SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ डावश्यकाधिकारः ॥ ७ ॥ एदेसिं पत्तेयं परूवणा होदि तिपि ॥ १५२ ॥ कायोत्सर्गः कायोत्सर्गी कायोत्सर्गस्य कारणं चैव एतेषां प्रत्येकं प्ररूपणा भवति त्रयाणापि ॥ १५२ ॥ कायस्य शरीरस्योत्सर्गः परित्यागः कायोत्सर्गः स्थितस्यासीनस्य सर्वोगचलनरहितस्य शुभध्यानस्य वृत्तिः कायोत्सर्गोऽस्यास्तीति कायोत्सर्गी असंयतसम्यग्दृष्ट्यादिभव्यः कायोत्सर्गस्य कारणं हेतुरेव तेषां त्रयाणामपि प्रत्येकं प्ररूपणा भवति ज्ञातव्येति ॥ १५२ ॥ तावत्कायोत्सर्गस्वरूपमाह; - वोसरिदबाहुजुगलो चदुरंगुलअंतरेण समपादो । सव्वंगचलणरहिओ काउस्सग्गो विसुद्धो दु १५३ व्युत्सृष्टबाहुयुगलश्चतुरंगुलांतरं समपादः । सर्वांगचलनरहितः कायोत्सर्गो विशुद्धस्तु ॥ १५३ ॥ व्युत्सृष्टं त्यक्तं बाहुयुगलं यस्मिन्नवस्थाविशेषे सो व्युत्सृष्टबाहुयुगलः प्रलंबितभुजश्चतुरं गुलमन्तरं ययोः पादयोस्तौचतुरंगुलान्तरौ चतुरंगुलान्तरौ समौ पादौ यस्मिन्स चतुरंगुलान्तरसमपादः सर्वेषामंगानां करचरण शिरोनोवाक्षिभूविकारादीनां चलनं तेन रहितः सर्वागचलनरहितः सर्वाक्षेप
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy