SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Be मूलाचारे एसो काउसग्गे णिक्खेवो छव्विहो ओ ॥ १५१ नाम स्थापना द्रव्यं क्षेत्रं कालः च भवति भावश्च । एषः कायोत्सर्गे निक्षेपः षड्विधो ज्ञेयः ॥ १५१ ॥ खरपरुषादिसावद्यनामकरणद्वारेणागतातीचारशोधनाय कायोत्सर्गो नाममात्रकायोत्सर्गे वा नामकायोत्सर्गः, पापस्थापनाद्वारेणागताती चारशोधन निमित्त कायोत्सर्गपरिणतप्रतिर्विवता स्थापनाकायोत्सर्गः, सावद्यद्रव्यसेवाद्वारेणागता तीचारनिईरणाय कायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञोऽनुपयुक्तस्तच्छरीरं वा द्रव्य कायोत्सर्गः, सावद्य क्षेत्रसेवनादागतदोषध्वंसनाय कायोत्सर्गः कायोत्सर्गपरिणत सेवित क्षेत्रं वा क्षेत्रकायोत्सर्गः, सावद्य कालाच रणद्वारागतदोषपरिहाराय कायोत्सर्गः कायोत्सर्गपरिणतसहितकालो वा कालकायोसर्ग: मिथ्यात्वाद्यती चारशोधनाय भावकायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञ उपयुक्त संज्ञान जीवप्रदेशो वा भावकरयोत्सर्ग, एवं नामस्थापनाद्रव्यक्षेत्र कालभावविषय एष कायोत्सर्गनिक्षेपः षड्विधो ज्ञातव्य इति ।। १५१ ।। कायोत्सर्गकारणमन्तरेण कायोत्सर्गः प्रतिपादयितुं शक्यत इति तत्स्वरूपं प्रतिपादयन्नाह - काउस्सग्गो काउसग्गी काउस्सग्गस्स कारणं चेव ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy