________________
समाचाराधिकारः ॥ ४॥ सर्वकालं नयाभिप्रायस्य सम्भवाद्वैदिकस्य न दोषः । अथवा वेदे सिद्धान्ते समये तर्कादौ इति । तुझं महद्गुरुकुले आत्मनो निसर्गः उपसम्पदुक्ता ॥ १४४ ॥ __ पदविभागिकस्य सामाचारनिरूपणार्थमाहकोई सव्वममत्थो सगुरुसुदं सबमागमिचाणं। बिणएणुवकमित्ता पुच्छइ सगुरुं पयत्वेण ॥ कश्चित् सर्वसमर्थःस्वगुरुश्रुतं सर्वमवगम्य । विनयेनोपक्रम्य पृच्छति स्वगुरुं प्रयत्नेन ॥१४५॥
कोई-कश्चित् । सवसमत्थो-सर्वैरपि प्रकारै-धैर्य विद्या बलोत्साहादिभिः समर्थः कल्पः सर्वसमर्थः । सगुरुसुदं-स्वगुरुश्रुतं प्रात्मीयगुरूपाध्यायागतं शास्त्र। सव्वं-सर्व निरवशेष ।
आगमित्तणं-आगम्य ज्ञात्वा । विणएण-विनयेन मनोवचनकायपणापैः । उक्कमिन्ता-उपक्रम्य प्रारभ्योपढौक्य । पुच्छदि--पृच्छति अनुज्ञा याचते । सगुरूं- स्वगुरुं । पयत्तेग-- प्रयत्नेन प्रमाद त्यक्त्वा । कश्चित् सर्वशास्त्राधिगमबलोपेतः स्वगुरुशास्त्राधिगम्य, अन्यदपि शास्त्रमधिगन्तुमिच्छन् विनयेनोपक्रम्य प्रयत्नेन स्वगुरुं पृच्छति गुरुणानुज्ञातेन गन्तव्यमित्युक्तं भवति ॥ १४५ ॥
किंतरपृच्छति । इत्यत्रोच्यतेतुझं पादपसाएण अण्णमिच्छामि गंतुमायदणं।