SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४४६ मूलाचारे ज्ञानी गच्छति ज्ञानी वंचति ज्ञानी नवं च नाददाति ज्ञानेन करोति चरणं तस्मात् ज्ञानं भवेत् विनयः ॥ यस्माज्ज्ञानी गच्छति मोक्षं जानाति वा गतेर्ज्ञानगमनप्राप्तयर्थकत्वात् यस्माच्च ज्ञानी वंचति परिहरति पापं यस्पाच ज्ञानी नवं कर्म नाददाति न बध्यते कर्मभिरिति यस्माच्च ज्ञानेन करोति चरणं चारित्रं तस्माच्च ज्ञाने भवति विनयः कर्त्तव्य इति ॥ ८६ ॥ अथ चारित्रे विनयः किमर्थं क्रियत इत्याशंकायामाह - पोराणय कम्मरयं चरिया रित्तं करेदि जदमाणो । नवकम्मं ण य बंधदि चरितविणओति णादव्वो ॥ पौराणं कर्मरजः चर्यया रिक्तं करोति यतमानः । कर्म न च नाति चरित्रविनय इति ज्ञातव्यः ॥ चिरंतन कर्मरजश्चर्यया चारित्रेण रिक्तं तुच्छं करोति यतमानथेष्टमानो नवं कर्म च न बध्नाति यस्मात् तस्माच्चारत्रे विनयो भवति कर्त्तव्य इति ज्ञातव्यः ॥ ९० ॥ तथा तपोविनयप्रयोजनमाह - अवणयदि तवेण तमं उवणयदि मोक्खमग्गमप्पाणं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy