________________
५००
मूलाचार... तं सव्वं समाणिता
- धम्म सुक च झायेजो ॥१६॥ तथा दैवसिकरात्रिकपाक्षिकचतुर्मासवर्षचरमान् । तं सर्व समाप्य धर्म शुक्लं च ध्यायेत् ॥ १६८ ॥
एवं यथा ईर्यापथातीचारार्थ दैवसिकरात्रिकपाक्षिकचा. तुर्मासिकसांवत्सरिकोसमार्थान् नियमान् तान् समाप्य घ. मध्यानं शुक्लध्यानं ध्यायेत्, न तावन्मात्रेण तिष्ठेदित्यनेनालस्याघभावः कथितो भवतीति ॥ १६८॥
कायोत्सर्गस्य दृष्टं फलमाह;काओसग्गमि कदेजह भिजदिअंगुवंगसंधीओ तह भिजदि कम्मरयं काउस्सग्गस्स करणेण ॥ कायोत्सर्गे कृते यथा भिद्यते अंगोपांगसंधयः। तथा भिद्यते कर्मरजः कायोत्सर्गस्य करणेन ॥ १६९
कायोत्सर्गे हिस्फट कते यथा भिडन्तगोपांगसंघयः शरीरावयवास्तथा भियते कर्मरजः कायोत्सर्गकरणेनेति १६६
द्रव्यादिचतुष्टयापेक्षामाह;बलवीरियमासेज य खेते काले सरीरसंहडणं । काओसग्गं कुज्जा इमे दु दोसे परिहरंतो॥१७०