SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ . मूलाचारेकिदियम्म णिजरही कुणइ सदाऊणरादिणिओ। पंचमहाव्रतगुप्तः संविग्नः अनालसः अमानी च । कृतिकर्म निर्जरार्थी करोति सदा ऊनरात्रिकः ॥१३॥ ... पंचमहावतैर्गुप्तः पंचमहाव्रतानुष्ठानपरः संदिग्धो धर्मफल. योविषये हर्षोत्कंठितदेहो नालसः उद्योगवान् अमाणीय अमानी च परित्यक्तमानकषायो निर्जरार्थी ऊनरात्रिको दीक्षायां लघुर्यः एवं स कृतिकर्म करोति सदा सर्वकालं, पंचमहाव्रतयुक्तेन परलोकार्थिना विनयकर्म कर्त्तव्यं भवतीति संबंधः ॥ कस्य तत्कृतिकमे कत्तव्यं यत्पृष्टं तस्योत्तरमाहआइरियउवज्झायाणं पवत्तयत्थेरगणधरादीणं । एदोस किदियम्मं कादव्वं णिजरहाए ॥ ९४ ॥ आचार्योपाध्यायानां प्रवर्तकस्थविरगणधरादीनां । एतेषां कृतिकर्म कर्तव्यं निर्जराथं ॥ ९४ ॥ . तेषापाचार्योपाध्यायप्रवर्तकस्थविरगणधरादीना कृतिकर्म कर्त्तव्यं निर्जरार्थ न मंत्रतंत्रोपकरणायेति ॥१४॥ एते पुनः क्रियाकर्मायोग्या इति प्रतिपादयन्नाहणो वेदेज अविरदं मादा पिदु गुरु णरिंद अण्णतित्थं व ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy