________________
षडावश्यकाधिकारः ॥७॥ तवविणयणियमिदमदी
सो तवविणओ त्ति णादबो॥ अपनयति तपसा तमः उपनयति मोक्षमार्गमात्मानं । तपोविनयनियमितमतिः स तपोविनय इति ज्ञातव्यः - इत्येवमादिगाथानां पायारजीदा' दिगाथापर्यन्तानां तप प्राचारेर्थः प्रतिपादित इति कृत्वा नेह प्रतन्यते पुनरुक्तदोषभयादिति ॥ ९१॥
यतो विनयः शासनमूलं यतश्च विनयः शिक्षाफलम्तमा सवपयत्ते विणयत्वं मा कदाइ छंडिजो। अप्पसुदोविय पुरिसोखवेदिकम्माणि विणएण॥ तस्मात् सर्वप्रयत्नेन विनयत्वं मा कदापि त्यजेत् । अल्पश्रुतोपि च पुरुषःक्षपयति कर्माणि विनयेन।
यस्मात्सर्वपयत्नेन विनयत्वं नो कदाचित्परिहरेत् भवान् यस्मादलाश्रुतोऽपि पुरुषः क्षायति कर्माणि विनयेन तस्माद्विनयो न त्याज्य इति ॥ १२ ॥
कृतिकर्मणः प्रयोजनं तं दत्वा प्रस्तुतायाः प्रश्नमालायासावदसौ केन कर्नव्यं तत्कृतिकर्म यत्पृष्टं तस्योत्तरमाहपंचमहब्बयगुत्तो संविग्गोऽणालसोअमाणी य ।