SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ देसवरिद देवं वा विरदो पासत्थपणगं वा॥१५॥.. नोबदेत आविरतं मातरं पितरं गुरुं नरेंद्र अन्यतीर्थवा। देशविरतं देवं वा विरतःपार्श्वस्थपंचकं वा ॥ ९५ ॥ णो वंदेज न वैदेत न स्तुयात् के अविरदमविरतमसंयतं मातरं जननीं पितरं जनकं गुरुं दीक्षागुरुं श्रुतगुरुमप्यसंयतं चरणादिशिथिलं नरेन्द्रं राजानं अन्यतीर्थिकं पाखंडिनं वा देशविरतं श्रावकं शास्त्रादिप्रौढमपि देवं वा नागयक्षचन्द्रसूर्येन्द्रादिकं वा विरता संयतः सन् पार्श्वस्थपणकं वा ज्ञानदर्शनचारित्रशिथिलान्पंचजनान्निग्रंन्यानपि संयतः स्नेहादिना पार्षस्थपणकं न वंदेत मातरमसंयतां पितरमसंयतं अन्यं व मोहादिना न स्तुयात् भयेन लोभादिना वा नरेन्द्रं न स्तुयात् ग्रहादिपीडाभयाद्देवं सूर्यादिकं न पूजयेत् शास्त्रादिलोभेनान्यतीर्यिकं न स्तुयादाहारादिनिमित्तं श्रावकं न स्तुयात् । आत्मगुरुपपि विनष्टं न वंदेत तथा वाशब्दसूचितानज्ञानपि स्वोपकारिणोऽसंयताम स्तुयादिति ॥ ९५ ॥ इति के ते पंच पार्श्वस्था इत्याशंकायामाहपासत्थोय कुसीलो संसचोसण्ण मिगचरित्तोय । दसणणाणचरिचे अणिउता मंदसंवेगा॥ १६॥ २६
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy