SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ पिण्डशुद्धि-अधिकारः॥६॥ पिंडशुदपाख्यं षष्ठपाचारं विधातुकापस्तावसमस्कारमाहतिरदणपुरुगुगसहिदे अरहंते विदिदमयलसन्मावे। पणमिय सिरिसा वोच्छं समासदो पिण्डसुद्धी दु॥१॥ निरनपुरुगुणसहितान् अर्हतः विदितसकलसहावान् प्रणम्य शिरसा वक्ष्ये समासतः पिण्डशुद्धिस्तु ॥१॥ . त्रिरत्नानि सम्यग्दर्शनशानचारित्राणि तानि च तानि पुरुगुणाश्च ते महागुणाश्च ते त्रिनपुरुगुणाः । अथवातिरस्नानि सम्यक्त्वादीनि पुरुगुणा भन्तसुखादयस्तैः सहिवास्तान् । भरहते महतः सर्वज्ञान विदितसकलसद्भावान विदितो विज्ञातः सकल: ससम्तः सद्भावः स्वरूपं यैस्तान् प. रिक्षातसर्वपदार्थस्वरूपान् प्रणम्य शिरसा, वक्ष्ये समासतः पिण्डशुदिपाहारशुदिमिति । ॥१॥ - ययातिहं निर्वहवाहग्गम उप्पादण एसणं च संजोजणं पमाणं च ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy