SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ४t भक्तं पानं ग्रामांतरं च चातुर्मासिकवार्षिकचरमान् । ज्ञात्वा तिष्ठंति धीरा अत्यर्थं दुःखक्षयार्थम् ॥ १६६ ।। भक्तगनयामान्तरचातुर्मास कसांवत्सरिकचरमोचमार्थविषयं ज्ञात्वा कायोत्सर्गे निष्ठति दैवसिकादिषु च धीरा अस्पये दुःखक्षयार्थ नान्येन कार्येणेति ॥ १६६ ॥ यदर्थ कायोत्सर्ग कगेति तमेवार्थ चिन्तयतीत्याह:काओसग्गमि ठिो चिंतिदु इरियावधस्स अतिचारं । तं सव्वं समाणित्ता धम्मं सुकं च चिंतेजो॥ कायोत्सर्गे स्थितः चिंतयन् ईर्यापथस्य अतीचारं । तं सर्व समानीय धर्म शुक्लं च चिंतयतु ॥ १७॥ कायोत्सर्गे स्थितः सन ईपथस्यातीचारं विनाशं चिन्तयन् तं नियम सर्व निरवशेष समाप्य समाप्ति नीस्वा पश्चादर्मध्यानं शुक्लध्यानं च चिन्तयविति ॥ १६७॥ तथातह दिवसियरादियप क्खियचदुमासिवरिसचरिमेसु ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy