SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मूलाचारेप्राज्ञाविचयेनाज्ञास्वरूपेण । विचिनोति विवेचयति ध्यायती. ति यावत् । एते पदार्याः सर्वज्ञनाथेन वीतरागेण प्रत्यक्षेण दृष्टा नकदाचिद् व्यभिचरन्तीत्यास्तिक्यबुद्धया तेषां पृथक्पृथग्विवे. चनेनाज्ञाविचयः । यद्ययात्मनः प्रत्यक्षबलेन हेतुबलेन वा नस्पष्टा तथापि सर्वज्ञाज्ञानिर्देशेन गृह्णाति नान्यथावादिनो जिना यत इति ॥ २०२॥ अपायविचयं विटण्वन्नाह-- कल्लाणपावगाओ पाए विविणादि जिणमदमुविच । विचिणादि वा अपाये जीवाण सुहे य असुहे य ॥ २०६॥ कल्याणप्रापकान् उपायान् विचिनोति जिनमतमुपेत्य विचिनोति वा अपायान् जीवानां शुभान् च अशुभान् च कल्याणमापकान् पंचकल्याणानि यःप्राप्यन्ते तान्प्राप्यान् सम्यग्दर्शनज्ञानचारित्राणि । विचिनोति ध्यायति । जिनमतमुपेत्य जैनागममाश्रित्य । विचिनो त वा ध्यायति वा । अपायान् कर्मापगमान स्थितिखण्डाननुभागसहानुत्कर्षापकर्षभेदान् । जीवानां सुखानि जीवप्रदेशसंतपंणानि । असु. खानि दुःखानि चात्मनस्तु विचिनोति भावयतीति । एतैः कर्तव्यनीवा दूरतो भवन्ति शासनात्, एतैस्तु शासनमुपढौ
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy