________________
मूलाचारे
कसाएसु पडिक्कमणंजोगेसुय अप्पसत्थेसु १२० मिथ्यात्वप्रतिक्रमणं तथा चैव असंयमे प्रतिक्रमणं । कषायेषु प्रतिकमणं योगेषु च अपूशस्तेषु ॥ १२० ॥ __ मिथ्यात्वस्य प्रतिक्रमणं त्यागस्तद्विषयदोषनिर्हरणं तथैवासंयमस्य प्रतिक्रमणं तद्विषयातीचारपरिहारः कषायाणां कोधादीनां प्रतिक्रमणं तद्विषयातीचारशुद्धिकरणं योगानामप्रशस्तानां प्रतिक्रपणं मनोवाकायविषयव्रतातीचारनिवर्तनमित्येवं भावप्रतिक्रमणमिति ॥ १२० ॥ आलोचनापूर्वक प्रतिक्रमणं यतोऽत मालोचनास्वरूपमाहकाऊण य किदियम्म
पडिलेहिय अंजलीकरणसुद्धो। आलोचिज सुविहिदो
गारव माणं च मोत्तूण ॥ १२१ ॥ कृत्वा च कृतिकर्म प्रतिलेख्य अंजलीकरणशुद्धः । आलोचयेत् सुविहितः गौरवं मानं च मुक्त्वा ॥ १२१ __ कृतिकर्म विनयं सिद्धभक्तिश्रुतभक्त्यादिकं कृत्वा पूर्वा. परभागं स्वोपवेशनस्थानं च प्रतिलेख्य सम्माय पिच्छिक या चतुषा चाथवा चारित्रातीचारान सम्यनिरूप्यांजलिकरणं शुद्धिलेलाटपट्टविन्यस्तकरकुड्मलकियाशुद्ध एवमा