SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ षष्ठावश्यकाधिकारः ॥७ ॥ पर्यायार्थिकनयापेक्षया पुनश्चतुर्विधस्तथैव प्राह-असणं पाणं तह खादियं चउत्थं च सादियं भणियं । एवं परूविदं दु सद्द हिदु जे सुही होदि ॥ १४९ ॥ अशनं पानं तथा खाद्यं चतुर्थं च स्वाद्यं भणितं । एवं प्ररूपितं तु श्रद्धाय सुखी भवति ॥ १४९ ॥ ४८६ एवमशनपान खाद्य स्वाद्यभेदेनाहारं चतुर्विधं प्ररूपितं श्रद्धाय सुखी भवतीति फलं व्याख्यातं भवतीति ॥ १४९ ॥ प्रत्याख्यान नियुक्ति व्याख्याय कायोत्सर्गनियुक्तिस्वरूपं प्रतिपादयन्नाह--- पञ्चक्खाणणिजुती एसा कहिया मए समासेण । काओसग्गणिजुत्ती एतो उडूढं पवक्खामि ॥ प्रत्याख्याननिर्युक्तिः एषा कथिता मया समासेन । कायोत्सर्गनियुक्ति इत ऊर्ध्वं प्रवक्ष्यामि ॥ १५० ॥ · प्रत्याख्यान नियुक्तिरेषा कथिता मया समासेन कायोत्सर्गनियुक्तिमित ऊर्ध्व प्रवक्ष्य इति । स्पष्टोर्थः ॥ १५० ॥ णामट्ठवणा दव्वे खेते काले य होदि भावे य ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy