________________
षडावश्यकाधिकारः ॥७॥ दर्शनशानचारित्रतप औपचारिकभेदेन मोक्षविनय एषा पंचप्रकारो भवति ॥८७॥
स पंचाचारे यद्यपि विस्तरेणोक्तस्तथाऽपि विस्मरणशीलशिष्यानुग्रहार्थं संक्षेपतः पुनरुच्यत इति
जे दव्वपजया खलु ___ उवदिहा जिणवरेहिं सुदणाणे । ते तह सद्दहदि णरो
दंसणविणओत्ति णादबो॥८॥ ये द्रव्यपर्यायाः खलु उपदिष्टा जिनवरैः श्रुतज्ञाने। तान् तथा श्रद्दधाति नरः दर्शनविनय इति ज्ञातव्यः।
ये द्रव्यपर्यायाः खलूपदिष्टा जिनवरैः श्रुतज्ञाने तांस्तथैव श्रद्दधाति यो नरः स दर्शनविनय इति ज्ञातव्यो भेदोपचारादिति ॥ ८८॥ अथ ज्ञाने किमर्थ विनयः क्रियते इत्याशंकायामाह
णाणी गच्छदि णाणी __वंचदि णाणी णवं च णादियदि । णाणेण कुणदि चरणं । तह्मा णाणे हवे विणओ॥८९॥