________________
मूलाचारेचतुर्विधाहारस्वरूपमाह - असणं खहप्पसमणं पाणाणमणुग्गहं तहा पाणं । खादति खादियं पुण सादंति सादियं भणियं ॥ अशनं क्षुधाप्रशमनं प्राणानामनुग्रहं तथा पानं । खाद्यते खाद्यं पुनः स्वाद्यते स्वाद्यं भणितं ॥ १४७॥
४८८
अशनं क्षुदुपशमनं बुभुक्षोपरतिः प्राणानां दशप्रकाराणामनुग्रहो येन तत्तथा खाद्यत इति खाद्यं रसविशुद्धं लडुकादि पुनरास्वाद्यत इति प्रास्वाद्य मेला ककोलादिकमिति भ तमेवंविधस्य चतुर्विध/ हारस्य प्रत्याख्यानमुत्तमार्थप्रत्याख्यानमिति ।। १४७ ॥
चतुर्विधस्याहारस्य भेदं प्रतिपाद्याभेदार्थमाह-सव्वोपि य आहारो असणं सव्वोवि वुच्चदे पाणं सव्वोवि खादियं पुण सव्वोवि य सादियं भणियं सर्वोपि च आहारः अशनं सर्वोपि उच्यते पानं । सर्वोपि खाद्यं पुनः सर्वोपि च स्वाद्यं भणितं ॥ १४८
सर्वोऽप्याहारोऽशनं तथा सर्वोऽप्याहारः पानमित्युच्यते तथा सर्वोऽप्याहारः खाद्यं तथा सर्वोऽप्याहारः स्वाद्यमिति भणित एवं चतुर्विधस्याप्याहारस्य द्रव्यार्थिकनयापेक्षयैक्यं श्राहारत्वेनामेदादिति ।। १४८ ॥