SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ विंडशुदिअधिकार ॥६॥ ३९ (घ) पिण्डशुद्धि वाह्यं महादोषरूपमधःकर्म कथ्यते । प्राधा कम्म-अधःकर्म निकृष्टव्यापारः षड्जीवनिकायवधकरः । उद्दिश्यते इत्युद्देशः उद्देशे भव प्रौदेशिकः । अज्झोवज्झेय अध्यधिसंयतं दृष्ट्वा पाकारम्भः । पूदि-पूतिरमासुकमासुक मिश्रणं सहेतुकं । मिस्सेय-मिश्रश्वासंयतमिश्रणं । ठविदे--स्थापितं स्वगृहेऽन्यगृहे वा । वलिनिवेद्य देवार्चना वा । पाहुडियं-- प्रावर्तित कालस्य हानिद्धिरूपं । पादक्कारेय-माविष्करणं मण्डपादेः प्रकाशनं । कीदेय-क्रीतं वाणिज्यरूपमिति । तथा--- पामिच्छे परियट्टे __ अभिहडमुभिण्ण मालआरोहे। आच्छजे आणिसट्टे उग्गमदोसा दु सोलासमे ॥४॥ प्रामृष्यं परिवर्तकं अभिघटं उद्भिन्नं मालारोहं । भच्छेद्यं अनिसृष्टं उद्गमदोषारतु षोडश इमे ॥४॥ पामिच्छे प्रामृष्यं सूक्ष्मर्णमुद्धारकं । परियट्टे-परिवर्तकं दत्वा ग्रहणं । अभिड-अभिघटा देशान्तगदागतः । उभिण्णां-उभिन्नं बन्धनापनयनं । मालारोहे-मालारोहणं गृहोर्ध्वमाक्रममं । अच्छिज्जे-अच्छेधं त्रास हेतुः । प्रणिसहे-अनीशार्ये प्रधानदाता । उद्पदोषाः षोडशेमे बातन्याः ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy