशावर्त्त मनोवचनका शुद्धया चत्वारि शिरांसि यस्मिन् तत् चतुः शिरः क्रियाकमै वंविशिष्ट यथाजातं कर्प प्रयुजीतेति ॥ १०४ ॥
पुनरपि क्रियाकर्ममयुंजनविधानमाहतिविहं तियरणसुद्धं
Page #462
--------------------------------------------------------------------------
________________
षडोवश्यकाधिकारः ॥७॥
४५७
मयरहियं दुविहठाण पुणरुत्वं। विणएण कमविसुद्ध
किदियम्मं होदिकायबं ॥१०५॥ त्रिविधं त्रिकरणशुद्धं मदरहितं द्विविधस्थानं पुनरुक्तं विनयेन क्रमाविशुद्ध कृतिकर्म भवति कर्तव्यं ॥१.५||
... त्रिविधं ग्रंथार्थोभयभेदेन त्रिसकारं, अथवाऽवनतिद्वयमेकः प्रकार: द्वादशावतः द्वितीयः प्रकारश्चतुःशिरस्तृतीयं वि. धानमेवं त्रिविधं, अथ वा कृतकारितानुमतिभेदेन त्रिविधं, अथवा प्रतिक्रमणस्वाध्यायबन्दनाभेदेन विविध, अथवा पं. चनमस्कारध्यानचतुर्विशतिस्तवमेदेन त्रिविधमिति । त्रिकर
शुद्ध मनोवचनकायाशुभपरिणामविमुक्तं, अय वाऽवनतिद्वयद्वादशावर्चचतुःशिरःक्रियामिः शुद्धं । मदरहितं जात्यादिमदहीनं । द्विविधस्थान द्वे पंर्यककायोत्सगा स्थाने यस्य तत् द्विविध स्यानं । पूनरुक्तं क्रियां क्रियां प्रति तदेव क्रियत इति पुनरुक्तं, विनयेन विनययुक्त्या क्रमविशुद्ध क्रममननिलंध्यागमानुसारेण कृतिकर्म भवति कर्तव्यं । न पुनरुक्तो दोनो द्रव्यार्थिकपर्यायार्थिशिष्यसंग्रहणादिति ॥ १०५॥
. कति दोषविप्रमुक्तं कृतिकर्म भवति कर्तव्यमिति यत्पृष्टं तदर्थमाह
Page #463
--------------------------------------------------------------------------
________________
मुलाचारे
अणाठिदं च थद्रं च पविट्टं परिपीडिदं । दोलाइयमं कुसियं तहा कच्छ भरिंगियं ॥ १०६ ॥ अनाहतं च स्तब्धश्च प्रविष्टः परिपीडितं । दोलायितमंकुशितस्तथा कच्छपरिगतं १०६
४५८
अनादिमनादृतं विनादरेण संभ्रममंतरेण यत् किया कर्म क्रियते तदनादृतमित्युच्यते अनादृतनामा दोषः । थट्टं च स्तधव विद्यादिगर्वेणोद्धतः सन् यः करोति क्रियाकर्म तस्य स्तघनामा दोष:, पहिं प्रविष्टः पंचपरमेष्ठिनामत्यासन्नो भूत्वा यः करोति कृतिकर्म तस्य प्रविष्टदोषः परिपीडिदं परिपीडितं करजानुपदेशैः परिपीडय संस्पर्श्य यः करोति वंदनां तस्य परिपीडितदोष:, दोलाविदं - दोलायितं दोलामिवात्मानं चलाचलं कृत्वा शयित्वा वा यो विदधाति बन्दनां तस्य दोलायितदोष: कुसियं अंकुशितमंकुश मित्र करांगुष्ठललाटदेशे कृत्वा यो बन्दनां करोति तम्यांकुशितदोष:, तथा कच्छ भरिंगियं कच्छारिंगिंत चेष्टितं कटिभागेन कृत्वा यो विदधाति बन्दनां तस्य कच्छ रिंगितदोषः ॥ १०६ ॥
तथा
मच्छुव्वत्तं मणोदुडं वेदिआवद्धमेव य । भयसा चैव भयत्तं इडिटगाव गावं ॥ १०७ ॥
-
Page #464
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ मत्स्योद्वतॊ मनोदुष्टो वेदिकाबद्ध एव च । भयेन च विभ्यत्त्वं ऋद्धिगौरवं गौरवं ॥ १०७॥
मत्स्योद्वतः पार्श्वद्वयेन वन्दनाकरणमथवा मत्स्यस्य इव कटिभागेनोद्वर्त्त कृत्वा यो बंदनां विदधाति तस्य मत्स्योदर्तदोषः, मनसाचार्यादीनां दुष्टो भूवा यो बंदनां करोति तस्य मनोदुष्टदोषः संक्लेशयुक्तेन मनसा यद्वा बंदनाकरणं, वेदिया. बदमेव य वेदिकाबद्ध एव च वेदिकाकारेण हस्ताभ्यां बंधो हस्तपंजरेण वामदक्षिणस्तनप्रदेशं प्रपीडय जानुद्वयं वा प्रबद्ध्य बंदनाकरणं वेदिकाबद्धदोषः, भयसा चेव भयेन चैव मरणा. दिभीतस्य भयसंत्रस्तस्य यद्वंदनाकारणं भयदोषः भयतो वि. भ्यतो गुर्वादिभ्यो विभ्यतो भयं प्राप्नुवतः परमार्थात्परस्य बालस्वरूपस्य बंदनाभिधानं विभ्यद्दोषः, इडिगारव ऋद्धिगौरवं बंदनामकुर्वतो महापरिकरश्चातुर्वर्यश्रमणसंघो भक्तो भवत्येवपमिप्रायेण गो बंदनां विदधाति तस्य ऋद्धिगौरवदोषः, गा. वं गौरवं आत्मनो माहात्म्यासनादिभिराविकृत्य रससुखहेतोर्वा यो बंदनां करोति तस्य गौरववंदनादोषः ॥ १०७॥
तथातेणिदंपडिणिदं चावि पदुढे ताजिदंतधा। सहं च हीलिदंचावि तह तिवलिदकुंचिदं १०८ स्तनितंप्रतिनतिं चापि प्रदुष्टस्तर्जितं तथा।
Page #465
--------------------------------------------------------------------------
________________
४६०
मूलाचारशब्दश्च हीलितं चापि तथा त्रिवालतं कुंचितं १०८
तेणिदं स्तनित चौरबुद्धया यथा गुर्गदयो न जानति बन्दनादिकमपवरकाभ्यन्तरं प्रविश्य वा परेषां वंदनां चोरयित्वा यः करोति बंदनादिक तस्य स्तेनितदोषः, पडिणिदं प्रतिनीतं देवगुर्वादीनां प्रतिकूलो भूत्वा यो बंदनां विदधाति तस्य प्रतिनीतदोषः, पदुदं पदुष्टोऽन्यैः सह प्रद्वेषं वैरं कलहादिकं विधाय क्षतव्यमकृत्वा यः करोति क्रियाकलापं तस्य प्रदुष्टदोषः । तजिदं तर्जित तथा अन्यांतर्जयनन्येषां भयमुत्पादय न्यदि बन्दनां करोति तदा तनितदोषस्तस्याथ वाऽचार्यादि. भिरंगु ल्यादिनातर्जितः शासितो यदि "नियमादिकंन करोषि निर्वासयामो भवन्त" भिति तजितो यः करोति तस्य त. जितदोषः, सदं च शब्दं ब्रुवाणो यो बन्दनादिकं करोति मौनं परित्यज्य तस्य शब्ददोषोऽय वा सट्ठ चेति पाठस्तत एवं ग्राह्यं शाठयेन मायाप्रपंचेन यो बन्दनां करोति तस्य शायदोष: हीलिदं हीलितं वचनेनाचार्यादीनां परिभवं कृवा यः करोति बन्दनां तस्य हीलितदोषः, तह तिवलिंद तथा त्रिविलिन शरीरस्य त्रिषु कटिहदयग्रीवाप्रदेशेषु भगं कृत्वा ललाटदेशे वा त्रिवलि कृत्वा यो विदधाति बन्दनां तस्य त्रिवलितदोषः, कुंचिंद कुचित कुंचितहस्ताभ्यां शिरः परामर्श कुर्वन यो बन्दनां विदधाति जानुमध्ययोर्वा शिरः कृत्वा संकुचितो भूत्वा यो वन्दनां करोति तस्य संकुचितदोषः १०८
Page #466
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
४६१
तथा
दिट्ठमदिट्ठे चाविय संगस्स करमायणं । आलद्धमणालद्धं च हीणमुत्तरचूलियं ॥ १०९ ॥
दृष्टः अदृष्टश्चापि च संघस्य करमोचनं । आलब्धः अनालब्धश्च हीनमुत्तरचूलिका ॥ १०९॥
दिहं दृष्टं आचार्यादिभिर्दृष्टः सन् सम्यग्विधानेन बंदनादिकं करोत्यन्यथा भवेच्छयाऽश्वादिगवलोकनं कुर्वन बन्दनादिकं यदि विदधाति तदा तस्य दृष्टो दोष:, प्रदिहं अदृष्टं श्राचार्यादीनां दर्शनं पृथक् त्यक्त्वा भूपदेश शरीरं चापतिलेख्यातद्गतमनाः पृष्ठदेशतो वा भूत्वा यो बन्दनादिकं करोति तस्याष्टदोषः अपि च संघस्स करमोयणं संघस्य करमोचनं संघस्य मायाकरो दृष्टिर्दातव्योऽन्यथा न ममोपरि संघः शोभनः स्यादिति ज्ञात्वा यो बन्दनादिकं करोति तस्य संघकरमोचनदोष: । आलद्धमालद्धं उपकरणादिकं लब्ध्वा यो बंदनां करोति तस्य लब्धदोषः प्रणालद्धं - अनालब्ध उपकरणादिकं लस्येऽहमिति बुद्धया यः करोति वन्दनादिकं तस्यानाल
दोषः, ही हीनं ग्रंथार्थ कालप्रमाणरहितां बन्दनां यः क रोति तस्य हीनदोषः, उत्तरचूलियं उत्तरचूलिकां वन्दनां स्वोकेन कालेन निर्वर्त्य बन्दनायाश्चूलिकाभूतस्यालोचनादिकस्य महता कालेन निर्वर्तक कृत्वा यो वन्दनां कि
Page #467
--------------------------------------------------------------------------
________________
अ६२
मूलाचारेदधाति तस्योत्तरचूलिकादोषः ॥ १०९ ॥
तथामूगंच दडुरंचावि चुलुलिदमपच्छिमं । बत्तीसदोसविसुद्धं किदियम्मं पञ्जदे ॥ ११०॥ मूकश्च दर्दुरं चापि चुलुलितमपश्चिमं। द्वात्रिंशदोषविशुद्ध कृतिकर्म प्रयुक्ते ॥ ११० ।। . मूगं च मूकश्च मूक इच मुखमध्ये यः करोति वंदनामय वा चन्दनां कुर्वन् हुंकारांगुल्यादिमिः संज्ञां च यः करोति तस्य मूकदोषः, ददुर दर्दु प्रात्मीयशब्देनान्येषां शब्दानभिः भूय महाकलकलं वृहद्गलेन कृत्वा यो बन्दनां करोति तस्य दर्दुरदोषः, अविचुलुलिदमपच्छिमं अपि चुरुलितमपश्चिमं एकस्मिन्पदेशे स्थित्वा करमुकुलं संभ्राम्य सर्वेषां यो वन्दनां करोत्यथ का पंचमादिस्वरेण योवन्दनां करोति तस्य चुरुलितदोषो भवत्यपश्चिमः एतैत्रिंशदोषैः परिशुद्धं विमुक्तं यदि कृतिकर्म प्रयुक्ते करोति साधुस्ततो विपुल निर्जराभागी भवति ॥ ११० ॥
... यदि पुनरेवं करोति तदाकिदियम्मपि करतो
ण होदि किदयम्मणिजराभागी।
Page #468
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ४६३ बचीसाणण्णदरं
साहू ठाणं विराधतो॥१११ ॥ कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी। द्वात्रिंशतामन्यतरं साधुः स्थानं विराधयन् ॥१११॥
कृतिकर्म कुर्वन्नपि न भवति कृतिकर्मनिजराभागी कृ.. तिकर्मणा या कर्मनिजरा तस्याः स्वामी न स्यात्, यदि द्वात्रिंशदोषेभ्योऽन्यतरं स्थानं दोष निवारयन्नाचरन् क्रियाकर्म कुर्यात्साधुरिति. अथवा द्वात्रिंशददोषेभ्योऽन्यतरेण दोषेण स्थान कायोत्सर्गादिवन्दनां विराधयन्कुर्वीतेति ॥ ११ ॥ __ कथं तर्हि बन्दना कुर्वीत साधुरित्याहहत्यंतरेणबाधेसंफासपमजगं पउजतो। जाएंतोवंदणयं इच्छाकारं कुणइ भिक्खू ॥११२॥ हस्तांतरे अनावाधे संस्पर्शपमार्जनं पयुंजानः। याचमानो बंदना इच्छाकारं करोति भिक्षुः ॥ ११२
हस्तान्तरेण हस्तपात्रान्तरेण यस्य बन्दना कियते यश्च करोति तयोरन्तरं हस्तमात्रं भवेत् तस्मिन् हस्तान्तरे स्थित्वा प्रणापाधेऽनावाधे बाधामन्तरेण संफासपमज्जणे सस्य स्वदेहस्य स्पर्शः संस्पर्शनं कटिगुह्यादिकं च तस्य प्रमार्जन प्रतिलेखनं शुद्धि पठंजतो प्रयुंजानः प्रकर्षण कुर्वन् जाएन्तो बन्द
Page #469
--------------------------------------------------------------------------
________________
४६४
मूलाचारेगयं वंदनां च याचमानो 'भवद्भयो बंदनं विदधामि' इतिः याञ्चां कुर्वनिच्छाकारंबन्दनाप्रणाम करोति भिक्षुःसाधुरेवंद्वा त्रिंशदोषपरिहारेण तावत द्वात्रिंशद् गुणा भवंति तस्माद्यत्नप. रेण हास्यभयासादनारागद्वेषगौरवालस्यमदलोभस्तेनभावप्रा. तिकूल्यवालत्वोपरोधहीनाधिकमावशरीरपरामर्शवचनभृकुटिकरणषाकरणादिवर्जनपरेण देवत दिगतमानसेन विवर्जितकार्यान्तरेण विशुद्धमनोवचनकाययोगेन मौनपरेण बंदना करणीया बन्दनाकारकेणेति ॥ ११ ॥ __ यस्य क्रियते वन्दना तेन कथं प्रत्येषितव्येत्याहतेण च पडिच्छिदव्वंगारवरहिएण सुद्धभावेण । किदियम्मकारकस्सवि संवेगं संजणतेण ॥ ११३ तेन च प्रत्येषितव्यं गर्वरहितेनशुद्धभावन । कृतिकर्मकारकस्यापि संवेगं संजनयता ॥ ११३ ॥
तेण च तेनाचार्येण पडिच्छिदव्वं प्रत्येषितव्यमभ्युगन्तव्यं गौरवरहितेन ऋद्धिवीर्यादिगवरहितेन कृतिकर्मकारकस्य बन्दनायाः कर्तुरपि संवेगधर्मे धर्मफले व हर्ष संजनयता सम्यग्विधानेन कारयता शुद्धपरिणामवता बन्दनाsभ्युपगंतव्येति ॥ ११३॥
बन्दनानियुक्तिं संक्षेपयन् प्रतिक्रमणे नियुक्ति सूत्रयन्नाह-- वंदणणिज्जुत्ती पुण एसा कहिया मए समासेण।
Page #470
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ४६५ पडिकमणणिजुत्ती पुण एतो उड्डे पवक्खामि ॥ वंदनानियुक्तिः पुनः एषा कथिता मया समासेन । प्रतिक्रमणनियुक्तिं पुनः इत ऊर्ध्वं प्रवक्ष्यामि।।११४॥
वंदनानियुक्तिरेषा पुनः कथिता मया संक्षेपेण प्रतिक्रमणनियुक्तिं पुनरित ऊर्ध्वं वक्ष्य इति ॥ ११४ ॥
नां निक्षेपस्वरूपेणाहणामट्ठवणा दव्वे खेचे काले तहेव भावे य। एसोपडिकमणगेणिक्खेवो छबिहोणेओ॥ नाम स्थापना द्रव्यं क्षेत्रं कालस्तथैव भावश्च । एष प्रतिक्रमणके निक्षेपः षड्विधो ज्ञेयः॥११५॥
नामप्रतिक्रमणं पापहेतुनामातीचारानिवर्त्तन प्रतिक्रमणदंडकगतशब्दोचारणं वा, सरागस्थापनाभ्यः परिणामनिवर्तनंस्थापनापतिक्रमणं सावद्यद्रव्यसेवायाः परिणामस्य निवर्त्तनं द्रव्यप्रतिक्रमणं । क्षेत्राश्रितातिचारानिवत्तनं क्षेत्रपतिक्रमणं, का. लमाश्रितातीचारान्निवृत्तिः कालप्रतिक्रमणं, रागद्वेषाद्याश्रि तातीचारान्निवर्त्तन भावप्रतिक्रपणमेष नामस्थापनाद्रव्यक्षे
कालभव श्रितातीचारनिवृत्तिविषयः प्रतिक्रमणे निक्षेपः षड्वधो ज्ञातव्य इति । अथवा नामप्रतिक्रमणं नाममात्र, प्रतिक्रमणपरिणतस्य प्रतिविस्थापना स्थापनाप्रतिक्रमणं, पति
Page #471
--------------------------------------------------------------------------
________________
४६६
मूलाचार- . कुमणमाभृतज्ञोप्यनुपयुक्त आगमद्रव्यमतिक्रमणं, तच्छरीरादिकं नोभागमद्रव्यप्रतिकूमणमित्येवमादि पूर्ववद् दृष्टव्यमिति ।।
प्रतिक्रमणभेदं प्रतिपादयन्नाहपडिकमणं देवासियं रादिय इरियापधं च बोधव्वं पक्खिय चादुम्मासिय संवच्छरमुत्तमद्वं च ॥११६॥ प्रतिक्रमणं देवसिकं रात्रिकं ऐपिथिकं च बोद्धव्यं । पाक्षिकं चातुर्मासिकं सांवत्सरमुत्तमार्थम् ॥ ११६ ॥
प्रतिक्रमण कृतकारितानुमतातिचारानिवर्तनं, दिवसे भवं दैवसिकं दिवसमध्ये नामस्थापनाद्रव्यक्षेत्रकालभावाश्रितातीचारस्य कृतकारितानुमतस्य मनोवचनकायैः शोधनं, तथा रात्रौ भवं रात्रिक रात्रिविषयस्य षड्विधातीचारस्य कृतकारितानुपतस्य त्रिविधेन निरसनं रात्रिक, ईर्यापथे भव. मैर्यापथिकं षड्जीवनिकायविषयातीचारस्य निरसनं ज्ञातव्यं, पक्षे भवं पाक्षिक पंचदशाहोरात्रविषयस्य षड्विधनामादिकारणम्य कृतकारितानुमतस्य मनोवचनकायैः परिशोधनं, चतुर्पासेषु भवं चातुर्मासिक, संवत्सरे भवं सांवत्सरिकं चतुमौसमध्ये संवत्सरमध्ये नामादिभेदेन षड्विधस्यातीचारस्य बहुभेदभिन्नस्य वा, कृतकारितानुमतस्य मनोवचनकायैः निरसनं, उत्तमार्थे भवमौत्तमार्थ यावज्जीवं चतुर्विधाहारस्य प
Page #472
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥
४६७ रित्यागः सर्वातिचारमतिक्रमणस्यात्रान्तर्भावो दृष्टव्यः, एवं अतिक्रमणसप्तकं द्रष्टव्यम् ॥ ११६ ॥ ... पुनरप्यन्येन प्रकारेण भेदं प्रतिपादयत्राहपडिकमओ पडिकमणं
पडिकमिदवं च होदिणादव्वं । एदेसि पत्तेयं परूवणा होदि तिण्हंपि ॥ ११७॥ प्रतिक्रामकः पूतिकमणं
पतिकमितव्यं च भवति ज्ञातव्यं । एतेषां प्रत्येकं पूरूपणा भवति त्रयाणामपि ॥११७॥ ___ प्रतिक्रामति कृतदोषाद्विरमतीति प्रतिक्रामका, अथवा दोषनिहरणे प्रवर्तते अविघ्नेन प्रतिक्रपत इति प्रतिक्रामकः, पंचमहाव्रतादिश्रवणधारणदोषनिहरणतत्परः प्रतिक्रमणं पं. चमहाव्रतायतीचारविरतिव्रतशुद्धिनिमित्ताक्षरमाला वा, प्रतिऋमितव्यं द्रव्यं च परित्याज्यं मिथ्यात्वाचनीचाररूपं भवति ज्ञातव्यं, एतेषां त्रयाणांप्रत्येकमेकमेकं प्रति प्ररूपणापतिपादुनं भवति ॥ ११७॥
तथैव प्रतिपादयन्न हजीवो दुपडिक्कमओ दबे खेचे य काल भावे य। पडिगच्छदिजेण जमि तंतस्स भवे पडिकमणं।।
Page #473
--------------------------------------------------------------------------
________________
४६८
मृलाचारेजीवस्तु प्रतिकामकः द्रव्ये क्षेत्रे च काले भावे च । प्रतिगच्छति येन यस्मिन् तत्तस्य भवेत् पूतिकमणं ___जीवस्तु प्रतिक्रामक: दोपद्वारागतकर्मविक्षपणशीलो जीवश्चेतनालक्षणः क प्रतिक्रामकः द्रव्यक्षेत्रकालभावविषये, द्रव्यमाहारपुस्तकभेषनोरकरणादिकं, क्षेत्र शयनासनस्थानचंक्रमणादिविषयो भूभागोंगुलवितस्तिहस्तक्रोशयोजनादिअमितः, कालः घटिकामुहूर्तसमयलवदिवसरात्रिपक्षमासवयनसंवत्सरसंध्यापर्वादिः, भावः परिणामरागद्वेषादिमदादिलक्षणः, एतद्विषयादतिचारान्निवर्तनपरो जीवः प्रतिक्रामक इत्यु. च्यते ज्ञेयाकारवहिव्याहत्तरूपः, अथवा द्रव्यक्षेत्रकालभावविषयादतिचारापतिगच्छति निवर्चते स प्रतिकामकोऽथवा येन परिणामेनाक्षरकदंबकेन वा प्रतिगच्छति पुनर्याति य. स्मिन् व्रतशुद्धिपूर्वकस्वरूपे यस्मिन् वा जीवे पूर्वव्रतशुद्धिपरिणतेऽतीचारं परिभूतं स परिणामोऽक्षरसमूहो वा तस्य व्रतस्य तस्य वा व्रतशुद्धिपरिणतस्य जीवस्य भवेत्प्रतिक्रमणं व्रतविषयमतीचारं येन परिणामेन प्रक्षाल्य प्रतिगच्छति पूर्ववतशु. दौ स परिणामस्तस्य जीवस्य भवेत्सतिक्रमणमिति । मिथ्यादुष्कृताभिधानादभिव्यक्तमतिक्रियं द्रव्यक्षेत्रकालभावमाश्रिस्य प्रतिक्रमणमिति वा ।। ११८॥
प्रतिक्रमितव्यं तस्य स्वरूपमाह--- पडिकामेदबंद
Page #474
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥
४६६ सच्चिचाचित्तमिस्सियं तिविहं । खेतं च गिहादीयं
कालो दिवसादिकालमि॥११९॥ प्रतिकमितव्यं द्रव्यं सचित्ताचित्तमिश्रकं त्रिविधं । क्षेत्रं च गृहादिकं कालः दिवसादिकाले ॥११९ ॥
प्रतिक्रमितव्यं परित्यजनीयं किं तत् द्रव्यं सचित्ताचितमिश्रभेदेन त्रिविधं सह चित्तन वर्चत इति सचित्तं द्विपदचतुष्पदाधचित्तं - सुवर्णरूप्यलोहादिपिकं वस्त्रादियुक्तद्विपदादि तथा क्षेत्रं गृहपत्तनकूपवाप्यादिकं प्रतिक्रमितव्यं तथा कालो दिवसमुहूर्तरात्रिवर्षाकालादिः प्रतिक्रमितव्यः येन द्रव्येण क्षेत्रण कालेन वा पापागमो भवति तत् द्रव्यं क्षेत्रंस कालः परिहरणीया द्रव्यक्षेत्रकालाश्रितदोषाभाव इत्यर्थः । काले च प्रतिक्रमितव्यं यस्मिन् काले च प्रतिक्रमणमुक्तं तस्मिन् काले कर्तव्यमिति, अथ वा कालेऽष्टमीचतुर्दशीनंदीश्वरादिके द्रव्यं क्षेत्रं प्रतिक्रमितव्यं कालश्च दिवसादिः प्रतिक्रमितव्य उपवासादिरूपेण, अथवा 'भावो हि' पाठान्तरं भावश्च प्रतितिक्रमितव्य इति । अप्रासुकद्रव्यक्षेत्रकालभावास्त्याज्यास्तद्वारेणातीचाराश्च परिहरणीया इति ॥ ११९ ॥
भावप्रतिक्रमणपाहमिच्छत्तपडिक्कमणं तह चेव असंजमे पडिक्कमणं ।
Page #475
--------------------------------------------------------------------------
________________
मूलाचारे
कसाएसु पडिक्कमणंजोगेसुय अप्पसत्थेसु १२० मिथ्यात्वप्रतिक्रमणं तथा चैव असंयमे प्रतिक्रमणं । कषायेषु प्रतिकमणं योगेषु च अपूशस्तेषु ॥ १२० ॥ __ मिथ्यात्वस्य प्रतिक्रमणं त्यागस्तद्विषयदोषनिर्हरणं तथैवासंयमस्य प्रतिक्रमणं तद्विषयातीचारपरिहारः कषायाणां कोधादीनां प्रतिक्रमणं तद्विषयातीचारशुद्धिकरणं योगानामप्रशस्तानां प्रतिक्रपणं मनोवाकायविषयव्रतातीचारनिवर्तनमित्येवं भावप्रतिक्रमणमिति ॥ १२० ॥ आलोचनापूर्वक प्रतिक्रमणं यतोऽत मालोचनास्वरूपमाहकाऊण य किदियम्म
पडिलेहिय अंजलीकरणसुद्धो। आलोचिज सुविहिदो
गारव माणं च मोत्तूण ॥ १२१ ॥ कृत्वा च कृतिकर्म प्रतिलेख्य अंजलीकरणशुद्धः । आलोचयेत् सुविहितः गौरवं मानं च मुक्त्वा ॥ १२१ __ कृतिकर्म विनयं सिद्धभक्तिश्रुतभक्त्यादिकं कृत्वा पूर्वा. परभागं स्वोपवेशनस्थानं च प्रतिलेख्य सम्माय पिच्छिक या चतुषा चाथवा चारित्रातीचारान सम्यनिरूप्यांजलिकरणं शुद्धिलेलाटपट्टविन्यस्तकरकुड्मलकियाशुद्ध एवमा
Page #476
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥
४७१ लोचयेत् गुरवेऽपराधाभिवेदयेत् सुविहितः स्वच्छवृत्तिः ऋद्धिगौरवं रसगौरवं मान च जात्यादिमदं मुक्त्वा परित्यज्यैवं गुरवे स्वव्रतातीचाराभिवेदयेदिति ॥ १२१ ॥
पालोचनाप्रकारमाहआलोचणं दिवसियंरादिअइरियापधं च बोद्धव्वं पक्खिय चादुम्मासिय संवच्छरमुत्तमहं च १२२ आलोचनं देवसिकं रात्रिकं ईर्यापथं च बोधव्यं । पाक्षिकं चातुर्मासिकं सांवत्सरिकमुत्तमार्थ च ॥ १२२
आलोचनं गुरवेऽपराधनिवेदनं अहद्भट्टारकस्याग्रतः स्वा. पराधाविष्करणं वा स्वचित्तेऽपराधानामनवगृहनं, दिवसे भवं दैवसिकं रात्रौ भवं रात्रिक ईर्यापथे भवमैर्यापथिक बोदव्यं पक्षे भवं पाक्षिक चतुषु मासेषु भवं चातुर्मासिक संवत्सरे भवं सांवत्सरिकं उत्तमार्थे भवमौत्तमार्थ च दिवसरात्रीर्यापथपक्षचतुर्माससंवत्सरोत्तमार्थविषयजातापराधानां गुर्वादिभ्यो निवेदनं सप्तप्रकारमालोचनं वेदितव्यमिति ॥ १२२ ।। ....
आलोचनीयमाहअणाभोगकिदं कम्मं जंकिंवि मणसा कदं। तंसव्वं आलोचेजहुअब्बाखित्तेण चेदसा १२३ अनाभोगकृतं कर्म यत् किमपि मनसा कृतं ।
Page #477
--------------------------------------------------------------------------
________________
GK
मूलाधारे
तत् सर्वं आलोचयेत् अव्याक्षिप्तेन चेतसा ॥ १२३
आभोगः सर्वजनपरिज्ञातत्रतातीचारोऽनाभोगो न परैज्ञतिस्तस्मादनाभोगकृतं कर्माऽऽभोगमन्तरेण कृतातीचारस्तथाभोगकृतश्वातीचारश्च तथा यत्किचिन्मनसा च कृतं कर्म तथा कायवचनकृतं च तत्सर्वपालोचयेत् यत्किचिदनाभोगकृतं कर्माभोगकृतं कायवाङ्मनोभिः कृतं च पापं तत्सर्वमव्याक्षिप्तचेतसाडनाकुलितचेनसाऽऽलोचयेदिति ॥ १२३ ॥
आलोचनानापान्याह :
आलोचणमालुंचण विगडीकरणं च भावसुद्धी दु आलोचिद ही आराघणा अणालोचणे भज्जा ॥ आलोचनमालुंचनं विकृतिकरणं च भावशुद्धिस्तु । आलोचिते आराधना अनालोचने भाज्या ॥ १२४ ॥
-
आलोचनमालुं वनमपनयने विकृतीकरणमाविष्करणं भा शुद्वश्चेत्येोऽर्थः । अथ किमर्थमालोचनं क्रियत इत्याशंकायामाह – यस्मादालोचिते चरित्राचारपूर्वके गुरवे निवेदिते चेति श्राराधना सम्यग्दर्शनज्ञानचारित्रशुद्धिरनालोचने पुनर्दोषाणामनाविष्करणे पुनर्भाज्याऽऽराधना तस्मादालोचयितव्यमिति ।। १२४ ॥
आलोचने कालहरणं न कर्त्तव्यमिति प्रदर्शयन्नाह -
Page #478
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४७३ उप्पण्णो उप्पण्णा माया अणुपुव्वसोणिहंतबा। आलोचणणिंदणगरहणाहिंण पुणोतिविदिअं उत्पन्न उत्पन्ना माया अनुपूर्वशो निहंतव्या। आलोचननिंदनगहणे न पुनः तृतीयं द्वितीयं ॥
उत्पन्नोत्पना यथा यथा संजाता माया व्रतातीचारोऽनुपूर्वशोनुक्रमेण यस्मिन् काले यस्मिन् क्षेत्रे यद्रव्यमाश्रित्य येन भावेन तेनैव क्रमेण कौटिल्यं परित्यज्य निहन्तव्या परिशोध्या यस्मादालोचने गुरवे दोषनिवेदने निंदने परेवाविष्करणे गर्हणे आत्मजुगुप्सने कर्तव्ये पुनर्द्वितीयं पुनर्न करिष्या.. मीत्यथ वा न पुनस्तृतीयं दिन द्वितीयं वा द्वितीयदिवसे तुतीयदिवसे आलोचयिष्यामीति न चिंतनीयं यस्मान्तमपि कालं न जानंतीति भावार्थस्तस्माच्छीघ्रमालोचयितव्यमिति ।।
यस्पातआलोचणणिंदणगर
हणाहिं अब्भुडिओअकरणाए। तंभावपडिकमणं
सेसं पुण दबदो भणि॥१२६॥ आलोचननिंदनगर्हणैः अभ्युत्थितश्च करणे । तत् भावप्रतिक्रमणं शेषं पुनः द्रव्यतो भणितं ॥
Page #479
--------------------------------------------------------------------------
________________
मूलाचारेगुरवेऽपराधनिवेदनमालोचनं वचनेनात्मजुगुप्सनं प. रेभ्यो निवेदनं च निन्दा चित्तेनात्मनो जुगुप्सनं शासनविराधनभयं च गईणमेतैः क्रियायां प्रतिक्रपणेऽथवा पुनरतीचाराकरणेऽभ्युस्थित उद्यतो यतस्तस्माद्भावप्रतिक्रमणं परमा. र्थभूतो दोषपरिहार: शेषं पुनरेवमन्तरेण द्रव्यतोऽपरमार्थरूपं भणितमिति ॥ १२६ ॥
द्रव्यप्रतिक्रमणे दोषमाहभावेण अणुवजुचोदवीभूदो पडिकमदिजोदु। जस्सटेंपडिकमदेतं पुण अटुंण साधेदि १२७ भावेन अनुपयुक्तः द्रव्यीभूतः पूतिकूमते यस्तु । यस्यार्थ प्रतिक्रमते तं पुनः अर्थ न साधयति ॥ ____भावेनानुपयुक्तः शुद्धपरिणामरहितः द्रव्यीभूतो दोषे. भ्यो न निर्गतमना रागद्वेषादयुपहतचेताः प्रतिक्रमते दोषनि हरणाय प्रतिक्रमणं शृणोति करोति चेति यः स यस्यार्थ यस्मै दोषाय प्रतिक्रमते तं पुनरर्थ न साधयति तं दोषं न प रित्यजतीत्यर्थः ।। १२७ ॥
भावप्रतिक्रमणमाहभावेण संपजुत्तो जदत्थजोगो य जंपदे सुवं । सो कम्मणिजराए विउलाए वट्टदे साधू ॥१२॥
Page #480
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ भावेन संप्रयुक्तः यदर्थयोगश्च जल्पति सूत्रं । । स कर्मनिर्जरायां विपुलायां वर्तते साधुः ॥ १२८॥
भावेन संप्रयुक्तो यदर्थ,योगश्च यस्मिन्निमित्तं शुभानुष्ठान यस्मा पायाभ्युद्यतो जल्पति सूत्रप्रतिक्रमणपदान्युच्चरतिभृ. जोति वा स साधुः कर्मनिरायां विपुलायां प्रवर्तते सर्वापराधान परिहरतीत्यर्थः ॥ १२८ ॥
किमर्थ प्रतिक्रमणे तात्पर्य, यस्मात्सपडिकमणोधम्मो
पुरिमस्स य पच्छिमस्स य जिणस्स। अवराहे पडिकमणं
मज्झिमयाणं जिणवराणं॥१२९॥ सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य अपराधे प्रतिक्रमणं मध्यमानां जिनवराणां ॥ १२९॥
सह प्रतिक्रमणेन वर्तत इति सप्रतिक्रमणो धर्मों दोषपरिहारेण चारित्रं पूर्वस्य प्राक्तनस्य वृषभतीर्थकरस्य पश्चिमस्य पाश्चात्यस्य सन्मतिस्वामिनो जिनस्य तयोस्तीर्थकरयोधर्मः अतिक्रमणसमन्वितः अपराधो भवतु मा वा, मध्यमानां पु. नर्जिनवराणामजितादिपार्श्वनाथपर्यन्तानामपराधे सति प्रतिक्रमणं तेषां यतोऽपराधबाहुल्याभावादिति ॥ १२६ ॥
Page #481
--------------------------------------------------------------------------
________________
४७६
मूलाचारेजावेदु अप्पणोवा अण्णदरेवा भवे अदीचारो। तावेदुपडिकमणं मज्झिमयाणं जिणवराणं १३० यस्मिन् आत्मनो वा अन्यतरस्य वा भवेदतीचारः ।। तस्मिन् प्रतिक्रमणं मध्यमानां जिनवराणां ।।१३०॥
यस्मिन् व्रत आत्मनोऽन्यस्य वा भवेदतीचारस्तस्मिन् विषये भवेत्प्रतिक्रमणं मध्यमजिनवराणामाद्यपश्चिमयोः पुनस्तीर्थकरयोरेकस्मिन्नपराधे सर्वान् प्रतिक्रपणदंडकान् भणति ।।
इत्याहइरियागोयरसुमिणा--
दिसबमाचरदु माव आचरदु। पुरिम चरिमादु सब्बे
सव्वणियमा पडिकमंदि॥१३॥ ईगोचरस्वप्नादिसर्वं आचरतु मा वा आचरतु । पूर्वे चरमे तु सर्वे सर्वान् नियमान् प्रतिक्रमंते ॥१३१
ईगोचरस्वप्नादिभवं सर्बपतीचारमाचरतु मा वाऽऽचरतु पूर्वे ऋषभनाथशिष्याश्चरमा वर्द्धमानशिष्याः सर्वे सर्वा नियमान् प्रतिक्रमणदण्डकान् प्रतिक्रमन्त उच्चारयन्ति १३१
किमित्याद्याः पश्चिमाश्च सर्वानियमादुच्चारयति किमि
Page #482
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ त्यजितादिपार्श्वनाथपर्यन्तशिष्यानोच्चारयन्ति इत्याशंकायामाहमज्झिमया दिढबुद्धी
एयग्गमणाअमोहलक्खाय । तमा हु जमाचरंति
तंगरहंता वि सुज्झति ॥१३२॥ मध्यमा दृढबुद्धय एकाग्रमनसः अमोहलक्षाश्च । तस्मात् हि यमाचरंति तं गर्हतापि शुध्यंति ॥१३२॥
यस्मान्मध्यमतीर्थकरशिष्या दृढबुद्धयोऽविस्मरणशीला एकाग्रमनसः स्थिरचित्ता अमोहलक्षा अमूढमनसः प्रेक्षापू. वैकारिणः तस्मात्स्फुटं यं दोषं आचरंति तस्माद्दोषाद गर्हन्तोऽप्यात्मानं जुगुप्समानाः शुद्धयन्ते शुद्धचारित्रा भवन्तीति १३२
पुरिमचारिमादु जमा
___ चलचित्ता चेव मोहलक्खाय। तो सबपडिकमणं .
अंघलयघोडय दिटुंता॥ १३३॥ पूर्वचरमास्तु यस्मात् चलचित्ताश्चैव मोहलक्षाश्च । तस्मात् सर्वप्रतिक्रमणं अधलकघोटकः दृष्टांतः॥१३॥
पूर्ववरमतीर्थकरशियान्तु य माञ्चलचित्ताश्चैव रहम
Page #483
--------------------------------------------------------------------------
________________
४७८
मूलाचारनसो नैव, मोहलक्षाश्च मूढमनसो वहून् वारान् प्रतिपादितमपि शास्त्रं न जानंति अजुजडा चक्रजहाश्व यस्मात्तस्मासर्वप्रतिक्रमणं दंडकोच्चारणं । तेषामन्धलकघोटकदृष्टान्तःकस्यचिद्राज्ञोऽश्वोऽन्धस्तेन च वैद्यपुत्रं प्रति अश्वायौषधं पृष्ट स च वैद्यकं न जानाति वैद्यश्व ग्रामं गतस्तेन च वैद्यपुत्रेणाश्वाक्षिनिमित्तानि सर्वाग्यौषधानि प्रयुक्तानि तैः सोऽश्व: स्वस्थीभूतः एवं साधुरपि यदि एकस्मिन्मतिक्रमणदण्डके स्थि. रमना न भवति अन्यस्मिन् भविष्यति अन्यस्मिन् वा न भवत्यन्यस्मिन् भवष्यतीति सर्वदण्डकोच्चारणं न्याय्यमिति, न चात्र विरोधः, सर्वेपि कर्मक्षयकरणसमर्था यतः इति ॥ १३३ ॥
प्रतिक्रमणनियुक्तिमुपसंहरन् प्रत्याख्याननियुक्ति प्रपंचय. ज्नाहपडिकमणणिजुत्ती पुण
एसा कहिया मए समासेण। पञ्चक्खाणणिजुत्ती
एतो उड्ढं पवक्खामि ॥ १३४॥ प्रतिकमणानयुक्तिः पुन एषा कथिता मया समासेन ।
प्रत्याख्याननियुक्तिं इत ऊर्ध्वं प्रवक्ष्यामि ॥ १३४ ॥ - प्रतिक्रमणनियुक्तिरेषा कथिता मया समासेन पुनः प्र. त्याख्याननियुक्तिमित ऊर्व प्रवक्ष्यामीति ॥ १३४ ॥
Page #484
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७ ॥
तामेव मतिज्ञां निर्वहनाहणामट्ठवणा दव्वे खेते काले य. होदि भावे य । एसो पञ्चक्खाणेणिक्खेवो छव्विहो ओ ॥ १३५ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एषः प्रत्याख्याने निक्षेपः षड्विधो ज्ञेयः ॥ १३५ ॥
अयोग्यानि नामानि पापहेतूनि विरोधकारणानि न कर्तव्यानि न कारयितव्यानि नानुमंतव्यानीति नामप्रत्याख्यानं प्रत्याख्याननाममात्रं वा, प्रयोग्याः स्थापनाः पापबंधहेतुभूताः मिथ्यात्वादिपवर्त्तका अपरमार्थरूप देवतादिप्रतिविवानि पापकारणद्रव्यरूपाणि च न कर्त्तव्यानि न कारयितव्यानि नानुमन्तव्यानि इति स्थापनाप्रत्याख्यानं प्रत्याख्यानपरिणतप्रतिविवं च सद्भावासद्भावरूपं स्थापनाप्रत्याख्यानमिति, पापबन्धकारणद्रव्यं सरवद्यं निरवद्यमपि तपोनिमित्तं त्यक्तं न भोक्तव्यं न भोजयितव्यं नानुमंतव्यमिति द्रव्यप्रत्याख्यानं प्रा-भृतज्ञायकोऽनुपयुक्तस्तच्छरीरं भावी जीवस्तद्व्यतिरिक्तं च द्रव्यप्रत्याख्यानं असंयमादिहेतुभूतस्य क्षेत्रस्य परिहारः क्षेप्रत्याख्यानं प्रत्याख्यानपरिणतेन सेवितप्रदेशे प्रवेशो वा क्षेप्रत्याख्यानं, असंयमादिनिमित्तभूतस्य कालस्य त्रिथा परिहारः कालप्रन्यारूपानं प्रत्याख्यानपरिणतेन सेवितकालो देवा, मिथ्यात्वा संयमकषायादीनां त्रिविधेन परिहारो भावप्रत्या
४७६
Page #485
--------------------------------------------------------------------------
________________
४८०
मूलाचारे
ख्यानं भावप्रत्याख्यानप्राभृतज्ञायकस्तद्विज्ञानं प्रदेशादित्येवमेष नामस्थापनाद्रव्यदेवकालभावविषयः प्रत्य ख्याने निक्षेपः षड्विधो ज्ञातव्य इति । प्रतिक्रमणप्रत्याख्यानयोः को विशेष इति चेन्नैष दोषोऽतीतकाल विषयातीचारशोधनं प्रतिक्रमणमतीतभविष्यद्वर्तमानकालविषयातिचारनिहरणं प्रत्याख्यान मथवा व्रतायतीचारशोधनं प्रतिक्रमणपतीचारकारणसचि. स्ताचित्तमिश्रद्रव्यविनिवृत्तिस्तपोनिमित्तं प्रासुकद्रव्यस्य च निवृत्तिः प्रत्याख्यानं यामादिति ॥ १३५ ॥ प्रत्याख्यायकप्रत्याख्यानप्रत्याख्यातव्यस्वरूपपतिपादनार्थमाहपञ्चक्खाओ पञ्चक्खाणं पञ्चक्खियब्वमेवं तु। तीदेपच्चुप्पण्णे अणागदेचेव कालाम ।।१३६ ।। प्रत्याख्यापकः प्रत्याख्यानं प्रत्याख्यातव्यमेवं तु । अतीत प्रत्युत्पन्ने अनागते चैव काले ॥१३६ ॥
प्रत्याख्यायको जीवः संयमोपेनः प्रत्याख्यानं परित्यागपरिणामः प्रत्याख्यातव्यं द्रव्यं सचित्ताचिचमिश्रकं सावद्यं निम्बा वा एवं त्रिप्रकारं प्रत्याख्यानस्वरूपोऽन्यथानुपपत्तेरिति तत्त्रिविधमप्यतीते काले प्रत्युत्पन्ने कालेनागते च काले भूतभविष्यद्वर्तमानकालेष्वपि ज्ञातव्यमिति ।। __ प्रत्याख्याय कम्वरूपं प्रतिपादयन हआणाय जाणणाविय उवजुत्तो मूलमज्झणिहेसे।
Page #486
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ ४८१ सागारमणागारं अणुपालेंतोदढधिदीओ॥१३७ आज्ञया ज्ञापकेनापि च उपयुक्तो मूलमध्यनिर्देशे। सागारमनागारं अनुपालयन् दृढधृतिकः॥१३७॥
प्राणाविय श्राज्ञया गुरूपदेशेनाईदाद्याज्ञया चारित्रश्रदया जाणणाविय ज्ञापकेन गुरुनिवेदनेनाथ वा परमार्थतो. ज्ञात्वा दोषस्वरूपं तमोहेतुं वाह्याभ्यन्तरे प्रविश्य ज्ञात्वाऽपि चोपयुक्तः षट्प्रकारसमन्वितः मूले श्रादौ ग्रहणकाले मध्ये मध्यकाले निर्देशे समाप्तौ सागारं गार्हस्थ्यं संयतासंयतयोग्यमथवा साकारं सविकल्प भेदसहितं अनागारं संयमसमेतोद्भव यतिप्रतिबद्धमथ वाऽनाकारं निर्विकल्पं सर्वथा परित्यागमनुपालयन् रक्षयन दृढधृतिकः सदृढधैर्यः मूलमध्यनिर्देशे साकारमनाकारं च प्रत्याख्यानमुपयुक्तः सन् प्राज्ञया सम्यविवेकेन वाऽनुपालयन् दृदधृतिको यो भवति स एष प्रत्याख्यायको नामेति संबन्धः उत्तरेणाथवा मूलमध्यनिर्देश श्राज्ञयोपयुक्तःसाकारमनाकारं च प्रत्याख्यान च गुरु ज्ञापयन् प्रतिपादयन अनुपालयश्च दृढधृतिकः प्रत्याख्यायको भवेदिति ।।
शेष प्रतिपादयत्राह,-- एसो पञ्चक्खाओ पञ्चक्खाणेत्ति वुच्चदे चाओ। पञ्चक्खिदबमुवहिं आहारो चेव बोधव्वो॥ १३८
___३१
Page #487
--------------------------------------------------------------------------
________________
૪૮૩
मूलाचारे
एष प्रत्याख्यायकः पूत्याख्यानमिति उच्यते त्यागः । पूत्याख्यातव्यमुपाधिराहारश्चैव बोद्धव्यः ॥ १३८ ॥
एष प्रत्याख्यायकः पूर्वेण सम्बन्धः प्रत्याख्यानमित्युच्यते त्यागः सावद्यस्य द्रव्यस्य निरवद्यस्य वा तपोनिमित्तं परित्यागः प्रत्याख्यानं प्रत्याख्यातव्यः परित्यजनीय उपाधिः परिग्रहः सचित्ताचिचमिश्रभेदभिन्नः क्रोधादिभेदभिन्नश्चादारश्चाभक्ष्यभोज्यादिभेदभिन्नो बोद्धव्य इति ।। १३८ ॥
प्रस्तुतं प्रत्याख्यानं प्रपंचयन्नाह; - पच्चक्खाणं उत्तरगुणेसु खमणादि होदि णेयदिहं । तेणविअ एत्थ पयदं तंपि य इणमो दसविहं तु ॥ पूत्याख्यानं उत्तरगुणेषु क्षमणादि भवति अनेकविधं । तेनापि च अत्र प्रयतं तदपि च इदं दशविधं तु ॥ १३९
प्रत्याख्यानं मूलगुणविषयमुत्तरगुणविषयं वदयमाणादिभेदेनाशनपरित्यागादिभेदेनानेकविधमनेकमकारं तेनापि चात्र प्रकृतं प्रस्तुतं प्रथ वा तेन प्रत्याख्यायकेनात्र यत्नः कचैन्यस्तदेतदपि च दशविधं तदपि चैतत् क्षमणादि दशमकारं भवतीति वेदितम् ॥ १३६ ॥
तान् दशभेदान् प्रतिपादयमाह; - अणागदमदिकंतं कोडीसहिदं णिखंडिदं चैव ।
Page #488
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥
४८३ सागारमणागारं परिमाणगदं अपरिसेसं ॥ अनागतमतिकांत कोटीसहितं निखडितं चैव । साकारमनाकारं परिमाणगतं अपरिशेषं ॥ १४ ॥
अणागदं अनागतं भविष्यत्कालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्त्तव्यं तत्त्रयोदश्यादिषु यत् क्रियते तदनागतं प्रत्याख्यानं, अदिकंतं अतिक्रान्तं अतीनकालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्तव्यमुपवासादिकं तत्पतिपदादिषु क्रियतेऽतिक्रान्तं प्रत्याख्यानं कोडीसहिद कोटिसहित संकल्पसमन्वितं शक्यपेक्षयोपवासादिक श्वस्तने दिने स्वाध्यायवेलायापतिक्रान्तायां यदि शक्तिभविष्यत्युपवासादिकं करिष्यामि नो चेन करिष्यामीत्येवं यत क्रियते प्रत्याख्यानं तरकोटिसहितमिति, णिक्खंडितं निखंडित अवश्यकतव्यं पाक्षिकादिपवासकरण निखंडितं प्रत्याख्यानं, साकारं समेदं सर्वतोभद्रकनकावल्याद्युपवासविधिनक्षत्रादिभेदेन करणं तत्साकारपत्याख्यानं, अनाकारं स्वेच्छयोपवासविधिनक्षत्रादिकमंतरेणोपवासादिकरणमनाकारपत्याख्यान, परिमागगतं प्रमाणसहितंषष्ठाष्टमदशमद्वादशपक्षाईपक्षमासादिकालादिपरिमाणेनोपवासादिकरणं परिमाणगतं प्रत्याख्यानं, अपरिशेषं यावज्जीवं चतुर्विधाऽऽहारादिपरित्यागोऽपरिशेष प्र. स्याख्यानम् ॥ १४०॥
तया
लादिमागसहितकरणमना
Page #489
--------------------------------------------------------------------------
________________
मूलाचार
४८४ अद्धाणगदं णवमं दसमं तु सहेदुगं वियाणाहि । पच्चरखाणवियप्पा णिरुत्तिजुत्ता जिणमदमि ॥ अध्वानगतं नवमं दशमं तु सहेतुकं विजानीहि । प्रत्याख्यानविकल्पा निरुक्तियुक्ता जिनमते॥१४॥ अद्धाणगदं अध्वानं गतमध्वगत मार्गविषयाटवीनद्यादिनिष्क्रमगद्वारेणोपवासादिकरणं अध्वगतं नाम प्रत्याख्यानं नवमं, सह हेतुना वर्चत इति सहेतुकमुपसर्गादिनिमित्तापेक्षमुपवासादिकरणं सहेतुकं नाम प्रत्याख्यानं दशमं विजानीहि, एवमेतान्यत्याख्यानकरणदिकल्पान्त्रिभक्तियुक्तान्तथानुगतान् परमार्थरूपाजिनमते विजानीहीति ॥ १४१ ॥ पुनरपि प्रत्याख्यानकरणविधिमाह;विणए तहाणुभासा
हवदि य अणुपालणाय परिणामे। एदं पच्चक्खाणं
चदुब्धिधं होदि णादव ॥ १४२॥ विनयेन तथानुभाषया
भवति च अनुपालनेन परिणामेन । एतत् प्रत्याख्यानं चतुर्विधं
Page #490
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥
भवति ज्ञातव्यं ।। १४२॥ विनयेन शुद्धं तथाऽनुभाषयाऽनुपालनेन परिणामेन च यच्छुद्धं भवति तदेतत्प्रत्याख्यानं चतुर्विधं भवति ज्ञातव्यं य. स्मिन् प्रत्याख्याने विनयेन सार्द्धमनुभाषापतिपालनेन सह परिणामशुद्विस्तत्पत्याख्यानं चतुर्विधं भवति ज्ञातव्यमिति १४२ विनयप्रत्याख्यानं तावदाहकिदियम्म उवचारिय
विणओ तह णाणदंसणचरिचे। पंचविधविणयजुचं
विणयसुद्धं हवदि तं तु ॥१४३॥ कृतिकर्म औपचारिकः विनयः तथा ज्ञानदर्शनचारित्रे। पंचविधविनयंयुक्तं विनयशुद्धं भवति तत्तु ॥१४३ ॥
कृतिकर्म सिद्धभक्तियोगभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गकरण, पूर्वोक्त: औपचारिकविनयः कृतकरमुकुलललाटपट्टविनतोत्तमांगः प्रशांततनुः पिच्छिकया विभूषितवक्ष इत्या. युपचारविनया, तथा ज्ञानदर्शनचारित्रविषयो विनयः, एवं क्रियाकर्मादिपचप्रकारेण विनयेन युक्तं विनयशुद्धं तत्प्रत्याख्यानं भवत्येवेति ॥१४३ ॥
अनुभाषायुक्तं प्रत्याख्यानमाह,
Page #491
--------------------------------------------------------------------------
________________
१८६
मूलाचारेअणुभासदि गुरुवयणं
अक्खरपदवंजणं कमविसुद्धं ॥ घोसविसुद्धी सुद्धं
एदं अणुभासणासुद्धं ॥ १४४॥ अनुभाषते गुरुवचनं अक्षरपदव्यंजनं क्रमविशुद्धं । घोषविशुद्धया शुद्धमेतत् अनुभाषणाशुद्धं ॥१४॥ अणुभासदि अनुभाषते अनुवदति गुरुवचनं गुरुणा यथोचारिता प्रत्याख्यानाक्षरपद्धतिस्तथैव तामुच्चरतीति, अक्षरमेकस्वरयुक्तं व्यंजनं, इच्छामीत्यादिकं पदं सुबन्तं मिडंतं चाक्षरसमुदाय रूपं, व्यंजनमनक्षरवर्णरूपं खंडाक्षरानुस्वारविसर्जनीयादिकं क्रमविशुद्धं येनैव क्रमेण स्थितानि वर्णपदव्यंजनवाक्यादीनि ग्रंथार्थोभयशुद्धानि तेनैव पाठः, घोषविशुद्धया च शुद्धं गुर्वादिकवर्णविषयोचारणसहितं मुख्यमध्योच्चारणरहितं महाकल. कलेन विहीनं स्वरविशुद्धमिति, एवमेतत्प्रत्याख्यानमनुभाष मशुद्धं वेदितव्यमिति ॥ १४४ ॥
अनुपालनसहितप्रत्याख्यानस्य स्वरूपमाह;आदके उवसग्गे समे य दुभिक्खवुचि कंतारे। जं पालिदं ण भग्गं एवं अणुपालणासुद्धं ॥ आतके उपसर्गे श्रमे च दुर्भिक्षवृत्तौ कांतारे।
Page #492
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४८७ यत् पालितं न भयं एतत् अनुपालनाशुद्धं ॥१४५॥
आतंकः सहसोत्थितो व्याधिः, उपसर्गो देवमनुष्यति येक्तपीडा, श्रम उपवासालाभमार्गादिकृतः परिश्रमः ज्वररोगादिकृतश्च, दुर्मिवत्तिवर्षाकालराज्यिभंगविड्नरचौराघुपद्रवमयेन शस्याधभावेन भिक्षागः प्राप्त्यभावा, कन्तारे महाटवीविंध्यारण्यादिकभयानकप्रदेशः, एतेषूपस्थितेष्वातंको पसर्गदुर्मिक्षरिकान्तारेषु यत्मतिपालित रक्षितं न भन मनागपि विपरिणामरूपं जातं तदेतत्पत्याख्यानमनुपालनविशुद्ध नाम ॥ १४५॥
परिणामविशुद्धपत्याख्यानस्य स्वरूपमाहरागण व दोसणवमणपरिणामेण दूसिदं तु। तं पुण पच्चक्खाणं भावविसुद्धं तु णादव्वं ॥ रागेण वा द्वेषेण वा मनःपरिणामेण न दूषितं यत्तु। तत् पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यम् ।
रागपरिणामेन द्वेषपरिणामेन च न दुषित न प्रतिहतं विपरिणामेन यत्पत्याख्यानं तत्पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यमिति । सम्यग्दर्शनादियुक्तस्य नि:कांक्षस्य वीतरामस्य समभावयुक्तस्याहिंसादिवतसहितशुद्धभावस्य प्रत्या. ख्यानं परिणामशुद्धं भवेदिति ॥ १४६ ॥
Page #493
--------------------------------------------------------------------------
________________
मूलाचारेचतुर्विधाहारस्वरूपमाह - असणं खहप्पसमणं पाणाणमणुग्गहं तहा पाणं । खादति खादियं पुण सादंति सादियं भणियं ॥ अशनं क्षुधाप्रशमनं प्राणानामनुग्रहं तथा पानं । खाद्यते खाद्यं पुनः स्वाद्यते स्वाद्यं भणितं ॥ १४७॥
४८८
अशनं क्षुदुपशमनं बुभुक्षोपरतिः प्राणानां दशप्रकाराणामनुग्रहो येन तत्तथा खाद्यत इति खाद्यं रसविशुद्धं लडुकादि पुनरास्वाद्यत इति प्रास्वाद्य मेला ककोलादिकमिति भ तमेवंविधस्य चतुर्विध/ हारस्य प्रत्याख्यानमुत्तमार्थप्रत्याख्यानमिति ।। १४७ ॥
चतुर्विधस्याहारस्य भेदं प्रतिपाद्याभेदार्थमाह-सव्वोपि य आहारो असणं सव्वोवि वुच्चदे पाणं सव्वोवि खादियं पुण सव्वोवि य सादियं भणियं सर्वोपि च आहारः अशनं सर्वोपि उच्यते पानं । सर्वोपि खाद्यं पुनः सर्वोपि च स्वाद्यं भणितं ॥ १४८
सर्वोऽप्याहारोऽशनं तथा सर्वोऽप्याहारः पानमित्युच्यते तथा सर्वोऽप्याहारः खाद्यं तथा सर्वोऽप्याहारः स्वाद्यमिति भणित एवं चतुर्विधस्याप्याहारस्य द्रव्यार्थिकनयापेक्षयैक्यं श्राहारत्वेनामेदादिति ।। १४८ ॥
Page #494
--------------------------------------------------------------------------
________________
षष्ठावश्यकाधिकारः ॥७ ॥
पर्यायार्थिकनयापेक्षया पुनश्चतुर्विधस्तथैव प्राह-असणं पाणं तह खादियं चउत्थं च सादियं भणियं ।
एवं परूविदं दु
सद्द हिदु जे सुही होदि ॥ १४९ ॥ अशनं पानं तथा खाद्यं चतुर्थं च स्वाद्यं भणितं । एवं प्ररूपितं तु श्रद्धाय सुखी भवति ॥ १४९ ॥
४८६
एवमशनपान खाद्य स्वाद्यभेदेनाहारं चतुर्विधं प्ररूपितं श्रद्धाय सुखी भवतीति फलं व्याख्यातं भवतीति ॥ १४९ ॥ प्रत्याख्यान नियुक्ति व्याख्याय कायोत्सर्गनियुक्तिस्वरूपं प्रतिपादयन्नाह---
पञ्चक्खाणणिजुती एसा कहिया मए समासेण । काओसग्गणिजुत्ती एतो उडूढं पवक्खामि ॥ प्रत्याख्याननिर्युक्तिः एषा कथिता मया समासेन । कायोत्सर्गनियुक्ति इत ऊर्ध्वं प्रवक्ष्यामि ॥ १५० ॥
·
प्रत्याख्यान नियुक्तिरेषा कथिता मया समासेन कायोत्सर्गनियुक्तिमित ऊर्ध्व प्रवक्ष्य इति । स्पष्टोर्थः ॥ १५० ॥ णामट्ठवणा दव्वे खेते काले य होदि भावे य ।
Page #495
--------------------------------------------------------------------------
________________
Be
मूलाचारे
एसो काउसग्गे णिक्खेवो छव्विहो ओ ॥ १५१
नाम स्थापना द्रव्यं क्षेत्रं कालः च भवति भावश्च । एषः कायोत्सर्गे निक्षेपः षड्विधो ज्ञेयः ॥ १५१ ॥
खरपरुषादिसावद्यनामकरणद्वारेणागतातीचारशोधनाय कायोत्सर्गो नाममात्रकायोत्सर्गे वा नामकायोत्सर्गः, पापस्थापनाद्वारेणागताती चारशोधन निमित्त कायोत्सर्गपरिणतप्रतिर्विवता स्थापनाकायोत्सर्गः, सावद्यद्रव्यसेवाद्वारेणागता तीचारनिईरणाय कायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञोऽनुपयुक्तस्तच्छरीरं वा द्रव्य कायोत्सर्गः, सावद्य क्षेत्रसेवनादागतदोषध्वंसनाय कायोत्सर्गः कायोत्सर्गपरिणत सेवित क्षेत्रं वा क्षेत्रकायोत्सर्गः, सावद्य कालाच रणद्वारागतदोषपरिहाराय कायोत्सर्गः कायोत्सर्गपरिणतसहितकालो वा कालकायोसर्ग: मिथ्यात्वाद्यती चारशोधनाय भावकायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञ उपयुक्त संज्ञान जीवप्रदेशो वा भावकरयोत्सर्ग, एवं नामस्थापनाद्रव्यक्षेत्र कालभावविषय एष कायोत्सर्गनिक्षेपः षड्विधो ज्ञातव्य इति ।। १५१ ।।
कायोत्सर्गकारणमन्तरेण कायोत्सर्गः प्रतिपादयितुं शक्यत इति तत्स्वरूपं प्रतिपादयन्नाह -
काउस्सग्गो काउसग्गी काउस्सग्गस्स कारणं चेव ।
Page #496
--------------------------------------------------------------------------
________________
डावश्यकाधिकारः ॥ ७ ॥
एदेसिं पत्तेयं परूवणा होदि तिपि ॥ १५२ ॥ कायोत्सर्गः कायोत्सर्गी कायोत्सर्गस्य कारणं चैव एतेषां प्रत्येकं प्ररूपणा भवति त्रयाणापि ॥ १५२ ॥
कायस्य शरीरस्योत्सर्गः परित्यागः कायोत्सर्गः स्थितस्यासीनस्य सर्वोगचलनरहितस्य शुभध्यानस्य वृत्तिः कायोत्सर्गोऽस्यास्तीति कायोत्सर्गी असंयतसम्यग्दृष्ट्यादिभव्यः कायोत्सर्गस्य कारणं हेतुरेव तेषां त्रयाणामपि प्रत्येकं प्ररूपणा भवति ज्ञातव्येति ॥ १५२ ॥ तावत्कायोत्सर्गस्वरूपमाह; -
वोसरिदबाहुजुगलो चदुरंगुलअंतरेण समपादो । सव्वंगचलणरहिओ काउस्सग्गो विसुद्धो दु १५३ व्युत्सृष्टबाहुयुगलश्चतुरंगुलांतरं समपादः । सर्वांगचलनरहितः कायोत्सर्गो विशुद्धस्तु ॥ १५३ ॥
व्युत्सृष्टं त्यक्तं बाहुयुगलं यस्मिन्नवस्थाविशेषे सो व्युत्सृष्टबाहुयुगलः प्रलंबितभुजश्चतुरं गुलमन्तरं ययोः पादयोस्तौचतुरंगुलान्तरौ चतुरंगुलान्तरौ समौ पादौ यस्मिन्स चतुरंगुलान्तरसमपादः सर्वेषामंगानां करचरण शिरोनोवाक्षिभूविकारादीनां चलनं तेन रहितः सर्वागचलनरहितः सर्वाक्षेप
Page #497
--------------------------------------------------------------------------
________________
४६२
मूलाचारे
विमुक्तः, एवंविधस्तु विशुद्धः कायोत्सर्गो भवतीति ॥१५३॥ कायोत्सर्गक स्वरूपनिरूपणा याह;
मुक्खट्ठी जिदणिद्दो सुतत्थविसार दो करणसुद्धो आदबलविरियजुत्तो काउस्सग्गी विसुद्धप्पा १५४ मोक्षार्थी जितनिद्रः सूत्रार्थविशारदः करणशुद्धः । आत्मबलवीर्ययुक्तः कायोत्सर्गी विशुद्धात्मा ॥ १५४॥
मोक्षपर्ययत इति मोक्षार्थी कर्मक्षयप्रयोजनः, जिता निद्रा येनासौ जितनिद्रः जागरणशीलः सूत्रञ्वार्थश्च सूत्रार्थैौ तयोविशारदो निपुणः सूत्रार्थविशारदः, करणेन क्रियाया परिणामेन शुद्धः करणशुद्धः आत्मबलवीर्ययुक्तः आत्माहारशक्तिक्षयोपशमशक्तिसहितः कायोत्सर्गी विशुद्धात्मा भवति ज्ञातव्य इति ॥ १५४ ॥
कायोत्सर्गमधिष्ठातुकामः प्राह;काउस्सग्गं मोक्ख पहदेसयं घादिकम्म अदिचारं इच्छामि अहिहादुं जिणसेविद देसिदत्तादो १५५ कायोत्सर्गं मोक्षपथदेशकं घातिकर्म अतिचारं । 'इच्छामि अधिष्ठातुं जिनसेवितं देशितस्तस्मात् ॥ १५५
कायोत्सर्ग मोक्षपदेशकं सम्यग्दर्शनज्ञानचारित्रोपकारकं घातिकर्मणां ज्ञानदर्शनावरणमोहनीयान्तराय कर्मणामती
Page #498
--------------------------------------------------------------------------
________________
. षडावश्यकाधिकारः ॥७॥ ४६३. चारं विनाशनं घातिकर्मविध्वंसकमिच्छाम्यहमधिप्नातुं यतः कायोत्सर्गों जिनर्देशितः सेवितश्च तस्मात्तमधिष्ठातुमिच्छामीति ॥ १५५ ॥
कायोत्सर्गस्य कारणमाह:एगपदमस्सिदस्सवि जोअदिचारो दुरागदोसेहि गुत्तीहिं वदिकमो वाचदुहिं कसाएहिं व वदेहिं॥ एकपदमाश्रितस्यापि यः अतिचारस्तु रागद्वेषाभ्यां । गुप्तीनां व्यतिक्रमो वा चतुर्भिः कषायैः वा बूतेषु ॥
एकपदमाश्रितस्यैकपदेन स्थितस्य योऽती वारो भवति रागद्वेषाभ्यां तथा गुप्तीनां व्यतिक्रमः कषायैश्चतुर्मिी स्यात् व्रतविषये वा यो व्यतिक्रमः स्यात् ॥ १५६ ॥ ..
तथा;छज्जीवणिकाएहिं भयमयठाणेहिं बंभधम्मेहिं। काउस्मग्गं ठामिय तं कम्मणिघादणट्ठाए १५७ षड्जीवनिकायैः भयमदस्थानः ब्रह्मधर्मे । कायोत्सर्ग अधितिष्ठामि तत्कनिघातनाथ ॥ १५७
पजीवनिकायैः पृथिव्यादिकायविराधनद्वारेण यो न्यतिक्रमस्तथा भयमदस्थानः सप्तभयाष्टमदद्वारेण यो व्यतिक्र. .मस्तथा ब्रह्मवर्यविषये यो व्यतिक्रमस्तेनाऽऽगतं यत्कमैकप
Page #499
--------------------------------------------------------------------------
________________
मूलाचारे
दाद्याश्रितस्य गुप्यादिव्यतिक्रमेण च यत्कर्म तस्य कर्मणो निघातनाय कायोत्सर्गमधितिष्ठामि कायोत्सर्गेण तिष्ठामीति संबन्ध:, अथ वैकपदस्थितस्यापि रागद्वेषाभ्यामतीचारो भवति यतः किं पुनर्भ्रमति ततो घातनार्थं कर्मणां तिष्ठामीति ।। १५७ ।।
२४४६४
पुनरपि कायोत्सर्गकारणमाह; - जे केई उवसग्गा देवमाणुसतिरिक्खचेदणिया । ते सव्वे अधिआसे काओसग्गे ठिदो संतो || ये केचन उपसर्गा देवमानुषतिर्यगचेतनिका: । तान् सर्वान् अभ्यासं कायोत्सर्गे स्थितः सन् ॥ १५८
देवमनुष्य तिर्यक्कृता अचेतना विद्युदशन्यादयस्तान् सर्वानध्यासे सम्यग्विधानेन सहेऽहं कायोत्सस्थितः सन् उपसर्गेष्वागतेषु कायोत्सर्गः कर्त्तव्यः कायोत्सर्गेण वा स्थितस्य यद्युपसर्गाः समुपस्थिताः भवन्ति तेऽ पि सहनीया इति ॥ १५८ ॥
कायोत्सर्गप्रमाणमाह-
-
संवच्छरमुकस्सं भिण्णमुहुत्तं जहण्णयं होदि । सेसा काओसग्गा होंति अणेगेसु ठाणेसु ॥ १५९
Page #500
--------------------------------------------------------------------------
________________
षडोवश्यकाधिकारः ॥७ ॥
संवत्सरमुत्कृष्टं भिन्नमुहूर्तं जघन्यंं भवति । शेषाः कायोत्सर्गा भवंति अनेकेषु स्थानेषु ॥ १५९ ॥
४६५
संवत्सरं द्वादशमासमात्र उत्कृष्टं प्रमाणं कायोत्सर्गस्य जघन्येन प्रमाणं कायोत्सर्गस्यान्तर्मुहूर्तमात्रं संवत्सरान्तर्मुर्दूमध्येऽनेक विकला दिवसरात्र्यहोरात्रभेदभिन्नाः शेषाः कायोत्सर्गानेकेषु स्थानेषु बहुस्थानविशेषेषु शक्त्यपेक्षया कार्याः, कालद्रव्य क्षेत्रभावकायोत्सर्गविकल्पा भवतीति १५६
दैव सिकादिप्रतिक्रमणे कायोत्सर्गस्य प्रमाणमाह - अट्ठसदं देवमियं कल्लद्धं पक्खियं च तिष्णिमया उसासा कायव्वा गियमं ने अपम तेण ॥ १६०॥ अष्टशतं दैवसिकं कल्येधं पाक्षिकं च त्रीणि शतानि उच्छ्वासाः कर्तव्या नियमांते अप्रमत्तेन ॥ १६० ॥
अष्टभिरधिकं शतमष्टोत्तरशतं दैवसिके पनिरूपणे दैवसिकप्रतिक्रमण विषये कायोत्सर्गे उच्छूवामानामष्टोत्तरशतं कर्त्तव्यं कल्लद्धं रात्रिक्रमतिक्रमण विषय कायोत्सर्गे चतुःपंचाशदुच्छ्वासाः कर्त्तव्याः पाक्षिके च प्रतिक्रमणाविषये कायोत्सर्गे त्रीणि शतानि उच्छवासानां चिन्तनीयानि स्थातव्यानि विधेयानि नियमान्ते वीरभक्तिकायोत्सर्गकाले प्रमादरहितेन यनवताविशेषे सिद्धभक्तिप्रतिक्रमणभक्तिचतुर्विंशतितीर्यकर
Page #501
--------------------------------------------------------------------------
________________
४६६
मूलाचारसप्तविंशतिरुच्छ्वासाः कर्त्तव्या इति ।। १६०॥ ___ चातुर्मासिकसांवत्सरिककायोत्सर्गप्रमाणमाह- . चादुम्मासे चउरो सदाई संवत्थरे य पंचसदा। काओसग्गुस्सासा पंचसु ठाणेसु णादबा॥ चातुर्मासिके चत्वारि शतानि संवत्सरे च पंचशतानि कायोत्सर्गोच्छ्वासाः पंचसु स्थानेषु ज्ञातव्याः ॥ ___ चातुर्मास्केि प्रतिक्राणे चत्वारि शतान्युच्छ्वासानां चि. न्तनीयानि सांवत्सरिके च अतिक्रमणे पंचशतान्युच्छ्वासानां चिन्तनीयानि स्थातव्यानि नियमान्ते वायोत्सर्गप्रमाणमेतच्छेषेषु पूर्ववत् द्रष्टव्यः । एवं कायोत्सर्बोच्छ्वासा: पंचसु. स्थानेषु ज्ञातव्याः ।। १६१ ॥
शेषेषु स्थानेषूच्छ्वासपमाणमाहपाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेय अट्ठसदं उस्सासा काओमरगाह्म कादवा।। प्राणिवधे मृषावादे अदत्ते मैथुने परिग्रहे चैव । अष्टशतं उच्छ्वासाः कायोत्सर्गे कर्तव्याः॥ १२ ॥
प्राणिवधानीच रे मृष वादातीकारे अदत्तग्रहणातीचारे मैथुनातिचारे परिग्रहातीचारं च कायोत्सर्ग चोच्छवासाना
Page #502
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ मष्टोत्तरशतं कर्तव्यं नियमान्ते सर्वत्र द्रष्टव्यं शेषेषु पूर्वक दिति ॥ १६२॥
पुनरपि कायोत्सर्गप्रमाणमाहभचे पाणे गामंतरे य अरहंतसमणसज्जासु । उच्चारे पस्सवणे पणवीसं होंति उस्सासा॥ भक्ते पाने ग्रामांतरे च अर्हत्श्रमणशय्यायाम् । उच्चारे प्रस्रवणे पंचविंशतिः भवंति उच्छ्वासाः॥
भक्त पाने गोचरे प्रतिक्रमणविषये गोचरादागतस्य का. योत्सर्गे पंचविंशतिरुच्छ्वासाः कर्तव्या भवन्ति, प्रस्तुतात् प्रामादन्यग्रामो ग्रामान्तरं ग्रामान्तरगमनविषये च कायोत्सर्गेच पंचविंशतिरुरवासाः कर्तव्यास्तथाईच्छय्यायां जिनेन्द्रनिबाणसमक्मृतिकेवलज्ञानोत्पत्तिनिष्क्रमणजन्मभूमिस्थानेषु वन्दनाभक्तिहेतोर्गतेन पंचविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तः व्याः । तथा श्रमणशय्यायां निधिकोस्यानं गत्वाऽऽतेन पंचविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्यास्तयोचारे पहि मिगपनं कृत्वा प्रस्रवणे प्रस्रवणं च कृत्वा यः कायोत्सर्गः क्रियते तत्र नियमेनेति ।। १६३॥
तथाउसे णिसे सज्झाए बंदणे य पणिधाणे । सत्तावीसुस्सासा काओसग्गह्मि कादबा॥
भक्तिहेतोगलानोत्पत्तिनिष्का व्यायां जिनेन्द्रन
३२
Page #503
--------------------------------------------------------------------------
________________
BE
मूलाचारउद्देशे निर्देशे स्वाध्याये बंदनायां प्रणिधाने। सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्याः ॥ १६४
उद्देशे ग्रन्यादिप्रारम्भकाले निर्देशे प्रारब्धग्रन्यादिसमासौ च कायोत्सर्गे सप्तविंशतिरुन्छ्वासाः कर्तव्यास्तथा स्वा. ध्याये स्वाध्यायविषये कायोत्सर्गास्तेषु च सप्तविंशतिरुच्छ्वासाः कर्तव्यास्तथा बन्दनायां ये कायोत्सर्गास्तेषु च प्रणिधाने च मनोविकारे चाशुभपरिणामे तत्क्षणोत्पन्ने सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्या इति ।। १६४ ॥
एवं प्रतिपादितक्रमे कायोत्सर्ग किमर्थमधितिष्ठन्तीत्याहकाओसग्गंइरियावहादिचारस्स मोक्खमग्गम्मि वोसट्टचत्तदेहा करंति दुक्खक्खयट्ठाए। कायोत्सर्ग ईर्यापथातिचारस्य मोक्षमार्गे। व्युत्सृष्टत्यक्तदेहाः कुर्वति दुःखक्षयाथं ॥ १६५ ॥
ईपिथातीचारनिमित्त कायोत्सर्ग मोक्षमार्गे स्थित्वा व्युत्सृष्टत्यक्तदेहाः सन्तः शुद्धाः कुर्वन्ति दुःखक्षयार्थमिति ॥
नथा;भत्ते पाणे गामंतरे य चदुमामिवरिसचरिमेसु । णाऊण ठंति धीरा घणिदं दुक्खक्खयट्ठाए ।
Page #504
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ४t भक्तं पानं ग्रामांतरं च चातुर्मासिकवार्षिकचरमान् । ज्ञात्वा तिष्ठंति धीरा अत्यर्थं दुःखक्षयार्थम् ॥ १६६ ।।
भक्तगनयामान्तरचातुर्मास कसांवत्सरिकचरमोचमार्थविषयं ज्ञात्वा कायोत्सर्गे निष्ठति दैवसिकादिषु च धीरा अस्पये दुःखक्षयार्थ नान्येन कार्येणेति ॥ १६६ ॥
यदर्थ कायोत्सर्ग कगेति तमेवार्थ चिन्तयतीत्याह:काओसग्गमि ठिो चिंतिदु
इरियावधस्स अतिचारं । तं सव्वं समाणित्ता
धम्मं सुकं च चिंतेजो॥ कायोत्सर्गे स्थितः चिंतयन् ईर्यापथस्य अतीचारं । तं सर्व समानीय धर्म शुक्लं च चिंतयतु ॥ १७॥
कायोत्सर्गे स्थितः सन ईपथस्यातीचारं विनाशं चिन्तयन् तं नियम सर्व निरवशेष समाप्य समाप्ति नीस्वा पश्चादर्मध्यानं शुक्लध्यानं च चिन्तयविति ॥ १६७॥ तथातह दिवसियरादियप
क्खियचदुमासिवरिसचरिमेसु ।
Page #505
--------------------------------------------------------------------------
________________
५००
मूलाचार... तं सव्वं समाणिता
- धम्म सुक च झायेजो ॥१६॥ तथा दैवसिकरात्रिकपाक्षिकचतुर्मासवर्षचरमान् । तं सर्व समाप्य धर्म शुक्लं च ध्यायेत् ॥ १६८ ॥
एवं यथा ईर्यापथातीचारार्थ दैवसिकरात्रिकपाक्षिकचा. तुर्मासिकसांवत्सरिकोसमार्थान् नियमान् तान् समाप्य घ. मध्यानं शुक्लध्यानं ध्यायेत्, न तावन्मात्रेण तिष्ठेदित्यनेनालस्याघभावः कथितो भवतीति ॥ १६८॥
कायोत्सर्गस्य दृष्टं फलमाह;काओसग्गमि कदेजह भिजदिअंगुवंगसंधीओ तह भिजदि कम्मरयं काउस्सग्गस्स करणेण ॥ कायोत्सर्गे कृते यथा भिद्यते अंगोपांगसंधयः। तथा भिद्यते कर्मरजः कायोत्सर्गस्य करणेन ॥ १६९
कायोत्सर्गे हिस्फट कते यथा भिडन्तगोपांगसंघयः शरीरावयवास्तथा भियते कर्मरजः कायोत्सर्गकरणेनेति १६६
द्रव्यादिचतुष्टयापेक्षामाह;बलवीरियमासेज य खेते काले सरीरसंहडणं । काओसग्गं कुज्जा इमे दु दोसे परिहरंतो॥१७०
Page #506
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ . ५.१ बलवीर्यमासाद्य च क्षेत्र कालं शरीरसंहननं । कायोत्सर्ग कुर्यात् इमांस्तु दोषान् परिहरन् ॥१७॥
बलवीर्य चौषधाचाहारशक्तिं वीर्यान्तरायक्षयोपशम वाssश्रित्य क्षेत्रबलं कालबलं चाश्रित्य शरीरं व्याध्यनुपहतसंहन. नवर्षभनाराचादिकपपेक्ष्य कायोत्सर्ग कुर्यात्, इमास्तु कध्यमानान् दोषान्परिहरनिति ॥ १७० ॥ .
तान् दोषानाह;घोडय लदा य खंभे कुड्डे माले सवरवधू णिगले लंबुत्तरथणदिट्ठी वायस खलिणे जुग कविट्टे ॥ घोटको लता च स्तंभः कुड्यं माला शवरबधूनिगड: लंबोत्तरः स्तनदृष्टिः वायसः खलिनं युगं कपित्थं ।।
घोटकस्तुरगः स यथा एकं पादमुक्षिप्य विनम्य वा तिष्ठति तथा यः कायोत्सर्गेण तिष्ठति तस्य घोटकसहशो घोटकदोषः, तथा लता इवांगानि चालयन्या तिष्ठति कायोत्सर्गेण तस्य लतादोषः, स्तंभमाश्रित्य यस्तिष्ठति कायोसगँण तस्य स्तंभदोषः स्तंभवत् शून्यहृदयो वा तत्साहच. येण स एवोच्यते तथा कुड्यमाश्रित्य कायोत्सर्गेण यस्तिष्ठति तस्य कुत्यदोषः साहचर्यादुपलक्षणमात्रमेतदन्यदप्याधि. सन स्थातव्यमिति ज्ञापयति, तथा मालापीठाद्युपरि स्थानं प्रय वामस्तकावं यत्तदाश्रित्य मस्तकस्योपरि यदि किंचिदत्र ग
Page #507
--------------------------------------------------------------------------
________________
५०२
मुलावारेतिस्तथापि यदि कायोत्सर्गः क्रियते स मालदोषः, तथा शबर. वधुरिव जंघाभ्यां जघने निपीडय कायोत्सर्गेण तिष्ठति तस्य शवरवधूदोषः, तथा निगडपीडित इव पादयोर्महदन्तरालं कृत्वा यस्तिष्ठति कायोत्सर्गेण तस्य निगडदोषः, तथा लंब. मानो नाभेरूलभागो भवति वाकायोत्सर्गस्थस्योगमनमधोनमनं वाच भवति तस्य लंबोत्तरदोषो भवति तथा यस्य कायोत्सगैस्यस्य स्तनयोष्टिरात्मीयौ स्तनौ यः पश्यति तस्य स्तनह. ष्टिनामा दोषः तथा यः कायोत्सर्गस्थो वायस इव काक इव पार्श्व पश्यति तस्य वायसदोषस्तथा यः खलीनपीडितोऽश्व इव दन्तकटकटं मस्तकं कृत्वा कायोत्सर्ग कराति तस्य खलीनदोषः, तथा यो युगनिपीडितवलीवर्दवत् ग्रीवां प्रसार्य तिष्ठति कायोत्सर्गेण तस्य युगदोषः, तथा य: कपित्थफलवन्मुष्टि कृत्वा कायोत्सर्गेण तिष्ठति तस्य कपित्थदोषः १७१
तथासीसपकंपिय मुइयं ___ अंगुलि भूविकार वारुणीपेयी । काओसग्गेण ठिदो
एदे दोसे परिहरेजो ॥१७२॥ शिरःप्रकंपितं मुकत्वं
अंगुलिभ्रूविकारः वारुणीपायी।
Page #508
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ - कायोत्सर्गेण स्थितः
एतान् दोषान् परिहरेत् ॥ १७२ ।। शिरःप्रकंपितं कायोत्संगण स्थितो यः शिरः प्रकंपयति चालयति तस्य शिप्रकंपितदोषः, मूक इव कायोत्स. र्गेण स्थितो मुखविकारं नासिकाविकारं च करोति तस्य मू. कितदोषा, तथा यः कायोत्सर्गेण स्थितोऽगुलिगणनां क. रोति तस्यांगुलिदोषः, तथा भ्रूविकारः कायोत्सर्गेण स्थितो यो भ्रविक्षेपं करोति तस्य भूविकारदोषः पादांगुलिनतनं वा, वारुणीपायीव-सुरापायी वेति घूर्णमानः कायोत्सर्ग करोति तस्य वारुणीपायीदोषः, तस्मादेतान् दोषान् कायोत्स. र्गेण स्थितः सन् परिहरेद्वर्जयेदिति ॥ १७२ ॥
तथेमांश्च दोषान् परिहरेदित्याह-- आलोगणं दिसाणं गीवाउण्णामणं पणवणं च । णिट्ठीवणंगमरिसो काउसग्गमि बजिजो॥ आलोकनं दिशानां ग्रीवोन्नमनं प्रणमनं च । निष्ठीवनमंगामर्श कायोत्सर्गे वर्जयेत् ॥ १७३ ॥
· कायोत्सर्गेण स्थितो दिशामालोकनं वर्जयेत्, तथा का. योत्सर्गेण स्थितो ग्रीवोनमनं वर्जयेत् तथा कायोत्सर्गेम स्थितः सन् प्रणमनं च वर्जयेत, तथा कायोत्सर्गेण स्थितो
Page #509
--------------------------------------------------------------------------
________________
५०७
मूलाधारेनिष्ठीवनं पाटकरणं च वर्जयेत् तथा कायोत्सर्गेण स्थितोऽगामर्श शरीरपरामर्श वर्जयेदेतेऽपि दोषाः सन्त्यतो वर्जनीयाः दशानां दिशामवलोकनानि दश दोषाः, शेषा एकैका इति ॥ - यथा यथोक्तं कायोत्सर्ग कुर्वन्ति तथाहणिक्कूडं सविसेसं बलाणुरूवं वयाणुरूवं च । काओसग्गंधीरा करंतिदुक्खक्खयहाए ॥१७॥ निःकूटं सविशेषं बलानुरूपं वयोनुरूपं च । कायोत्सर्ग धीराः कुर्वति दुःखक्षयार्थम् ॥ १७४ ।। .. निःकूटं मायाप्रपंचानिर्गतं, सह विशेषेण वर्चत इति स. विशेषस्तं सविशेषं विशेषतासमन्वितं बलानुरूपं स्वशक्त्यनुरूपं, वयोऽनुरूपं, बालयौवनवार्द्धक्यानुरूपं तथा वीर्यानुरूपं कालानुरूपं च कायोत्सर्ग धीरा दुःखक्षयार्थ कुर्वन्ति तिष्ठतीति ।। १७४ ॥
मायां प्रदर्शयन्नाह-- जो पुण तीसदिवरिसो
सत्चरिवरिसेण पारणाय समो। विसमो य कूडवादी
णिविण्णाणीथ सोय जडो॥१७५॥ यःपुनः त्रिंशद्वर्षः सप्ततिवर्षेण पारणेन समः ।
Page #510
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥ ७॥ विषमश्च कूटवादी निर्विज्ञानी चसचजङः ॥१७॥
यः पुनस्त्रिंशद्वर्षप्रमाणो यौवनस्थः शक्तः सातिसंवत्सरेण सप्ततिसंवत्सरायुःप्रमाणेन दृद्धन निःशक्तिकेन पारणेना. नुष्ठानेन कायोत्सर्गादिसमाप्त्या समः सदृशशक्तिको निःशक्तिकेन सह यः स्पों करोति सः साधुर्विषमश्च शान्तरूपो न भवति कूटवादी मायाप्रपंचतत्परो निर्विज्ञानी विज्ञानरहितश्चारित्रमुक्तश्च जडश्च मूखों, न तस्येहलोको नाsपि परलोक इति ॥ १७५ ॥
कायोत्सर्गस्य भेदानाहउट्ठिदगविद उद्विदणिविट्ठ उवविठ्ठउहिदो चेव । उवविठ्ठणिविट्ठोवि य काओसग्मो चदुट्ठाणो ॥ उत्थितोत्थित उत्थितानविष्ट उपविष्टोत्थितश्चैव । उपविष्टनिविष्टोपि च कायोत्सर्ग: चतुःस्थानः ॥ - उत्थितश्वासावुत्थितश्चोत्थितोत्थितो महतोऽपि महतः, तथोत्थितनिविष्टः पूर्वमुत्थितः पश्चाभिविष्ट उत्थितनिविष्टः, कायोत्सर्गेण स्थितोप्यसावासीनो दृष्टव्य उत्थितः, उपविष्टो भूत्वा स्थितो पासीनोऽप्यसौ कायोत्सर्गस्थश्चैव तदोपविष्टो ऽपि चासावासीन एवं कायोत्सर्गः चत्वारि स्थानानि य. स्यासौ चतुःस्यानश्चतुर्विकल्प इति ॥
Page #511
--------------------------------------------------------------------------
________________
मूलाचारेत्यागो देहममत्वस्य तनूत्सृतिरुदाहृता। . उपविष्टोपविष्टादिविभेदेन चतुर्विधा ॥१॥
रौद्रद्वयं यस्यामुपविष्टेन चिन्त्यते ।। उपविष्टोपविष्टारुमा कथ्यते सा तनूत्सतिः ॥२॥ धर्मशुक्लद्वयं यत्रोपविष्टेन विधीयते । तामुन्थिनोपविष्टांकां निगदंति महाधियः॥३॥ मातंगैद्रद्वय यम्मामुत्थितेन विधीयते । तामुत्थिनोपविष्टांकां निगदंति महाधियः ॥ ४ ॥ धर्मशुक्लद्वयं यस्यामुत्थितेन विधीयते । उस्थितोस्थितनाम्ना तामाम पन्ते विपश्चितः ॥५॥
उत्थितोत्थितकायोत्सर्गस्य लक्षणमाहधम्मं सुकं च दुवे झायदिझाणाणिजोठिदो संतो। एसोकाओसग्गो इह उट्ठिदउद्विदोणाम॥१७७ धर्म शुक्लं च द्वे ध्यायति ध्याने यः स्थितः सन्। एष कायोत्सर्गः इह उत्थितोत्थितो नाम ॥१७७ ॥
धर्म्यध्यानं शुक्लध्यान दे ध्याने यः कायोत्सर्गस्थितः सन् ध्यायति तस्यैष इह कायोत्सर्ग उत्थितोस्थितो नामेति ॥ __तथोत्थितनिविष्टकायोत्सर्गस्य लक्षणमाहअट्ट रुदं च दुवे झायदि झाणाणिजोठिदो संतो। एसोकाओसग्गो उहिदणिविहिदोणाम॥१७८
Page #512
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ ५॥ आतं रौद्रं च द्वे ध्यायति ध्याने यः स्थितः सन् । एष कायोत्सर्गः उत्थितनिविष्टो नाम ॥ १७८ ॥
आर्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्स. गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उत्थितनिविष्टनामेति ॥ १७८॥ धम्मं सुकं च दुवे
झायदि झाणाणि जो णिसण्णो दु । एसो काओसग्गो
उवविट्ठउट्टिदो णाम॥१७९॥ धर्म शुक्लं च द्वे ध्यायति ध्याने यो निषण्णस्तु । एष कायोत्सर्गः उपविष्टोत्थितो नाम ॥ १७९ ॥ ___धयं शौक्लयं च द्वे ध्याने यो निविष्टो ध्यायति तस्यैष कायोत्सर्ग इहागमे उपविष्टोस्थितो नामेति ॥ १७९ ॥ उपविष्टोपविष्टकायोत्सर्गस्य लक्षणमाहअटुं रुदं च दुवे
झायदि झाणाणि जो णिसण्णो दु। एसो काओसग्गो णिसण्णिदणिसण्णिदो णाम ॥१८॥
Page #513
--------------------------------------------------------------------------
________________
.५०८
मूलाचारआतं रौद्रं च द्वे ध्यायति ध्याने यःनिषण्णस्तु । एष कायोत्सर्गः निषणितनिषण्णितो नाम ॥१८०॥
प्रार्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्सर्गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उपविष्टोपविष्टो नाम १८०
कायोत्सर्गेण स्थित: शुभं मनःसंकल्पं कुर्यात् परंतु का शुभो मन:संकल्प इत्याह;-- दंसणणाणचरित्चे उवओगे संजमे विउस्सग्गे। पञ्चक्खाणे करणे पणिधाणे तह य समिदीसु॥ दर्शनज्ञानचारित्रे उपयोगे संयमे व्युत्सर्गे। प्रत्याख्याने करणेषु प्रणिधाने तथा च समितिषु ॥
दर्शनज्ञानचारित्रेषु यो मनःसंकला उपयोगे ज्ञानदर्शनोपयोगे यश्चित्तव्यापारः संयमविषये यः परिणाम: कायोत्सर्गस्य हेतोर्यत् ध्यानं प्रत्याख्यानग्रहणे यः परिणामः करणेषु पंचनमस्कारषडावश्यकासिकानिषधिकाविषये शुभयोगस्तथा प्रणिधानेषु धर्मध्यानादिविषयपरिणामः समितिषु स. मितिविषयः परिणामः ॥ १८१ ।।
तथा,-- विजाचरणमहब्बदसमाधिगुणवंभचेरछक्काए । खमणिग्गह अज्जवमहवमुचीविणए च सहहणे॥
Page #514
--------------------------------------------------------------------------
________________
ustवश्यकाधिकारः ॥ ७ ॥
५०६.
।
विद्याचरणमहाव्रतसमाधिगुणब्रह्मचर्यपटुकायेषु क्षमानिग्रहार्जवमार्दवमुक्तिविनयेषु च श्रद्धाने ॥ १८२
विद्यायां द्वादशांगचतुर्दश पूर्वविषयः संकल्पः, आचरणे मिक्षाशुद्धयादिपरिणामः, महाव्रतेषु श्रहिंसादिविषयपरिणामः, समाधौ विषयसन्यसनेन पंचनमस्कारस्तवन परिणामः, गुणेषु गुणविषयपरिणाम:, ब्रह्मचर्ये मैथुनपरिहारविषयपरिणामः, षटकायेषु पृथिवीकायादिरक्षण परिणामः, क्षमायां क्रोधोपशमनविषयपरिणामः, निग्रह इन्द्रियनिग्रहविषयोऽमि - लाषः, आर्जवमादवदिषयः परिणामः, मुक्तौ सर्वसंगपरित्यागविषयपरिणामः, विनयविषयः परिणामः, श्रद्धानविषयः परिणामः ॥ १८२ ॥
उपसंहरन्नाह, -
एवंगुणो महत्थो मणमकंप्पो पसत्य वीसत्थो । संकष्पोत्तिवियाणह जिणसासणसम्मदं सव्वं ॥ एवंगुणो महार्थः मनः संकल्पः प्रशस्तो विश्वस्तः । संकल्प इति विजानीहि जिनशासनसंमतं सर्वं ॥
एवंगुणः पूर्वोक्तमनः संकल्पो मनः परिणामः महार्थः कर्मक्षयहेतुः प्रशस्तः शोभनो विश्वस्तः सर्वेषां विश्वासयोयः संकल्प इति सम्यग्ध्यानमिति विजानीहि जिनशासने स
Page #515
--------------------------------------------------------------------------
________________
५१०
मूलाचारे
म्मतं सर्वं समस्तमिति, एवंविशिष्ट ध्यानं कायोत्सर्गेण स्थितस्य योग्यमिति ॥ १८३ ॥
अपशस्तमाह, -
परिवारइढिसक्कारपूयणं असणपाणहेऊ वा । लयणसयणासणं भत्तपाणकामट्ठहेऊ वा ॥ १८४ परिवारऋद्धिसत्कारपूजनं अशनपानहेतोर्वा । लयनशयनासनभक्तपानकामार्थहेतोर्वा ॥ १८४ ॥
परिवारः पुत्रकलत्रादिकः शिष्यसामान्यसाधुश्राव कादिकः ऋद्धिर्विभूतिर्हस्त्यश्वद्रव्यादिकस्य सत्कारः कार्यादियतः करणं पूजनमर्वनं प्रशनं भक्तादिकं पानं सुगन्धजलादिकं हेतुः कारणं वा विकल्पार्थः, लयनं उत्कीर्णपर्वतमदेश: शयनं पर्यकतूलिकादिकं शासनं वेत्रासनादिकं भक्तो भक्तियुक्तो जन आत्मभक्ति प्राणः सामर्थ्य दशप्रकाराः प्राणा वा कामो मैथुनेच्छा अर्थी द्रव्यादिप्रयोजनं, इत्येव - कारणेन कायोत्सर्ग यः करोति परिवारनिमित्तं विभृतिनिमिचं सत्कारपूजानिमित्तं चाशनपाननिमित्तं वा लयनासननिमित्त मम भक्तो जनो भवत्विति मदीया भक्तिर्वा ख्यातिं गच्छत्विति मदीयं प्राणानर्थ्य लोको जानातु मम प्राणरक्षको देवो वा मनुष्यो वा भवस्विति हेतो यः कायोत्सर्ग करोति, कामहेतुरर्थहेतुश्च यः कायोत्सर्गः स सर्वोऽप्यप्रशस्तो मनःसंकल्प इति ॥ १८४ ॥
Page #516
--------------------------------------------------------------------------
________________
षडावश्य काधिकारः॥७॥
तयाआज्ञाणिद्देसपमाणकितीवण्णणपहावणगुणहूँ । झाणमिणमप्पसत्यं मणसंकप्पोदुवीसत्थो १८५ आज्ञानिर्देशप्रमाणीर्तिवर्णनप्रभावनगुणार्थ। ध्यानमिदमप्रशस्तं मनःसंकल्पस्सु विश्वस्तः ॥१८५ __ आज्ञा श्रादेशमन्तरेण नीत्वा वर्तनं निर्देशः आदेशो वचनम्यानन्यया करणं प्रमाणं सर्वत्र प्रमाणीकरणं कीर्तिः ख्यातिम्तया वणनं प्रशंसनं प्रभावन प्रकाशनं गुणाः शास्त्रमातृत्वादयोऽर्थः प्रयोजनं, आज्ञां मम सर्गेऽपि करोतु निदे. शं मम सर्वोऽपि करोतु प्रमाणीभूतं मां सर्वोऽपि करातु मम कीर्तिवर्णनं सर्वोऽपि करोतु मां प्रभावयन्तु सर्वेऽपि मदीयान गुणान् सर्वेऽपि विस्तारयन्त्विन्यर्थ कायोत्सर्गेण ध्यानमिदमप्रशस्तमेवंविधा मनःसंकल्पाऽविश्वम्तोऽविश्वसनीयो न चिन्तनीयोऽपशम्तो यत इति ॥ १८५ ॥ __कायोत्सर्गनियुक्तिमुरसंहाभारकाउस्सग्गणिजुत्ती एसा कहिया मए समासेण । संजमतवढियाणं णिग्गंथाणं महरिसीणं ।१८६॥ कायोत्सर्गानयुक्तिः एषा कथिता मया समासेन । संयमतपऋद्धिकानां निग्रंथानां महर्षीणां ॥ १८६॥
Page #517
--------------------------------------------------------------------------
________________
मूलागरेकायोत्सर्गनियुक्तिरेषा कथिता मया समासेन, संयमतपोद्धिमिच्छतां निर्ग्रन्थानां महर्षीणामिति, नात्र पौनरुक्त्यमाशंकनीयं द्रव्यार्थिकपर्यायार्थिकशिष्यसंग्रहणात्सूत्रवानिकस्वरूपेण कथनाचेति ॥ १८६ ॥
षडावश्यकचूलिकामाहसव्वावासणिजुत्तोणियमा सिद्धोति होइणायब्वो। अह णिस्सेसं कुणदि णणियमा आवासया होति॥ सर्वावश्यकानयुक्तः नियमात्
सिद्ध इति भवति ज्ञातव्यः । अथ निश्शेषाणि करोति
न नियमात् आवासका भवंति ॥ १८७ ॥ भावश्यकानां फलमाह,-अनया गथया सरावश्या. कैनियुक्तः संपूर्णैरस्खलितः संपताघावश्यकैरुधुक्तः परिणवो नियमात निश्चयेन मिद्ध इति भवति ज्ञातव्यो भाविनि वर्चमानबहुपचारोऽन्तर्मुहर्ता सिद्धो भवति, अथ वा सिद्ध एव सर्वावश्यकर्युक्तः संपूर्णो नान्य इत, अथ पुनः शेषात् , स्तोकान निर्गतानि निःशेषाणि न स्तोकरहितानि सावशेषाणि न संपूर्णानि करोत्यावश्यकानि तदा तस्य नियमानि. श्रयात् आवासकाः स्वर्गाद्यावासा भवन्ति तेनैव भवेन न मोक्षः स्यादिति यदि सविशेषानियमात्करोति तदा तु सिदा
Page #518
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः ॥७॥ कर्मक्षयसमयः स्यात्, अथ निर्विशेषानियमाच्छैथिल्यभावेन करोति तदा तस्य यतेनियमाः समतादिक्रिया आवासयंति प्रच्छादयंतीति आवासकाः पच्छादकाः नियमाद्भवन्तीत्यर्थः। अथ वा संसारे आवासयंति स्थापयंतीत्यर्थः ॥ १८७ ॥
अथ वाऽऽवासकानापयमर्थ इत्याह;आवासयं तु आवसएसु सव्वेसु अपरिहाणेसु । मणवयणकायगुतिंदियस्म आवासया होत ॥ आवासनं तु आवश्यकेषु सर्वेषु अपरिहानेषु । मनोवचकायगुप्तोंद्रयस्य आवश्यका भवति ॥ १८८
मनोवचनकायैर्गुप्तानींद्रियाणि यस्यासौ मनोवचनका. यगुप्तेन्द्रियस्तस्य मनोवचनकायगुप्तेन्द्रियस्य सर्वेष्वावश्यके. स्वपरिहाणेष्वावसनमवस्थानं यत्तेन आवश्यकाः साधोर्भवं. ति परमार्थतोज्ये पुनरावामकाः कर्मागमहेतव एवेति, अथ वा आवासयंतु इति प्रश्नवचनं, आवश्यकानि संपूर्णानि कयंभूतस्य पुरुषस्य भवंतीति प्रश्ने तत आह- सर्वेषु चापरिहीणेषु मनोवचनकायगुप्तेन्द्रियावश्यकानि भवन्तीति निर्देशः कृत इति ॥ १८॥
आवश्यककरणविधानमाह;तियरण सव्वविसुद्धो दवे खेचे यथुत्तकालमि। मोणेणबाखिचो कुजा आवासया णिचं ॥१८९॥
Page #519
--------------------------------------------------------------------------
________________
मूलाचारेत्रिकरणैः सर्वविशुद्धः द्रव्ये क्षेत्रे यथोक्तकाले। मौनेनाव्याक्षिप्तः कुर्यादावश्यकानि नित्यं ॥ १४९॥
त्रिकरणैर्मनोवचनकायैः सर्वथा शुद्धो द्रव्यविषये क्षेत्रवि. षये यथोक्तकाले आवश्यकानि नित्यं मौनेनाव्याक्षिप्तः सन् कुर्याद्यतिरिति ॥ १८६ ॥ अथासिकानिषिद्यकयोः किंलक्षणमित्याशंकायामाह;
जो होदि णिसीदप्पा
णिमीहिया तस्स भावदोहोदि। अणिसिद्धस्स णिसीहिय- सदो हवदि केवलं तस्स ॥ ९०॥ यो भवति निसितात्मा
निषिद्यका तस्य भावतोभवति । आनिसितस्य निषिद्यकाशब्दो
भवति केवलं तस्य ॥ १९॥ यो भवति निभितो बद्ध आत्मपरिणामो येनासौ निसितात्मा निगृहीतेन्द्रियकषायचित्तादिपरिणामोऽसौ निसितात्माऽथ वा निषिद्धात्मा सर्वथा नियमितपतिस्तस्य भावतो निषिधका भवति अनिषिद्धस्य स्वेच्छापत्तस्यानिषिद्धात्म
Page #520
--------------------------------------------------------------------------
________________
षडावश्यकाधिकारः॥ ७॥ नश्चलचित्तस्य कषायादिवशर्जिनो निषिद्यकाशब्दो भवति केवलं शब्दमात्रकरणं तस्येति ।। १६० ॥
__ आसिकार्थमाह;आसाए विप्पमुक्कस्स आसिया होदिभावदो। आसाए अविप्पमुक्कस्स सदो हवदि केवलं । आशया विप्रमुक्तस्य आसिका भवति भावतः। आशया अविप्रमुक्तस्य शब्दो भवति केवलं॥ १९१ . आशया कांक्षया विविधप्रकारेण मुक्तस्य प्रासिका भ. वति भावतः परमार्थतः, भाशया पुनरविषमुक्तस्यासिकाकरणं शब्दो भवति केवलं, किमर्थमासिकानिषिधकयोस्त्र निरूपणमिति चेन त्रयोदशकरणमध्ये पठिनत्वात्, यथाऽत्र पंचनमस्कारनिरूपणं पडावश्यकानां च निरूपण कृतमेवमनयोरप्पधिकारात् भवतीति नामस्थाने निरूपणमनयोरिति ॥ ११ ॥
चूलिकामुपसंहरबाह;णिज्जुत्ती णिज्जुत्ती एसा कहिदा मए समासेण
अह वित्थारपसंगोऽणियोगदो होदिणादवो। निर्युक्तेर्नियुक्तिः एषा कथिता मया समासेन।। अथ विस्तारप्रसंगो अनियोगात् भवति ज्ञातव्यः॥
नियुक्तेर्नियुक्तिरावश्यकचूलिकावश्यकनियुक्तिरेषा -
Page #521
--------------------------------------------------------------------------
________________
मूलाचारेथिता मया समासेन संक्षेपेणार्थविस्तारप्रसंगोऽनियोगादाचारांगाद्भवति ज्ञातव्य इति ॥ १९२॥ __आवश्यकर्नियुक्तिं सचूलिकामुपसंहरन्नाहआवासयाणिज्जुची एवं कधिदासमासओ विहिणा जो उवजूंजदि णिचं सो सिद्धिं जादि विसुद्धप्पा ॥ आवश्यकनियुक्तिः एवं कथिता समासतो विधिना। यः उपयुक्त नित्यं सः सिद्धिं याति विशुद्धात्मा ॥
अावश्यकनियुक्तिरेवंप्रकारेण कथिता समासतः सं. क्षेपतो विधिना, तां य उपर्युक्ते समाचरति नित्यं सर्वकालं स सिदि याति विशुद्धात्मा सर्वकर्मनिर्मुक्त इति ॥ १९३ ॥ इति श्रीवेटेरकाचार्यवर्यप्रणीतमूलाचारस्य वसुनंधाचार्यविरचितायामाचारहत्तावावश्यकनियुक्ति
नामकः सप्तमः परिच्छेदः ॥ ७ ॥
Page #522
--------------------------------------------------------------------------
________________ माणिकचन्द दि० जैन-ग्रन्थमालामें प्रकाशित पुस्तकोंकी सूची। 1 लघीपस्त्रयादिसंग्रह ( लघीयस्त्रयता पर्यवृत्ति, उघुनर्वसिद्धि, बृहत्सर्वसिद्धि ) 2 पागारधर्मामृत सटीक 3 विक्रान्तकौरवीय नाटक 2 पार्श्वनाथचरित्र 5 मैथिलीकल्याण नाटक 6 आराधनासार सटीक 7 जिनदत्तचरित 8 प्रद्युम्नचरित 9 चारित्रसार 10 प्रमाणनिर्णय 11 आचारसार 12 त्रलोक्यसार सटीक 13 तत्त्वानुशासनादिसंग्रह ( तत्त्वानुशासन, इष्टोपदेश सटीक, नीतिसार, श्रुतावतार, श्रुतस्कन्ध, वैराग्यमणिमाला, ढाढसीगाथा, तत्त्वसार, ज्ञानस', मोक्षपंचाशिका, अध्यातरंगिणी. पात्रकेसरी स्तोत्र, अध्यात्माष्टक, द्वात्रिंशातेका ) .... // ) 14 अनगारधर्मामृत सटीक .. 15 युक्त्यानुशासन सटीक 16 नयचक्रसंग्रह (आलापपद्धति, नयचक्र, द्रव्य स्वभावप्रकाशक नयचक्र) 17 षट्प्राभतादिसंग्रह = LES