________________
पंचाचारधिकारः ॥५॥
३२० दिकारकं तस्य संयमनं यत्नेन प्रतिलेखनं जीवनमारमंत रेण दुष्पतिलेखसंयमः । उपेक्षापेक्षणं-उपारणादिक काबस्थाप्य पुनः कालान्तरेणाप्यदर्शनं जीवसम्मुर्छनादिकं दृष्ट्वा उपेक्षणं तस्या उपेक्षायाः संयमनं दिन प्रति निरीक्षणमुपेक्षासंयमः । अवहट्ट-अपहरणमपनयनं पंचेन्द्रियद्वीन्द्रियादीनाम. पनयनमुपकरणेभ्योऽन्यत्र संक्षेपणमुपवर्तनं तस्य संयम (मः) निराकरणं उदग्कृम्यादिकस्य वा निराकरणमपहाणं संयमः । एवं चतुर्विधः संयमः । तथा मनसः संयमनं वनस्थ संयमनं कायस्य संयमनं मनोवचनकायसंयमस्त्रिपकारः। एवं पूर्वान् दशभेदानिमांश्च सप्तभेदान् गृहीत्वा मतपकार! संयमः प्राणसंयमः । अस्य रक्षणेन यथोक्तमाचरितं भवति ।।
तथेन्द्रियसंयम प्रतिपादयन्नाह-- पंचरस पंचवण्ण
दो गंधे अट्ठ फास सत्त सरा। मणसाचाहसजीवा
इन्दियपाणाय संजमोणेओ॥ पंचरसा: पंचवर्णा द्वौ गंधौ अष्ट स्पर्शाः सप्त स्वराः। मानसः चतुर्दश जीवाः इन्द्रियप्राणाश्च संयमः ज्ञेयः
पंच रसास्तिक्तकषायाम्लकटुकमधुरा रसनेन्द्रियविष. याः। पंचवः कृष्णनीलरक्तपीतशुक्लाश्चतुरिन्द्रियविषया।