________________
पिंडगुदयधिकारः ॥६॥
३४१ प्रादुष्कारो द्विविधो बोधब्यो ज्ञातव्यः । भाजनमोजना-दीनां संक्रमममेकः । तथा भाजनभोजनादीनां प्रकाशनं द्वितीयः । संक्रमणपन्यस्मात्मदेशादन्यत्र नयनं प्रकाशनं भाजनादीनां भस्मादिनोदकादिना वा निर्मार्जनं भाजनादेर्वा गिस्तरणमिति । अथवा मण्डपस्य विरलनमुद्योतनं मण्डपादिविरलनं । मादिशब्देन कुड्यादिकस्य ज्वलनं प्रदीपद्योतनमिति संक्रमः सर्वः प्रादुष्कारो दोषोऽयं । ईपिथदोषदर्शनादिति ॥ १५॥
क्रीततरदोषमाह - कीदयडं पुण दुविहं
दव्वं भावं च सगपरं दुविहं । सचिवादी दव्यं
विजामतादि भावं च ॥१६॥ क्रीततरं पुनः द्विविधं द्रव्यं भावश्च स्वपरं द्विविधं । सचित्तादि द्रव्यं विद्यामंत्रादि भावश्च ॥१६॥ ___ क्रीततरं पुनर्द्विविधं द्रव्यं भावध । द्रव्यमपि विविध स्वपरमेदेन स्वदन्यं परद्रव्यं स्वभावः परभावध। सचिचादिक गोमहिण्यादिकं द्रव्यं । विद्यामंत्रादिक भावः । संयते मिक्षायो प्रविष्ट स्वकीयं परकीयं वासचिचादिद्रव्यं दलाहारं प्रयुददाति तथा स्वमंत्रं परमंत्रं वा स्वविधां परविद्या पा