SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४४ मूलाचारे दभिन्नं । सपतिपक्ष मूक्ष्मं चित्रकरूपं नेत्रचीनकौशेयद्रव्यमणिमुक्ताफलसुवर्णभाण्डादिकं । अध्यात्म मिणत्व-वेद-रागहास्य-रत्यरति-शोक-भय-जुगुस्सा-क्रोध-मान-माया-लोभात्मकं बहिःस्थं क्षेत्रवाम्त्वादिकं दशप्रकारं । मनोवाकायकर्मभिः कृतकारितानुपनैः परिग्रह श्रामण्यायोग्यं वर्जयेत् । सर्वथा मुर्छा त्याज्येनि नै:पर्यमाचरेत् ।। ९६ ॥ अथ महाव्रतानामन्यार्थव्युत्पत्ति पनिणदयन्नाहसाहति जं महत्थं आचरिदाणी य ज महल्लेहि। जं च महल्लाणि तदो महब्बयाई भवे ताई॥ साधयंति यत् महार्थ आचरितानि च यत्महद्भिः। यच्च महांति ततःमहाव्रतानि भवंति तानि ॥ ९७॥ यस्मान्महार्य मोक्ष साधयन्ति, यस्माच पद्भिस्तीर्थकरादिभिराचरितानि सेवितानि, यतश्च स्वत एव महान्ति सर्वसावद्यत्यागात् ततस्तानि मह व्रतानि भवन्ति । न पुनः कपालादिग्रहणेनेति ॥ १७॥ भय रात्रिभोजननिवृत्यादिनिरूणोत्तरप्रबन्धः किमर्थ इति पृष्टेऽत आहतेसिं चेव वदाणं रक्खटुं रादिभोयणणियंची। अट्ठय पवयणमादा य भावमाओय सवाओ॥ १ 'विरत्ती' इत्यापि पाठः ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy