SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३० मूलाचारे इंगाल घूम कारण अट्ठविहा पिण्डसुद्धी दु ॥२॥ उद्गमः उत्पादनं एषणं च संयोजनं प्रमाणं च । अंगार धूमः कारणं अष्टविधा पिण्डशुद्धिस्तु ॥ २ ॥ उद्गच्छत्युत्पद्यते यैरभिप्रायैर्दा पात्रगतैराहारादिस्ते उगमोत्पादनदोषाः आहारार्थानुष्ठानविशेषाः । अश्यते भुज्यते येभ्यः पारिवेषकेभ्यस्तेषामशुद्धयोऽशनदोषाः । संयोज्यते संयोजनमात्रं वा संयोजन दोषः । प्रमाणातिरेकः प्रमाणदोषः । अङ्गारमिवाङ्गारदोष: । धूम इव धूमदोषः । कारणानिमित्तं कारणदोषः । एवं एतैरष्टभिर्दोषै रहितांष्टप्रकारा - पिण्डशुद्धिरिति संग्रह सूत्रमेतत् ॥ २ ॥ उद्गमदोषाणां नामनिर्देशायाह आधाकम् मुद्देसिय अज्झोवझेय पूदिमिस्से य । ठविदे बलि पाहुडिंद पादुकारे य की दे य ॥ ३ ॥ कर्म औदेशिक अध्यधि पूतिमिश्रश्च । स्थापित बाल: प्रावर्तितं प्राविष्करणं च क्रीतं च ॥ ३ गृहस्थार्थित पंचशूनासमेतं तावत्सामान्यभूतपष्टविधा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy