SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३९८ मूलाचारद्वौ गंधो सुगंधदुर्गधौ घ्राणेंद्रिविषयो। अष्टौ सर्गः स्निमरूदकर्कशमृदुशीतोष्णलघुगुरुका: स्पर्शनेन्द्रियविषयाः । सतम्बराः षर्गाभगान्धारमध्यमपंचमषेत्रतनिषादाः श्रोत्रेन्द्रिगविषयाः । एतेषां मन (सा) सहाष्टाविंशतिभेदभिन्नानां संयमनमात्मविषयनिरोधनं संयम: । मनसो नोई द्रयस्थ सं. यमः। तण चतुर्दशजीवसमासानां रक्षणं माणसंयमः । एवमि. न्द्रि संयमः प्राणसंयपश्व ज्ञातव्यो यथोक्तमनुष्ठेय इनि २२१ पंचाचारमुपसंहरन्नाहदसणणाणचरिते तव विरियाचाराणिग्गहसमत्थो । . अचाणं जो समणो गच्छदि सिद्धिं धुइकिलेसो॥ दर्शनज्ञानचारित्रतपो वीर्याचारनिग्रहसमर्थः। भात्मानं यःश्रमणोगच्छति सिद्धिं धुतक्लेशः ॥ एवं दर्शनज्ञानवारित्रतपोवीर्यावारैरासानं निग्रहयितु नियंत्रितु यः समर्थः श्रवणः साधुः स गच्छति सिदि घुतक्लशो विधूताष्टकर्मा । एवं पंचाचारो न्याख्यातः ॥२२२॥ इति वसुनन्दिविरचितायामाचारवृत्तौ पंचाचारविवर्णन नाम पंचमः प्रस्तावः समाप्तः ॥५॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy