________________
मूलाचार* माषाया वचनस्यानुवृत्तेरनुवर्तन यथासौ वदति तथा सोऽपि भणति भाषानुवृत्तिः, छंदानुवर्तनं तदभिप्रायानुकूलाचरणं, देशयोग्यं कालयोग्यं च यदानं स्वद्रव्योत्सर्गस्तदेतत्सर्व लोकानुवृत्तिविनयो लोकात्मीकरणार्थो यथार्थविनयोंजलिकरणादिकः प्रयुज्यते तथांजलिकरणादिको योऽर्थनिमित्तं क्रियते सोऽर्थहेतुः ॥ ८५ ॥
तथाएमेव कामतंते भयविणओ चेव आणुपुब्बीए। पंचमओ खलु विणओ परूवणा तस्सिमा होदि एवमेव कामतंत्रे भयविनयः चैव आनुपूर्व्या । पंचमः खलु विनयःप्ररूपणा तस्येयं भवति ।। ८६ ॥ • यथा लोकानुवृत्तिविनयो व्याख्यातस्तथैवं कापतत्रोभयार्थश्च भवति भानुपूर्व्या विशेषाभावात्, यः पुनः पंचमो विनयस्तस्येयं प्ररूपणा भवतीति ॥८६॥ दसणणाणचरिते तवविणओ ओवचारिओ चैव मोक्खमि एस विणओ पंचविहो होदि णायब्वो दर्शनज्ञानचारित्रे तपसि विनयः औपचारिकश्चैव । मोक्ष एष विनयः पंचविधो भवति ज्ञातव्यः॥८७ ।।