________________
३६२
मूलाचारेतच्छरीरशोभानिमित्तं चूर्णमिति । तेन चूर्णेन योयमुत्पादो भोजनस्य क्रियते स चूर्णोत्पादनामदोषो भवत्येष जीवि. कादिक्रियया जीवनादिति ॥४१ ।।
मूलकर्मदोषं प्रति गदयबाह-- अवसाणं वसियरणं
संजोजयणं च विप्पजुत्ताणं । भणिदं तु मूलकम्म
एदे उप्पादणा दासा ॥४२॥ अवशानां वशीकरणं संयोजनं च विप्रयुक्तानां । भाणतं तु मूलकर्म एते उत्पादना दोषाः ॥ ४२ ॥
अवशानां वशीकरणं यद्विपयुक्तानां च संयोजनं यत्क्रियते तद्भणित मूलकर्म । अनेन मूलकर्मणोत्पादो यो भक्ता. दिकस्य स मूलकर्मदोषः । सुष्टु लज्जाद्याभोगस्य करणादिति । एते उत्पादनदोषास्तयोद्गमदोषाश्च सर्वे एते परित्याज्या अधःकर्माशदर्शनात् । एतेष्वधःकर्माशस्य सद्भावोऽस्ति यतः । तथान्ये च दोषाः जुगुप्सादयो दर्शनदूषणादयः सम्भवन्ति येभ्यस्तेऽपि परित्याज्या इति ॥ ४२ ॥ ... अशनदोषान् प्रतिपादयन्नाह
सकिदमक्खिदपिहिदं